Śrīmad-Bhāgavatam
<< Canto 10, La Verdad Suprema >>
<< 74 - La liberación de Śiśupāla en el sacrificio Rājasūya >>
<<VERSO 7-9 >>

dvaipāyano bharadvājaḥ
sumantur gotamo ’sitaḥ
vasiṣṭhaś cyavanaḥ kaṇvo
maitreyaḥ kavaṣas tritaḥ
viśvāmitro vāmadevaḥ
sumatir jaiminiḥ kratuḥ
pailaḥ parāśaro gargo
vaiśampāyana eva ca
atharvā kaśyapo dhaumyo
rāmo bhārgava āsuriḥ
vītihotro madhucchandā
vīraseno ’kṛtavraṇaḥ

PALABRA POR PALABRA



TRADUCCION

Seleccionó a Kṛṣṇa-dvaipāyana, Bharadvāja, Sumantu, Gotama y Asita, junto con Vasiṣṭha, Cyavana, Kaṇva, Maitreya, Kavaṣa y Trita. También seleccionó a Viśvāmitra, Vāmadeva, Sumati, Jaimini, Kratu, Paila y Parāśara, así como a Garga, Vaiśampāyana, Atharvā, Kaśyapa, Dhaumya, Rāma de los Bhārgavas, Āsuri, Vītihotra, Madhucchandā, Vīrasena y a Akṛtavraṇa.

SIGNIFICADO

El rey Yudhiṣṭhira invitó a todos esos excelsos brāhmaṇas a actuar en diferentes funciones como sacerdotes, consejeros, etc.

Dona al Bhaktivedanta Library