Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 82 - Kṛṣṇa y Balarāma se encuentran con los habitantes de Vṛndāvana >>
    Indice        Transliteración        Devanagari        Descripción    
10.82.1śrī-śuka uvāca athaikadā dvāravatyāṁ vasato rāma-kṛṣṇayoḥ sūryoparāgaḥ su-mahān āsīt kalpa-kṣaye yathā
10.82.2taṁ jñātvā manujā rājan purastād eva sarvataḥ samanta-pañcakaṁ kṣetraṁ yayuḥ śreyo-vidhitsayā
10.82.3-6niḥkṣatriyāṁ mahīṁ kurvan rāmaḥ śastra-bhṛtāṁ varaḥ nṛpāṇāṁ rudhiraugheṇa yatra cakre mahā-hradān īje ca bhagavān rāmo yatrāspṛṣṭo ’pi karmaṇā lokaṁ saṅgrāhayann īśo yathānyo ’ghāpanuttaye mahatyāṁ tīrtha-yātrāyāṁ tatrāgan bhāratīḥ prajāḥ vṛṣṇayaś ca tathākrūra- vasudevāhukādayaḥ yayur bhārata tat kṣetraṁ svam aghaṁ kṣapayiṣṇavaḥ gada-pradyumna-sāmbādyāḥ sucandra-śuka-sāraṇaiḥ āste ’niruddho rakṣāyāṁ kṛtavarmā ca yūtha-paḥ
10.82.7-8te rathair deva-dhiṣṇyābhair hayaiś ca tarala-plavaiḥ gajair nadadbhir abhrābhair nṛbhir vidyādhara-dyubhiḥ vyarocanta mahā-tejāḥ pathi kāñcana-mālinaḥ divya-srag-vastra-sannāhāḥ kalatraiḥ khe-carā iva
10.82.9tatra snātvā mahā-bhāgā upoṣya su-samāhitāḥ brāhmaṇebhyo dadur dhenūr vāsaḥ-srag-rukma-mālinīḥ
10.82.10rāma-hradeṣu vidhi-vat punar āplutya vṛṣṇayaḥ dadaḥ sv-annaṁ dvijāgryebhyaḥ kṛṣṇe no bhaktir astv iti
10.82.11svayaṁ ca tad-anujñātā vṛṣṇayaḥ kṛṣṇa-devatāḥ bhuktvopaviviśuḥ kāmaṁ snigdha-cchāyāṅghripāṅghriṣu
10.82.12-13tatrāgatāṁs te dadṛśuḥ suhṛt-sambandhino nṛpān matsyośīnara-kauśalya- vidarbha-kuru-sṛñjayān kāmboja-kaikayān madrān kuntīn ānarta-keralān anyāṁś caivātma-pakṣīyān parāṁś ca śataśo nṛpa nandādīn suhṛdo gopān gopīś cotkaṇṭhitāś ciram
10.82.14anyonya-sandarśana-harṣa-raṁhasā protphulla-hṛd-vaktra-saroruha-śriyaḥ āśliṣya gāḍhaṁ nayanaiḥ sravaj-jalā hṛṣyat-tvaco ruddha-giro yayur mudam
10.82.15striyaś ca saṁvīkṣya mitho ’ti-sauhṛda- smitāmalāpāṅga-dṛśo ’bhirebhire stanaiḥ stanān kuṅkuma-paṅka-rūṣitān nihatya dorbhiḥ praṇayāśru-locanāḥ
10.82.16tato ’bhivādya te vṛddhān yaviṣṭhair abhivāditāḥ sv-āgataṁ kuśalaṁ pṛṣṭvā cakruḥ kṛṣṇa-kathā mithaḥ
10.82.17pṛthā bhrātṝn svasṝr vīkṣya tat-putrān pitarāv api bhrātṛ-patnīr mukundaṁ ca jahau saṅkathayā śucaḥ
10.82.18kunty uvāca ārya bhrātar ahaṁ manye ātmānam akṛtāśiṣam yad vā āpatsu mad-vārtāṁ nānusmaratha sattamāḥ
10.82.19suhṛdo jñātayaḥ putrā bhrātaraḥ pitarāv api nānusmaranti sva-janaṁ yasya daivam adakṣiṇam
10.82.20śrī-vasudeva uvāca amba māsmān asūyethā daiva-krīḍanakān narān īśasya hi vaśe lokaḥ kurute kāryate ’tha vā
10.82.21kaṁsa-pratāpitāḥ sarve vayaṁ yātā diśaṁ diśam etarhy eva punaḥ sthānaṁ daivenāsāditāḥ svasaḥ
10.82.22śrī-śuka uvāca vasudevograsenādyair yadubhis te ’rcitā nṛpāḥ āsann acyuta-sandarśa- paramānanda-nirvṛtāḥ
10.82.23-26bhīṣmo droṇo ’mbikā-putro gāndhārī sa-sutā tathā sa-dārāḥ pāṇḍavāḥ kuntī sañjayo viduraḥ kṛpaḥ kuntībhojo virāṭaś ca bhīṣmako nagnajin mahān purujid drupadaḥ śalyo dhṛṣṭaketuḥ sa kāśi-rāṭ damaghoṣo viśālākṣo maithilo madra-kekayau yudhāmanyuḥ suśarmā ca sa-sutā bāhlikādayaḥ rājāno ye ca rājendra yudhiṣṭhiram anuvratāḥ śrī-niketaṁ vapuḥ śaureḥ sa-strīkaṁ vīkṣya vismitāḥ
10.82.27atha te rāma-kṛṣṇābhyāṁ samyak prāpta-samarhaṇāḥ praśaśaṁsur mudā yuktā vṛṣṇīn kṛṣṇa-parigrahān
10.82.28aho bhoja-pate yūyaṁ janma-bhājo nṛṇām iha yat paśyathāsakṛt kṛṣṇaṁ durdarśam api yoginām
10.82.29-30yad-viśrutiḥ śruti-nutedam alaṁ punāti pādāvanejana-payaś ca vacaś ca śāstram bhūḥ kāla-bharjita-bhagāpi yad-aṅghri-padma- sparśottha-śaktir abhivarṣati no ’khilārthān tad-darśana-sparśanānupatha-prajalpa- śayyāsanāśana-sayauna-sapiṇḍa-bandhaḥ yeṣāṁ gṛhe niraya-vartmani vartatāṁ vaḥ svargāpavarga-viramaḥ svayam āsa viṣṇuḥ
10.82.31śrī-śuka uvāca nandas tatra yadūn prāptān jñātvā kṛṣṇa-purogamān tatrāgamad vṛto gopair anaḥ-sthārthair didṛkṣayā
10.82.32taṁ dṛṣṭvā vṛṣṇayo hṛṣṭās tanvaḥ prāṇam ivotthitāḥ pariṣasvajire gāḍhaṁ cira-darśana-kātarāḥ
10.82.33vasudevaḥ pariṣvajya samprītaḥ prema-vihvalaḥ smaran kaṁsa-kṛtān kleśān putra-nyāsaṁ ca gokule
10.82.34kṛṣṇa-rāmau pariṣvajya pitarāv abhivādya ca na kiñcanocatuḥ premṇā sāśru-kaṇṭhau kurūdvaha
10.82.35tāv ātmāsanam āropya bāhubhyāṁ parirabhya ca yaśodā ca mahā-bhāgā sutau vijahatuḥ śucaḥ
10.82.36rohiṇī devakī cātha pariṣvajya vrajeśvarīm smarantyau tat-kṛtāṁ maitrīṁ bāṣpa-kaṇṭhyau samūcatuḥ
10.82.37kā vismareta vāṁ maitrīm anivṛttāṁ vrajeśvari avāpyāpy aindram aiśvaryaṁ yasyā neha pratikriyā
10.82.38etāv adṛṣṭa-pitarau yuvayoḥ sma pitroḥ samprīṇanābhyudaya-poṣaṇa-pālanāni prāpyoṣatur bhavati pakṣma ha yadvad akṣṇor nyastāv akutra ca bhayau na satāṁ paraḥ svaḥ
10.82.39śrī-śuka uvāca gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṁ yat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṁ śapanti dṛgbhir hṛdī-kṛtam alaṁ parirabhya sarvās tad-bhāvam āpur api nitya-yujāṁ durāpam
10.82.40bhagavāṁs tās tathā-bhūtā vivikta upasaṅgataḥ āśliṣyānāmayaṁ pṛṣṭvā prahasann idam abravīt
10.82.41api smaratha naḥ sakhyaḥ svānām artha-cikīrṣayā gatāṁś cirāyitāñ chatru- pakṣa-kṣapaṇa-cetasaḥ
10.82.42apy avadhyāyathāsmān svid akṛta-jñāviśaṅkayā nūnaṁ bhūtāni bhagavān yunakti viyunakti ca
10.82.43vāyur yathā ghanānīkaṁ tṛṇaṁ tūlaṁ rajāṁsi ca saṁyojyākṣipate bhūyas tathā bhūtāni bhūta-kṛt
10.82.44mayi bhaktir hi bhūtānām amṛtatvāya kalpate diṣṭyā yad āsīn mat-sneho bhavatīnāṁ mad-āpanaḥ
10.82.45ahaṁ hi sarva-bhūtānām ādir anto ’ntaraṁ bahiḥ bhautikānāṁ yathā khaṁ vār bhūr vāyur jyotir aṅganāḥ
10.82.46evaṁ hy etāni bhūtāni bhūteṣv ātmātmanā tataḥ ubhayaṁ mayy atha pare paśyatābhātam akṣare
10.82.47śrī-śuka uvāca adhyātma-śikṣayā gopya evaṁ kṛṣṇena śikṣitāḥ tad-anusmaraṇa-dhvasta- jīva-kośās tam adhyagan
10.82.48āhuś ca te nalina-nābha padāravindaṁ yogeśvarair hṛdi vicintyam agādha-bodhaiḥ saṁsāra-kūpa-patitottaraṇāvalambaṁ gehaṁ juṣām api manasy udiyāt sadā naḥ
Dona al Bhaktivedanta Library