Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 77 - El Señor Kṛṣṇa mata al demonio Śālva >>
    Indice        Transliteración        Devanagari        Descripción    
10.77.1śrī-śuka uvāca sa upaspṛśya salilaṁ daṁśito dhṛta-kārmukaḥ naya māṁ dyumataḥ pārśvaṁ vīrasyety āha sārathim
10.77.2vidhamantaṁ sva-sainyāni dyumantaṁ rukmiṇī-sutaḥ pratihatya pratyavidhyān nārācair aṣṭabhiḥ smayan
10.77.3caturbhiś caturo vāhān sūtam ekena cāhanat dvābhyaṁ dhanuś ca ketuṁ ca śareṇānyena vai śiraḥ
10.77.4gada-sātyaki-sāmbādyā jaghnuḥ saubha-pater balam petuḥ samudre saubheyāḥ sarve sañchinna-kandharāḥ
10.77.5evaṁ yadūnāṁ śālvānāṁ nighnatām itaretaram yuddhaṁ tri-nava-rātraṁ tad abhūt tumulam ulbaṇam
10.77.6-7indraprasthaṁ gataḥ kṛṣṇa āhūto dharma-sūnunā rājasūye ’tha nivṛtte śiśupāle ca saṁsthite kuru-vṛddhān anujñāpya munīṁś ca sa-sutāṁ pṛthām nimittāny ati-ghorāṇi paśyan dvāravatīṁ yayau
10.77.8āha cāham ihāyāta ārya-miśrābhisaṅgataḥ rājanyāś caidya-pakṣīyā nūnaṁ hanyuḥ purīṁ mama
10.77.9vīkṣya tat kadanaṁ svānāṁ nirūpya pura-rakṣaṇam saubhaṁ ca śālva-rājaṁ ca dārukaṁ prāha keśavaḥ
10.77.10rathaṁ prāpaya me sūta śālvasyāntikam āśu vai sambhramas te na kartavyo māyāvī saubha-rāḍ ayam
10.77.11ity uktaś codayām āsa ratham āsthāya dārukaḥ viśantaṁ dadṛśuḥ sarve sve pare cāruṇānujam
10.77.12śālvaś ca kṛṣṇam ālokya hata-prāya-baleśvaraḥ prāharat kṛṣṇa-sūtaya śaktiṁ bhīma-ravāṁ mṛdhe
10.77.13tām āpatantīṁ nabhasi maholkām iva raṁhasā bhāsayantīṁ diśaḥ śauriḥ sāyakaiḥ śatadhācchinat
10.77.14taṁ ca ṣoḍaśabhir viddhvā bānaiḥ saubhaṁ ca khe bhramat avidhyac chara-sandohaiḥ khaṁ sūrya iva raśmibhiḥ
10.77.15śālvaḥ śaures tu doḥ savyaṁ sa-śārṅgaṁ śārṅga-dhanvanaḥ bibheda nyapatad dhastāc chārṅgam āsīt tad adbhutam
10.77.16hāhā-kāro mahān āsīd bhūtānāṁ tatra paśyatām ninadya saubha-rāḍ uccair idam āha janārdanam
10.77.17-18yat tvayā mūḍha naḥ sakhyur bhrātur bhāryā hṛtekṣatām pramattaḥ sa sabhā-madhye tvayā vyāpāditaḥ sakhā taṁ tvādya niśitair bāṇair aparājita-māninam nayāmy apunar-āvṛttiṁ yadi tiṣṭher mamāgrataḥ
10.77.19śrī-bhagavān uvāca vṛthā tvaṁ katthase manda na paśyasy antike ’ntakam paurusaṁ darśayanti sma śūrā na bahu-bhāṣiṇaḥ
10.77.20ity uktvā bhagavāñ chālvaṁ gadayā bhīma-vegayā tatāḍa jatrau saṁrabdhaḥ sa cakampe vamann asṛk
10.77.21gadāyāṁ sannivṛttāyāṁ śālvas tv antaradhīyata tato muhūrta āgatya puruṣaḥ śirasācyutam devakyā prahito ’smīti natvā prāha vaco rudan
10.77.22kṛṣṇa kṛṣṇa mahā-bāho pitā te pitṛ-vatsala baddhvāpanītaḥ śālvena saunikena yathā paśuḥ
10.77.23niśamya vipriyaṁ kṛṣṇo mānusīṁ prakṛtiṁ gataḥ vimanasko ghṛṇī snehād babhāṣe prākṛto yathā
10.77.24kathaṁ rāmam asambhrāntaṁ jitvājeyaṁ surāsuraiḥ śālvenālpīyasā nītaḥ pitā me balavān vidhiḥ
10.77.25iti bruvāṇe govinde saubha-rāṭ pratyupasthitaḥ vasudevam ivānīya kṛṣṇaṁ cedam uvāca saḥ
10.77.26eṣa te janitā tāto yad-artham iha jīvasi vadhiṣye vīkṣatas te ’mum īśaś cet pāhi bāliśa
10.77.27evaṁ nirbhartsya māyāvī khaḍgenānakadundubheḥ utkṛtya śira ādāya kha-sthaṁ saubhaṁ samāviśat
10.77.28tato muhūrtaṁ prakṛtāv upaplutaḥ sva-bodha āste sva-janānuṣaṅgataḥ mahānubhāvas tad abudhyad āsurīṁ māyāṁ sa śālva-prasṛtāṁ mayoditām
10.77.29na tatra dūtaṁ na pituḥ kalevaraṁ prabuddha ājau samapaśyad acyutaḥ svāpnaṁ yathā cāmbara-cāriṇaṁ ripuṁ saubha-stham ālokya nihantum udyataḥ
10.77.30evaṁ vadanti rājarṣe ṛṣayaḥ ke ca nānvitāḥ yat sva-vāco virudhyeta nūnaṁ te na smaranty uta
10.77.31kva śoka-mohau sneho vā bhayaṁ vā ye ’jña-sambhavāḥ kva cākhaṇḍita-vijñāna- jñānaiśvaryas tv akhaṇḍitaḥ
10.77.32yat-pāda-sevorjitayātma-vidyayā hinvanty anādyātma-viparyaya-graham labhanta ātmīyam anantam aiśvaraṁ kuto nu mohaḥ paramasya sad-gateḥ
10.77.33taṁ śastra-pūgaiḥ praharantam ojasā śālvaṁ śaraiḥ śaurir amogha-vikramaḥ viddhvācchinad varma dhanuḥ śiro-maṇiṁ saubhaṁ ca śatror gadayā ruroja ha
10.77.34tat kṛṣṇa-hasteritayā vicūrṇitaṁ papāta toye gadayā sahasradhā visṛjya tad bhū-talam āsthito gadām udyamya śālvo ’cyutam abhyagād drutam
10.77.35ādhāvataḥ sa-gadaṁ tasya bāhuṁ bhallena chittvātha rathāṅgam adbhutam vadhāya śālvasya layārka-sannibhaṁ bibhrad babhau sārka ivodayācalaḥ
10.77.36jahāra tenaiva śiraḥ sa-kuṇḍalaṁ kirīṭa-yuktaṁ puru-māyino hariḥ vajreṇa vṛtrasya yathā purandaro babhūva hāheti vacas tadā nṛṇām
10.77.37tasmin nipatite pāpe saubhe ca gadayā hate nedur dundubhayo rājan divi deva-gaṇeritāḥ sakhīnām apacitiṁ kurvan dantavakro ruṣābhyagāt
Dona al Bhaktivedanta Library