Śrīmad-Bhāgavatam
<< Canto 10, La Verdad Suprema >>
<< 75 - Duryodhana es humillado >>
<<VERSO 4-7 >>

bhīmo mahānasādhyakṣo
dhanādhyakṣaḥ suyodhanaḥ
sahadevas tu pūjāyāṁ
nakulo dravya-sādhane
guru-śuśrūṣaṇe jiṣṇuḥ
kṛṣṇaḥ pādāvanejane
pariveṣaṇe drupada-jā
karṇo dāne mahā-manāḥ
yuyudhāno vikarṇaś ca
hārdikyo vidurādayaḥ
bāhlīka-putrā bhūry-ādyā
ye ca santardanādayaḥ
nirūpitā mahā-yajñe
nānā-karmasu te tadā
pravartante sma rājendra
rājñaḥ priya-cikīrṣavaḥ

PALABRA POR PALABRA



TRADUCCION

Bhīma supervisó la cocina, Duryodhana se ocupó del tesoro, mientras Sahadeva recibía respetuosamente a los invitados que llegaban. Nakula consiguió los artículos necesarios, Arjuna atendió a los respetables ancianos y Kṛṣṇa lavó los pies de todos, mientras Draupadī sirvió comida y el generoso Karṇa repartió los regalos. Muchos otros, como Yuyudhāna; Vikarṇa, Hardikya; Vidura; Bhūriśravā y otros hijos de Bāhlīka y Santardana, también se ofrecieron como voluntarios para diversas tareas durante el elaborado sacrificio. Lo hicieron así por su afán de complacer a Mahārāja Yudhiṣṭhira, ¡oh, el mejor de los reyes!

SIGNIFICADO

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.



Dona al Bhaktivedanta Library