|
Śrīmad-Bhāgavatam << Canto 10, La Verdad Suprema >> << 75 - Duryodhana es humillado >> <<VERSO 4-7 >>
bhīmo mahānasādhyakṣo dhanādhyakṣaḥ suyodhanaḥ sahadevas tu pūjāyāṁ nakulo dravya-sādhane guru-śuśrūṣaṇe jiṣṇuḥ kṛṣṇaḥ pādāvanejane pariveṣaṇe drupada-jā karṇo dāne mahā-manāḥ yuyudhāno vikarṇaś ca hārdikyo vidurādayaḥ bāhlīka-putrā bhūry-ādyā ye ca santardanādayaḥ nirūpitā mahā-yajñe nānā-karmasu te tadā pravartante sma rājendra rājñaḥ priya-cikīrṣavaḥ
PALABRA POR PALABRA
TRADUCCION
 | Bhīma supervisó la cocina, Duryodhana se ocupó del tesoro, mientras Sahadeva recibía respetuosamente a los invitados que llegaban. Nakula consiguió los artículos necesarios, Arjuna atendió a los respetables ancianos y Kṛṣṇa lavó los pies de todos, mientras Draupadī sirvió comida y el generoso Karṇa repartió los regalos. Muchos otros, como Yuyudhāna; Vikarṇa, Hardikya; Vidura; Bhūriśravā y otros hijos de Bāhlīka y Santardana, también se ofrecieron como voluntarios para diversas tareas durante el elaborado sacrificio. Lo hicieron así por su afán de complacer a Mahārāja Yudhiṣṭhira, ¡oh, el mejor de los reyes!
|
SIGNIFICADO
 | Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.
|
|
| |