Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
77 - El Señor Kṛṣṇa mata al demonio Śālva
>>
Indice
Transliteración
Devanagari
Descripción
10.77.1
śrī-śuka uvāca
sa upaspṛśya salilaṁ
daṁśito dhṛta-kārmukaḥ
naya māṁ dyumataḥ pārśvaṁ
vīrasyety āha sārathim
10.77.2
vidhamantaṁ sva-sainyāni
dyumantaṁ rukmiṇī-sutaḥ
pratihatya pratyavidhyān
nārācair aṣṭabhiḥ smayan
10.77.3
caturbhiś caturo vāhān
sūtam ekena cāhanat
dvābhyaṁ dhanuś ca ketuṁ ca
śareṇānyena vai śiraḥ
10.77.4
gada-sātyaki-sāmbādyā
jaghnuḥ saubha-pater balam
petuḥ samudre saubheyāḥ
sarve sañchinna-kandharāḥ
10.77.5
evaṁ yadūnāṁ śālvānāṁ
nighnatām itaretaram
yuddhaṁ tri-nava-rātraṁ tad
abhūt tumulam ulbaṇam
10.77.6-7
indraprasthaṁ gataḥ kṛṣṇa
āhūto dharma-sūnunā
rājasūye ’tha nivṛtte
śiśupāle ca saṁsthite
kuru-vṛddhān anujñāpya
munīṁś ca sa-sutāṁ pṛthām
nimittāny ati-ghorāṇi
paśyan dvāravatīṁ yayau
10.77.8
āha cāham ihāyāta
ārya-miśrābhisaṅgataḥ
rājanyāś caidya-pakṣīyā
nūnaṁ hanyuḥ purīṁ mama
10.77.9
vīkṣya tat kadanaṁ svānāṁ
nirūpya pura-rakṣaṇam
saubhaṁ ca śālva-rājaṁ ca
dārukaṁ prāha keśavaḥ
10.77.10
rathaṁ prāpaya me sūta
śālvasyāntikam āśu vai
sambhramas te na kartavyo
māyāvī saubha-rāḍ ayam
10.77.11
ity uktaś codayām āsa
ratham āsthāya dārukaḥ
viśantaṁ dadṛśuḥ sarve
sve pare cāruṇānujam
10.77.12
śālvaś ca kṛṣṇam ālokya
hata-prāya-baleśvaraḥ
prāharat kṛṣṇa-sūtaya
śaktiṁ bhīma-ravāṁ mṛdhe
10.77.13
tām āpatantīṁ nabhasi
maholkām iva raṁhasā
bhāsayantīṁ diśaḥ śauriḥ
sāyakaiḥ śatadhācchinat
10.77.14
taṁ ca ṣoḍaśabhir viddhvā
bānaiḥ saubhaṁ ca khe bhramat
avidhyac chara-sandohaiḥ
khaṁ sūrya iva raśmibhiḥ
10.77.15
śālvaḥ śaures tu doḥ savyaṁ
sa-śārṅgaṁ śārṅga-dhanvanaḥ
bibheda nyapatad dhastāc
chārṅgam āsīt tad adbhutam
10.77.16
hāhā-kāro mahān āsīd
bhūtānāṁ tatra paśyatām
ninadya saubha-rāḍ uccair
idam āha janārdanam
10.77.17-18
yat tvayā mūḍha naḥ sakhyur
bhrātur bhāryā hṛtekṣatām
pramattaḥ sa sabhā-madhye
tvayā vyāpāditaḥ sakhā
taṁ tvādya niśitair bāṇair
aparājita-māninam
nayāmy apunar-āvṛttiṁ
yadi tiṣṭher mamāgrataḥ
10.77.19
śrī-bhagavān uvāca
vṛthā tvaṁ katthase manda
na paśyasy antike ’ntakam
paurusaṁ darśayanti sma
śūrā na bahu-bhāṣiṇaḥ
10.77.20
ity uktvā bhagavāñ chālvaṁ
gadayā bhīma-vegayā
tatāḍa jatrau saṁrabdhaḥ
sa cakampe vamann asṛk
10.77.21
gadāyāṁ sannivṛttāyāṁ
śālvas tv antaradhīyata
tato muhūrta āgatya
puruṣaḥ śirasācyutam
devakyā prahito ’smīti
natvā prāha vaco rudan
10.77.22
kṛṣṇa kṛṣṇa mahā-bāho
pitā te pitṛ-vatsala
baddhvāpanītaḥ śālvena
saunikena yathā paśuḥ
10.77.23
niśamya vipriyaṁ kṛṣṇo
mānusīṁ prakṛtiṁ gataḥ
vimanasko ghṛṇī snehād
babhāṣe prākṛto yathā
10.77.24
kathaṁ rāmam asambhrāntaṁ
jitvājeyaṁ surāsuraiḥ
śālvenālpīyasā nītaḥ
pitā me balavān vidhiḥ
10.77.25
iti bruvāṇe govinde
saubha-rāṭ pratyupasthitaḥ
vasudevam ivānīya
kṛṣṇaṁ cedam uvāca saḥ
10.77.26
eṣa te janitā tāto
yad-artham iha jīvasi
vadhiṣye vīkṣatas te ’mum
īśaś cet pāhi bāliśa
10.77.27
evaṁ nirbhartsya māyāvī
khaḍgenānakadundubheḥ
utkṛtya śira ādāya
kha-sthaṁ saubhaṁ samāviśat
10.77.28
tato muhūrtaṁ prakṛtāv upaplutaḥ
sva-bodha āste sva-janānuṣaṅgataḥ
mahānubhāvas tad abudhyad āsurīṁ
māyāṁ sa śālva-prasṛtāṁ mayoditām
10.77.29
na tatra dūtaṁ na pituḥ kalevaraṁ
prabuddha ājau samapaśyad acyutaḥ
svāpnaṁ yathā cāmbara-cāriṇaṁ ripuṁ
saubha-stham ālokya nihantum udyataḥ
10.77.30
evaṁ vadanti rājarṣe
ṛṣayaḥ ke ca nānvitāḥ
yat sva-vāco virudhyeta
nūnaṁ te na smaranty uta
10.77.31
kva śoka-mohau sneho vā
bhayaṁ vā ye ’jña-sambhavāḥ
kva cākhaṇḍita-vijñāna-
jñānaiśvaryas tv akhaṇḍitaḥ
10.77.32
yat-pāda-sevorjitayātma-vidyayā
hinvanty anādyātma-viparyaya-graham
labhanta ātmīyam anantam aiśvaraṁ
kuto nu mohaḥ paramasya sad-gateḥ
10.77.33
taṁ śastra-pūgaiḥ praharantam ojasā
śālvaṁ śaraiḥ śaurir amogha-vikramaḥ
viddhvācchinad varma dhanuḥ śiro-maṇiṁ
saubhaṁ ca śatror gadayā ruroja ha
10.77.34
tat kṛṣṇa-hasteritayā vicūrṇitaṁ
papāta toye gadayā sahasradhā
visṛjya tad bhū-talam āsthito gadām
udyamya śālvo ’cyutam abhyagād drutam
10.77.35
ādhāvataḥ sa-gadaṁ tasya bāhuṁ
bhallena chittvātha rathāṅgam adbhutam
vadhāya śālvasya layārka-sannibhaṁ
bibhrad babhau sārka ivodayācalaḥ
10.77.36
jahāra tenaiva śiraḥ sa-kuṇḍalaṁ
kirīṭa-yuktaṁ puru-māyino hariḥ
vajreṇa vṛtrasya yathā purandaro
babhūva hāheti vacas tadā nṛṇām
10.77.37
tasmin nipatite pāpe
saubhe ca gadayā hate
nedur dundubhayo rājan
divi deva-gaṇeritāḥ
sakhīnām apacitiṁ kurvan
dantavakro ruṣābhyagāt
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library