Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
9 - Madre Yaśodā ata al Señor Kṛṣṇa
>>
Indice
Transliteración
Devanagari
Descripción
10.9.1-2
śrī-śuka uvāca
ekadā gṛha-dāsīṣu
yaśodā nanda-gehinī
karmāntara-niyuktāsu
nirmamantha svayaṁ dadhi
yāni yānīha gītāni
tad-bāla-caritāni ca
dadhi-nirmanthane kāle
smarantī tāny agāyata
10.9.3
kṣaumaṁ vāsaḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddhaṁ
putra-sneha-snuta-kuca-yugaṁ jāta-kampaṁ ca subhrūḥ
rajjv-ākarṣa-śrama-bhuja-calat-kaṅkaṇau kuṇḍale ca
svinnaṁ vaktraṁ kabara-vigalan-mālatī nirmamantha
10.9.4
tāṁ stanya-kāma āsādya
mathnantīṁ jananīṁ hariḥ
gṛhītvā dadhi-manthānaṁ
nyaṣedhat prītim āvahan
10.9.5
tam aṅkam ārūḍham apāyayat stanaṁ
sneha-snutaṁ sa-smitam īkṣatī mukham
atṛptam utsṛjya javena sā yayāv
utsicyamāne payasi tv adhiśrite
10.9.6
sañjāta-kopaḥ sphuritāruṇādharaṁ
sandaśya dadbhir dadhi-mantha-bhājanam
bhittvā mṛṣāśrur dṛṣad-aśmanā raho
jaghāsa haiyaṅgavam antaraṁ gataḥ
10.9.7
uttārya gopī suśṛtaṁ payaḥ punaḥ
praviśya saṁdṛśya ca dadhy-amatrakam
bhagnaṁ vilokya sva-sutasya karma taj
jahāsa taṁ cāpi na tatra paśyatī
10.9.8
ulūkhalāṅghrer upari vyavasthitaṁ
markāya kāmaṁ dadataṁ śici sthitam
haiyaṅgavaṁ caurya-viśaṅkitekṣaṇaṁ
nirīkṣya paścāt sutam āgamac chanaiḥ
10.9.9
tām ātta-yaṣṭiṁ prasamīkṣya satvaras
tato ’varuhyāpasasāra bhītavat
gopy anvadhāvan na yam āpa yogināṁ
kṣamaṁ praveṣṭuṁ tapaseritaṁ manaḥ
10.9.10
anvañcamānā jananī bṛhac-calac-
chroṇī-bharākrānta-gatiḥ sumadhyamā
javena visraṁsita-keśa-bandhana-
cyuta-prasūnānugatiḥ parāmṛśat
10.9.11
kṛtāgasaṁ taṁ prarudantam akṣiṇī
kaṣantam añjan-maṣiṇī sva-pāṇinā
udvīkṣamāṇaṁ bhaya-vihvalekṣaṇaṁ
haste gṛhītvā bhiṣayanty avāgurat
10.9.12
tyaktvā yaṣṭiṁ sutaṁ bhītaṁ
vijñāyārbhaka-vatsalā
iyeṣa kila taṁ baddhuṁ
dāmnātad-vīrya-kovidā
10.9.13-14
na cāntar na bahir yasya
na pūrvaṁ nāpi cāparam
pūrvāparaṁ bahiś cāntar
jagato yo jagac ca yaḥ
taṁ matvātmajam avyaktam
martya-liṅgam adhokṣajam
gopikolūkhale dāmnā
babandha prākṛtaṁ yathā
10.9.15
tad dāma badhyamānasya
svārbhakasya kṛtāgasaḥ
dvy-aṅgulonam abhūt tena
sandadhe ’nyac ca gopikā
10.9.16
yadāsīt tad api nyūnaṁ
tenānyad api sandadhe
tad api dvy-aṅgulaṁ nyūnaṁ
yad yad ādatta bandhanam
10.9.17
evaṁ sva-geha-dāmāni
yaśodā sandadhaty api
gopīnāṁ susmayantīnāṁ
smayantī vismitābhavat
10.9.18
sva-mātuḥ svinna-gātrāyā
visrasta-kabara-srajaḥ
dṛṣṭvā pariśramaṁ kṛṣṇaḥ
kṛpayāsīt sva-bandhane
10.9.19
evaṁ sandarśitā hy aṅga
hariṇā bhṛtya-vaśyatā
sva-vaśenāpi kṛṣṇena
yasyedaṁ seśvaraṁ vaśe
10.9.20
nemaṁ viriñco na bhavo
na śrīr apy aṅga-saṁśrayā
prasādaṁ lebhire gopī
yat tat prāpa vimuktidāt
10.9.21
nāyaṁ sukhāpo bhagavān
dehināṁ gopikā-sutaḥ
jñānināṁ cātma-bhūtānāṁ
yathā bhaktimatām iha
10.9.22
kṛṣṇas tu gṛha-kṛtyeṣu
vyagrāyāṁ mātari prabhuḥ
adrākṣīd arjunau pūrvaṁ
guhyakau dhanadātmajau
10.9.23
purā nārada-śāpena
vṛkṣatāṁ prāpitau madāt
nalakūvara-maṇigrīvāv
iti khyātau śriyānvitau
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library