Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 9 - Madre Yaśodā ata al Señor Kṛṣṇa >>
    Indice        Transliteración        Devanagari        Descripción    
10.9.1-2śrī-śuka uvāca ekadā gṛha-dāsīṣu yaśodā nanda-gehinī karmāntara-niyuktāsu nirmamantha svayaṁ dadhi yāni yānīha gītāni tad-bāla-caritāni ca dadhi-nirmanthane kāle smarantī tāny agāyata
10.9.3kṣaumaṁ vāsaḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddhaṁ putra-sneha-snuta-kuca-yugaṁ jāta-kampaṁ ca subhrūḥ rajjv-ākarṣa-śrama-bhuja-calat-kaṅkaṇau kuṇḍale ca svinnaṁ vaktraṁ kabara-vigalan-mālatī nirmamantha
10.9.4tāṁ stanya-kāma āsādya mathnantīṁ jananīṁ hariḥ gṛhītvā dadhi-manthānaṁ nyaṣedhat prītim āvahan
10.9.5tam aṅkam ārūḍham apāyayat stanaṁ sneha-snutaṁ sa-smitam īkṣatī mukham atṛptam utsṛjya javena sā yayāv utsicyamāne payasi tv adhiśrite
10.9.6sañjāta-kopaḥ sphuritāruṇādharaṁ sandaśya dadbhir dadhi-mantha-bhājanam bhittvā mṛṣāśrur dṛṣad-aśmanā raho jaghāsa haiyaṅgavam antaraṁ gataḥ
10.9.7uttārya gopī suśṛtaṁ payaḥ punaḥ praviśya saṁdṛśya ca dadhy-amatrakam bhagnaṁ vilokya sva-sutasya karma taj jahāsa taṁ cāpi na tatra paśyatī
10.9.8ulūkhalāṅghrer upari vyavasthitaṁ markāya kāmaṁ dadataṁ śici sthitam haiyaṅgavaṁ caurya-viśaṅkitekṣaṇaṁ nirīkṣya paścāt sutam āgamac chanaiḥ
10.9.9tām ātta-yaṣṭiṁ prasamīkṣya satvaras tato ’varuhyāpasasāra bhītavat gopy anvadhāvan na yam āpa yogināṁ kṣamaṁ praveṣṭuṁ tapaseritaṁ manaḥ
10.9.10anvañcamānā jananī bṛhac-calac- chroṇī-bharākrānta-gatiḥ sumadhyamā javena visraṁsita-keśa-bandhana- cyuta-prasūnānugatiḥ parāmṛśat
10.9.11kṛtāgasaṁ taṁ prarudantam akṣiṇī kaṣantam añjan-maṣiṇī sva-pāṇinā udvīkṣamāṇaṁ bhaya-vihvalekṣaṇaṁ haste gṛhītvā bhiṣayanty avāgurat
10.9.12tyaktvā yaṣṭiṁ sutaṁ bhītaṁ vijñāyārbhaka-vatsalā iyeṣa kila taṁ baddhuṁ dāmnātad-vīrya-kovidā
10.9.13-14na cāntar na bahir yasya na pūrvaṁ nāpi cāparam pūrvāparaṁ bahiś cāntar jagato yo jagac ca yaḥ taṁ matvātmajam avyaktam martya-liṅgam adhokṣajam gopikolūkhale dāmnā babandha prākṛtaṁ yathā
10.9.15tad dāma badhyamānasya svārbhakasya kṛtāgasaḥ dvy-aṅgulonam abhūt tena sandadhe ’nyac ca gopikā
10.9.16yadāsīt tad api nyūnaṁ tenānyad api sandadhe tad api dvy-aṅgulaṁ nyūnaṁ yad yad ādatta bandhanam
10.9.17evaṁ sva-geha-dāmāni yaśodā sandadhaty api gopīnāṁ susmayantīnāṁ smayantī vismitābhavat
10.9.18sva-mātuḥ svinna-gātrāyā visrasta-kabara-srajaḥ dṛṣṭvā pariśramaṁ kṛṣṇaḥ kṛpayāsīt sva-bandhane
10.9.19evaṁ sandarśitā hy aṅga hariṇā bhṛtya-vaśyatā sva-vaśenāpi kṛṣṇena yasyedaṁ seśvaraṁ vaśe
10.9.20nemaṁ viriñco na bhavo na śrīr apy aṅga-saṁśrayā prasādaṁ lebhire gopī yat tat prāpa vimuktidāt
10.9.21nāyaṁ sukhāpo bhagavān dehināṁ gopikā-sutaḥ jñānināṁ cātma-bhūtānāṁ yathā bhaktimatām iha
10.9.22kṛṣṇas tu gṛha-kṛtyeṣu vyagrāyāṁ mātari prabhuḥ adrākṣīd arjunau pūrvaṁ guhyakau dhanadātmajau
10.9.23purā nārada-śāpena vṛkṣatāṁ prāpitau madāt nalakūvara-maṇigrīvāv iti khyātau śriyānvitau
Dona al Bhaktivedanta Library