Śrīmad-Bhāgavatam
<< Canto 10, La Verdad Suprema >>
<< 75 - Duryodhana es humillado >>
<<VERSO 1-2 >>

śrī-rājovāca
ajāta-śatros tam dṛṣṭvā
rājasūya-mahodayam
sarve mumudire brahman
nṛ-devā ye samāgatāḥ
duryodhanaṁ varjayitvā
rājānaḥ sarṣayaḥ surāḥ
iti śrutaṁ no bhagavaṁs
tatra kāraṇam ucyatām

PALABRA POR PALABRA



TRADUCCION

Mahārāja Parīkṣit dijo: ¡Oh, brāhmaṇa!, según lo que escuché de ti, todos los reyes, sabios y semidioses reunidos estaban encantados de ver las maravillosas festividades del sacrificio Rājasūya del rey Ajātaśatru, con la única excepción de Duryodhana. Por favor dime por qué fue así, mi señor.

SIGNIFICADO

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.



Dona al Bhaktivedanta Library