Śrīmad-Bhāgavatam
<< Canto 10, La Verdad Suprema >>
<< 74 - La liberación de Śiśupāla en el sacrificio Rājasūya >>
<<VERSO 10-11 >>

upahūtās tathā cānye
droṇa-bhīṣma-kṛpādayaḥ
dhṛtarāṣṭraḥ saha-suto
viduraś ca mahā-matiḥ
brāhmaṇāḥ kṣatriyā vaiśyāḥ
śūdrā yajña-didṛkṣavaḥ
tatreyuḥ sarva-rājāno
rājñāṁ prakṛtayo nṛpa

PALABRA POR PALABRA



TRADUCCION

¡Oh, rey!, entre otros invitados se encontraban Droṇa, Bhīṣma, Kṛpa, Dhṛtarāṣṭra con sus hijos, el sabio Vidura, así como muchos otros brāhmaṇas, kṣatriyas, vaiśyas y śūdras, todos deseosos de presenciar el sacrificio. De hecho, todos los reyes llegaron allí con su séquito.

SIGNIFICADO

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.



Dona al Bhaktivedanta Library