Śrīmad-Bhāgavatam
<< Canto 10, La Verdad Suprema >>
<< 85 - El Señor Kṛṣṇa instruye a Vasudeva y recupera a los hijos de Devakī >>
<<VERSO 34 >>

ṛṣir uvāca
evaṁ sañcoditau mātrā
rāmaḥ kṛṣṇaś ca bhārata
sutalaṁ saṁviviśatur
yoga-māyām upāśritau
ṛṣir uvāca
evaṁ sañcoditau mātrā
rāmaḥ kṛṣṇaś ca bhārata
sutalaṁ saṁviviśatur
yoga-māyām upāśritau

PALABRA POR PALABRA



TRADUCCION

El sabio Śukadeva dijo: Así lo suplicó Su madre, ¡oh, Bhārata!, Balarāma y Kṛṣṇa emplearon Su potencia mística Yoga-māyā y entraron en la región de Sutala.

SIGNIFICADO

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.



Dona al Bhaktivedanta Library