|
Śrīmad-Bhāgavatam << Canto 10, La Verdad Suprema >> << 75 - Duryodhana es humillado >> <<VERSO 1-2 >>
śrī-rājovāca ajāta-śatros tam dṛṣṭvā rājasūya-mahodayam sarve mumudire brahman nṛ-devā ye samāgatāḥ duryodhanaṁ varjayitvā rājānaḥ sarṣayaḥ surāḥ iti śrutaṁ no bhagavaṁs tatra kāraṇam ucyatām
PALABRA POR PALABRA
TRADUCCION
 | Mahārāja Parīkṣit dijo: ¡Oh, brāhmaṇa!, según lo que escuché de ti, todos los reyes, sabios y semidioses reunidos estaban encantados de ver las maravillosas festividades del sacrificio Rājasūya del rey Ajātaśatru, con la única excepción de Duryodhana. Por favor dime por qué fue así, mi señor.
|
SIGNIFICADO
 | Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.
|
|
| |