Śrīmad-Bhāgavatam
<< Canto 10, La Verdad Suprema >>
<< 78 - La matanza de Dantavakra, Vidūratha y Romaharṣaṇa >>
<<VERSO 35 >>

ṛṣaya ūcuḥ
astrasya tava vīryasya
mṛtyor asmākam eva ca
yathā bhaved vacaḥ satyaṁ
tathā rāma vidhīyatām

PALABRA POR PALABRA



TRADUCCION

Los sabios dijeron: Por favor, ¡oh Rāma! cuida que Tu poder y el de Tu arma kuśa, así como nuestra promesa y la muerte de Romaharṣaṇa, permanezcan intactos.

SIGNIFICADO

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.



Dona al Bhaktivedanta Library