Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 79 - El Señor Balarāma emprende una peregrinación >>
    Indice        Transliteración        Devanagari        Descripción    
10.79.1śrī-śuka uvāca tataḥ parvaṇy upāvṛtte pracaṇḍaḥ pāṁśu-varṣaṇaḥ bhīmo vāyur abhūd rājan pūya-gandhas tu sarvaśaḥ
10.79.2tato ’medhya-mayaṁ varṣaṁ balvalena vinirmitam abhavad yajña-śālāyāṁ so ’nvadṛśyata śūla-dhṛk
10.79.3-4taṁ vilokya bṛhat-kāyaṁ bhinnāñjana-cayopamam tapta-tāmra-śikhā-śmaśruṁ daṁṣṭrogra-bhru-kuṭī-mukham sasmāra mūṣalaṁ rāmaḥ para-sainya-vidāraṇam halaṁ ca daitya-damanaṁ te tūrṇam upatasthatuḥ
10.79.5tam ākṛṣya halāgreṇa balvalaṁ gagane-caram mūṣalenāhanat kruddho mūrdhni brahma-druhaṁ balaḥ
10.79.6so ’patad bhuvi nirbhinna- lalāṭo ’sṛk samutsṛjan muñcann ārta-svaraṁ śailo yathā vajra-hato ’ruṇaḥ
10.79.7saṁstutya munayo rāmaṁ prayujyāvitathāśiṣaḥ abhyaṣiñcan mahā-bhāgā vṛtra-ghnaṁ vibudhā yathā
10.79.8vaijayantīṁ dadur mālāṁ śrī-dhāmāmlāna-paṅkajāṁ rāmāya vāsasī divye divyāny ābharaṇāni ca
10.79.9atha tair abhyanujñātaḥ kauśikīm etya brāhmaṇaiḥ snātvā sarovaram agād yataḥ sarayūr āsravat
10.79.10anu-srotena sarayūṁ prayāgam upagamya saḥ snātvā santarpya devādīn jagāma pulahāśramam
10.79.11-15gomatīṁ gaṇḍakīṁ snātvā vipāśāṁ śoṇa āplutaḥ gayāṁ gatvā pitṝn iṣṭvā gaṅgā-sāgara-saṅgame upaspṛśya mahendrādrau rāmaṁ dṛṣṭvābhivādya ca sapta-godāvarīṁ veṇāṁ pampāṁ bhīmarathīṁ tataḥ skandaṁ dṛṣṭvā yayau rāmaḥ śrī-śailaṁ giriśālayam draviḍeṣu mahā-puṇyaṁ dṛṣṭvādriṁ veṅkaṭaṁ prabhuḥ kāma-koṣṇīṁ purīṁ kāñcīṁ kāverīṁ ca sarid-varām śrī-rangākhyaṁ mahā-puṇyaṁ yatra sannihito hariḥ ṛṣabhādriṁ hareḥ kṣetraṁ dakṣiṇāṁ mathurāṁ tathā sāmudraṁ setum agamat mahā-pātaka-nāśanam
10.79.16-17tatrāyutam adād dhenūr brāhmaṇebhyo halāyudhaḥ kṛtamālāṁ tāmraparṇīṁ malayaṁ ca kulācalam tatrāgastyaṁ samāsīnaṁ namaskṛtyābhivādya ca yojitas tena cāśīrbhir anujñāto gato ’rṇavam dakṣiṇaṁ tatra kanyākhyāṁ durgāṁ devīṁ dadarśa saḥ
10.79.18tataḥ phālgunam āsādya pañcāpsarasam uttamam viṣṇuḥ sannihito yatra snātvāsparśad gavāyutam
10.79.19-21tato ’bhivrajya bhagavān keralāṁs tu trigartakān gokarṇākhyaṁ śiva-kṣetraṁ sānnidhyaṁ yatra dhūrjaṭeḥ āryāṁ dvaipāyanīṁ dṛṣṭvā śūrpārakam agād balaḥ tāpīṁ payoṣṇīṁ nirvindhyām upaspṛśyātha daṇḍakam praviśya revām agamad yatra māhiṣmatī purī manu-tīrtham upaspṛśya prabhāsaṁ punar āgamat
10.79.22śrutvā dvijaiḥ kathyamānaṁ kuru-pāṇḍava-saṁyuge sarva-rājanya-nidhanaṁ bhāraṁ mene hṛtaṁ bhuvaḥ
10.79.23sa bhīma-duryodhanayor gadābhyāṁ yudhyator mṛdhe vārayiṣyan vinaśanaṁ jagāma yadu-nandanaḥ
10.79.24yudhiṣṭhiras tu taṁ dṛṣṭvā yamau kṛṣṇārjunāv api abhivādyābhavaṁs tuṣṇīṁ kiṁ vivakṣur ihāgataḥ
10.79.25gadā-pāṇī ubhau dṛṣṭvā saṁrabdhau vijayaiṣiṇau maṇḍalāni vicitrāṇi carantāv idam abravīt
10.79.26yuvāṁ tulya-balau vīrau he rājan he vṛkodara ekaṁ prāṇādhikaṁ manye utaikaṁ śikṣayādhikam
10.79.27tasmād ekatarasyeha yuvayoḥ sama-vīryayoḥ na lakṣyate jayo ’nyo vā viramatv aphalo raṇaḥ
10.79.28na tad-vākyaṁ jagṛhatur baddha-vairau nṛpārthavat anusmarantāv anyonyaṁ duruktaṁ duṣkṛtāni ca
10.79.29diṣṭaṁ tad anumanvāno rāmo dvāravatīṁ yayau ugrasenādibhiḥ prītair jñātibhiḥ samupāgataḥ
10.79.30taṁ punar naimiṣaṁ prāptam ṛṣayo ’yājayan mudā kratv-aṅgaṁ kratubhiḥ sarvair nivṛttākhila-vigraham
10.79.31tebhyo viśuddhaṁ vijñānaṁ bhagavān vyatarad vibhuḥ yenaivātmany ado viśvam ātmānaṁ viśva-gaṁ viduḥ
10.79.32sva-patyāvabhṛtha-snāto jñāti-bandhu-suhṛd-vṛtaḥ reje sva-jyotsnayevenduḥ su-vāsāḥ suṣṭhv alaṅkṛtaḥ
10.79.33īdṛg-vidhāny asaṅkhyāni balasya bala-śālinaḥ anantasyāprameyasya māyā-martyasya santi hi
10.79.34yo ’nusmareta rāmasya karmāṇy adbhuta-karmaṇaḥ sāyaṁ prātar anantasya viṣṇoḥ sa dayito bhavet
Dona al Bhaktivedanta Library