Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
82 - Kṛṣṇa y Balarāma se encuentran con los habitantes de Vṛndāvana
>>
Indice
Transliteración
Devanagari
Descripción
10.82.1
śrī-śuka uvāca
athaikadā dvāravatyāṁ
vasato rāma-kṛṣṇayoḥ
sūryoparāgaḥ su-mahān
āsīt kalpa-kṣaye yathā
10.82.2
taṁ jñātvā manujā rājan
purastād eva sarvataḥ
samanta-pañcakaṁ kṣetraṁ
yayuḥ śreyo-vidhitsayā
10.82.3-6
niḥkṣatriyāṁ mahīṁ kurvan
rāmaḥ śastra-bhṛtāṁ varaḥ
nṛpāṇāṁ rudhiraugheṇa
yatra cakre mahā-hradān
īje ca bhagavān rāmo
yatrāspṛṣṭo ’pi karmaṇā
lokaṁ saṅgrāhayann īśo
yathānyo ’ghāpanuttaye
mahatyāṁ tīrtha-yātrāyāṁ
tatrāgan bhāratīḥ prajāḥ
vṛṣṇayaś ca tathākrūra-
vasudevāhukādayaḥ
yayur bhārata tat kṣetraṁ
svam aghaṁ kṣapayiṣṇavaḥ
gada-pradyumna-sāmbādyāḥ
sucandra-śuka-sāraṇaiḥ
āste ’niruddho rakṣāyāṁ
kṛtavarmā ca yūtha-paḥ
10.82.7-8
te rathair deva-dhiṣṇyābhair
hayaiś ca tarala-plavaiḥ
gajair nadadbhir abhrābhair
nṛbhir vidyādhara-dyubhiḥ
vyarocanta mahā-tejāḥ
pathi kāñcana-mālinaḥ
divya-srag-vastra-sannāhāḥ
kalatraiḥ khe-carā iva
10.82.9
tatra snātvā mahā-bhāgā
upoṣya su-samāhitāḥ
brāhmaṇebhyo dadur dhenūr
vāsaḥ-srag-rukma-mālinīḥ
10.82.10
rāma-hradeṣu vidhi-vat
punar āplutya vṛṣṇayaḥ
dadaḥ sv-annaṁ dvijāgryebhyaḥ
kṛṣṇe no bhaktir astv iti
10.82.11
svayaṁ ca tad-anujñātā
vṛṣṇayaḥ kṛṣṇa-devatāḥ
bhuktvopaviviśuḥ kāmaṁ
snigdha-cchāyāṅghripāṅghriṣu
10.82.12-13
tatrāgatāṁs te dadṛśuḥ
suhṛt-sambandhino nṛpān
matsyośīnara-kauśalya-
vidarbha-kuru-sṛñjayān
kāmboja-kaikayān madrān
kuntīn ānarta-keralān
anyāṁś caivātma-pakṣīyān
parāṁś ca śataśo nṛpa
nandādīn suhṛdo gopān
gopīś cotkaṇṭhitāś ciram
10.82.14
anyonya-sandarśana-harṣa-raṁhasā
protphulla-hṛd-vaktra-saroruha-śriyaḥ
āśliṣya gāḍhaṁ nayanaiḥ sravaj-jalā
hṛṣyat-tvaco ruddha-giro yayur mudam
10.82.15
striyaś ca saṁvīkṣya mitho ’ti-sauhṛda-
smitāmalāpāṅga-dṛśo ’bhirebhire
stanaiḥ stanān kuṅkuma-paṅka-rūṣitān
nihatya dorbhiḥ praṇayāśru-locanāḥ
10.82.16
tato ’bhivādya te vṛddhān
yaviṣṭhair abhivāditāḥ
sv-āgataṁ kuśalaṁ pṛṣṭvā
cakruḥ kṛṣṇa-kathā mithaḥ
10.82.17
pṛthā bhrātṝn svasṝr vīkṣya
tat-putrān pitarāv api
bhrātṛ-patnīr mukundaṁ ca
jahau saṅkathayā śucaḥ
10.82.18
kunty uvāca
ārya bhrātar ahaṁ manye
ātmānam akṛtāśiṣam
yad vā āpatsu mad-vārtāṁ
nānusmaratha sattamāḥ
10.82.19
suhṛdo jñātayaḥ putrā
bhrātaraḥ pitarāv api
nānusmaranti sva-janaṁ
yasya daivam adakṣiṇam
10.82.20
śrī-vasudeva uvāca
amba māsmān asūyethā
daiva-krīḍanakān narān
īśasya hi vaśe lokaḥ
kurute kāryate ’tha vā
10.82.21
kaṁsa-pratāpitāḥ sarve
vayaṁ yātā diśaṁ diśam
etarhy eva punaḥ sthānaṁ
daivenāsāditāḥ svasaḥ
10.82.22
śrī-śuka uvāca
vasudevograsenādyair
yadubhis te ’rcitā nṛpāḥ
āsann acyuta-sandarśa-
paramānanda-nirvṛtāḥ
10.82.23-26
bhīṣmo droṇo ’mbikā-putro
gāndhārī sa-sutā tathā
sa-dārāḥ pāṇḍavāḥ kuntī
sañjayo viduraḥ kṛpaḥ
kuntībhojo virāṭaś ca
bhīṣmako nagnajin mahān
purujid drupadaḥ śalyo
dhṛṣṭaketuḥ sa kāśi-rāṭ
damaghoṣo viśālākṣo
maithilo madra-kekayau
yudhāmanyuḥ suśarmā ca
sa-sutā bāhlikādayaḥ
rājāno ye ca rājendra
yudhiṣṭhiram anuvratāḥ
śrī-niketaṁ vapuḥ śaureḥ
sa-strīkaṁ vīkṣya vismitāḥ
10.82.27
atha te rāma-kṛṣṇābhyāṁ
samyak prāpta-samarhaṇāḥ
praśaśaṁsur mudā yuktā
vṛṣṇīn kṛṣṇa-parigrahān
10.82.28
aho bhoja-pate yūyaṁ
janma-bhājo nṛṇām iha
yat paśyathāsakṛt kṛṣṇaṁ
durdarśam api yoginām
10.82.29-30
yad-viśrutiḥ śruti-nutedam alaṁ punāti
pādāvanejana-payaś ca vacaś ca śāstram
bhūḥ kāla-bharjita-bhagāpi yad-aṅghri-padma-
sparśottha-śaktir abhivarṣati no ’khilārthān
tad-darśana-sparśanānupatha-prajalpa-
śayyāsanāśana-sayauna-sapiṇḍa-bandhaḥ
yeṣāṁ gṛhe niraya-vartmani vartatāṁ vaḥ
svargāpavarga-viramaḥ svayam āsa viṣṇuḥ
10.82.31
śrī-śuka uvāca
nandas tatra yadūn prāptān
jñātvā kṛṣṇa-purogamān
tatrāgamad vṛto gopair
anaḥ-sthārthair didṛkṣayā
10.82.32
taṁ dṛṣṭvā vṛṣṇayo hṛṣṭās
tanvaḥ prāṇam ivotthitāḥ
pariṣasvajire gāḍhaṁ
cira-darśana-kātarāḥ
10.82.33
vasudevaḥ pariṣvajya
samprītaḥ prema-vihvalaḥ
smaran kaṁsa-kṛtān kleśān
putra-nyāsaṁ ca gokule
10.82.34
kṛṣṇa-rāmau pariṣvajya
pitarāv abhivādya ca
na kiñcanocatuḥ premṇā
sāśru-kaṇṭhau kurūdvaha
10.82.35
tāv ātmāsanam āropya
bāhubhyāṁ parirabhya ca
yaśodā ca mahā-bhāgā
sutau vijahatuḥ śucaḥ
10.82.36
rohiṇī devakī cātha
pariṣvajya vrajeśvarīm
smarantyau tat-kṛtāṁ maitrīṁ
bāṣpa-kaṇṭhyau samūcatuḥ
10.82.37
kā vismareta vāṁ maitrīm
anivṛttāṁ vrajeśvari
avāpyāpy aindram aiśvaryaṁ
yasyā neha pratikriyā
10.82.38
etāv adṛṣṭa-pitarau yuvayoḥ sma pitroḥ
samprīṇanābhyudaya-poṣaṇa-pālanāni
prāpyoṣatur bhavati pakṣma ha yadvad akṣṇor
nyastāv akutra ca bhayau na satāṁ paraḥ svaḥ
10.82.39
śrī-śuka uvāca
gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṁ
yat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṁ śapanti
dṛgbhir hṛdī-kṛtam alaṁ parirabhya sarvās
tad-bhāvam āpur api nitya-yujāṁ durāpam
10.82.40
bhagavāṁs tās tathā-bhūtā
vivikta upasaṅgataḥ
āśliṣyānāmayaṁ pṛṣṭvā
prahasann idam abravīt
10.82.41
api smaratha naḥ sakhyaḥ
svānām artha-cikīrṣayā
gatāṁś cirāyitāñ chatru-
pakṣa-kṣapaṇa-cetasaḥ
10.82.42
apy avadhyāyathāsmān svid
akṛta-jñāviśaṅkayā
nūnaṁ bhūtāni bhagavān
yunakti viyunakti ca
10.82.43
vāyur yathā ghanānīkaṁ
tṛṇaṁ tūlaṁ rajāṁsi ca
saṁyojyākṣipate bhūyas
tathā bhūtāni bhūta-kṛt
10.82.44
mayi bhaktir hi bhūtānām
amṛtatvāya kalpate
diṣṭyā yad āsīn mat-sneho
bhavatīnāṁ mad-āpanaḥ
10.82.45
ahaṁ hi sarva-bhūtānām
ādir anto ’ntaraṁ bahiḥ
bhautikānāṁ yathā khaṁ vār
bhūr vāyur jyotir aṅganāḥ
10.82.46
evaṁ hy etāni bhūtāni
bhūteṣv ātmātmanā tataḥ
ubhayaṁ mayy atha pare
paśyatābhātam akṣare
10.82.47
śrī-śuka uvāca
adhyātma-śikṣayā gopya
evaṁ kṛṣṇena śikṣitāḥ
tad-anusmaraṇa-dhvasta-
jīva-kośās tam adhyagan
10.82.48
āhuś ca te nalina-nābha padāravindaṁ
yogeśvarair hṛdi vicintyam agādha-bodhaiḥ
saṁsāra-kūpa-patitottaraṇāvalambaṁ
gehaṁ juṣām api manasy udiyāt sadā naḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library