Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 78 - La matanza de Dantavakra, Vidūratha y Romaharṣaṇa >>
    Indice        Transliteración        Devanagari        Descripción    
10.78.1-2śrī-śuka uvāca śiśupālasya śālvasya pauṇḍrakasyāpi durmatiḥ para-loka-gatānāṁ ca kurvan pārokṣya-sauhṛdam ekaḥ padātiḥ saṅkruddho gadā-pāṇiḥ prakampayan padbhyām imāṁ mahā-rāja mahā-sattvo vyadṛśyata
10.78.3taṁ tathāyāntam ālokya gadām ādāya satvaraḥ avaplutya rathāt kṛṣṇaḥ sindhuṁ veleva pratyadhāt
10.78.4gadām udyamya kārūṣo mukundaṁ prāha durmadaḥ diṣṭyā diṣṭyā bhavān adya mama dṛṣṭi-pathaṁ gataḥ
10.78.5tvaṁ mātuleyo naḥ kṛṣṇa mitra-dhruṅ māṁ jighāṁsasi atas tvāṁ gadayā manda haniṣye vajra-kalpayā
10.78.6tarhy ānṛṇyam upaimy ajña mitrāṇāṁ mitra-vatsalaḥ bandhu-rūpam ariṁ hatvā vyādhiṁ deha-caraṁ yathā
10.78.7evaṁ rūkṣais tudan vākyaiḥ kṛṣṇaṁ totrair iva dvipam gadayātāḍayan mūrdhni siṁha-vad vyanadac ca saḥ
10.78.8gadayābhihato ’py ājau na cacāla yadūdvahaḥ kṛṣṇo ’pi tam ahan gurvyā kaumodakyā stanāntare
10.78.9gadā-nirbhinna-hṛdaya udvaman rudhiraṁ mukhāt prasārya keśa-bāhv-aṅghrīn dharaṇyāṁ nyapatad vyasuḥ
10.78.10tataḥ sūkṣmataraṁ jyotiḥ kṛṣṇam āviśad adbhutam paśyatāṁ sarva-bhūtānāṁ yathā caidya-vadhe nṛpa
10.78.11vidūrathas tu tad-bhrātā bhrātṛ-śoka-pariplutaḥ āgacchad asi-carmābhyām ucchvasaṁs taj-jighāṁsayā
10.78.12tasya cāpatataḥ kṛṣṇaś cakreṇa kṣura-neminā śiro jahāra rājendra sa-kirīṭaṁ sa-kuṇḍalam
10.78.13-15evaṁ saubhaṁ ca śālvaṁ ca dantavakraṁ sahānujam hatvā durviṣahān anyair īḍitaḥ sura-mānavaiḥ munibhiḥ siddha-gandharvair vidyādhara-mahoragaiḥ apsarobhiḥ pitṛ-gaṇair yakṣaiḥ kinnara-cāraṇaiḥ upagīyamāna-vijayaḥ kusumair abhivarṣitaḥ vṛtaś ca vṛṣṇi-pravarair viveśālaṅkṛtāṁ purīm
10.78.16evaṁ yogeśvaraḥ kṛṣṇo bhagavān jagad-īśvaraḥ īyate paśu-dṛṣṭīnāṁ nirjito jayatīti saḥ
10.78.17śrutvā yuddhodyamaṁ rāmaḥ kurūṇāṁ saha pāṇḍavaiḥ tīrthābhiṣeka-vyājena madhya-sthaḥ prayayau kila
10.78.18snātvā prabhāse santarpya devarṣi-pitṛ-mānavān sarasvatīṁ prati-srotaṁ yayau brāhmaṇa-saṁvṛtaḥ
10.78.19-20pṛthūdakaṁ bindu-saras tritakūpaṁ sudarśanam viśālaṁ brahma-tīrthaṁ ca cakraṁ prācīṁ sarasvatīm yamunām anu yāny eva gaṅgām anu ca bhārata jagāma naimiṣaṁ yatra ṛṣayaḥ satram āsate
10.78.21tam āgatam abhipretya munayo dīrgha-satriṇaḥ abhinandya yathā-nyāyaṁ praṇamyotthāya cārcayan
10.78.22so ’rcitaḥ sa-parīvāraḥ kṛtāsana-parigrahaḥ romaharṣaṇam āsīnaṁ maharṣeḥ śiṣyam aikṣata
10.78.23apratyutthāyinaṁ sūtam akṛta-prahvaṇāñjalim adhyāsīnaṁ ca tān viprāṁś cukopodvīkṣya mādhavaḥ
10.78.24yasmād asāv imān viprān adhyāste pratiloma-jaḥ dharma-pālāṁs tathaivāsmān vadham arhati durmatiḥ
10.78.25-26ṛṣer bhagavato bhūtvā śiṣyo ’dhītya bahūni ca setihāsa-purāṇāni dharma-śāstrāṇi sarvaśaḥ adāntasyāvinītasya vṛthā paṇḍita-māninaḥ na guṇāya bhavanti sma naṭasyevājitātmanaḥ
10.78.27etad-artho hi loke ’sminn avatāro mayā kṛtaḥ vadhyā me dharma-dhvajinas te hi pātakino ’dhikāḥ
10.78.28etāvad uktvā bhagavān nivṛtto ’sad-vadhād api bhāvitvāt taṁ kuśāgreṇa kara-sthenāhanat prabhuḥ
10.78.29hāheti-vādinaḥ sarve munayaḥ khinna-mānasāḥ ūcuḥ saṅkarṣaṇaṁ devam adharmas te kṛtaḥ prabho
10.78.30asya brahmāsanaṁ dattam asmābhir yadu-nandana āyuś cātmāklamaṁ tāvad yāvat satraṁ samāpyate
10.78.31-32ajānataivācaritas tvayā brahma-vadho yathā yogeśvarasya bhavato nāmnāyo ’pi niyāmakaḥ yady etad-brahma-hatyāyāḥ pāvanaṁ loka-pāvana cariṣyati bhavāḻ loka- saṅgraho ’nanya-coditaḥ
10.78.33śrī-bhagavān uvāca cariṣye vadha-nirveśaṁ lokānugraha-kāmyayā niyamaḥ prathame kalpe yāvān sa tu vidhīyatām
10.78.34dīrgham āyur bataitasya sattvam indriyam eva ca āśāsitaṁ yat tad brūte sādhaye yoga-māyayā
10.78.35ṛṣaya ūcuḥ astrasya tava vīryasya mṛtyor asmākam eva ca yathā bhaved vacaḥ satyaṁ tathā rāma vidhīyatām
10.78.36śrī-bhagavān uvāca ātmā vai putra utpanna iti vedānuśāsanam tasmād asya bhaved vaktā āyur-indriya-sattva-vān
10.78.37kiṁ vaḥ kāmo muni-śreṣṭhā brūtāhaṁ karavāṇy atha ajānatas tv apacitiṁ yathā me cintyatāṁ budhāḥ
10.78.38ṛṣaya ūcuḥ ilvalasya suto ghoro balvalo nāma dānavaḥ sa dūṣayati naḥ satram etya parvaṇi parvaṇi
10.78.39taṁ pāpaṁ jahi dāśārha tan naḥ śuśrūṣaṇaṁ param pūya-śoṇita-vin-mūtra- surā-māṁsābhivarṣiṇam
10.78.40tataś ca bhārataṁ varṣaṁ parītya su-samāhitaḥ caritvā dvādaśa-māsāṁs tīrtha-snāyī viśudhyasi
Dona al Bhaktivedanta Library