Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 64 - La liberación del rey Nṛga >>
    Indice        Transliteración        Devanagari        Descripción    
10.64.1śrī-bādarāyaṇir uvāca ekadopavanaṁ rājan jagmur yadu-kumārakāḥ vihartuṁ sāmba-pradyumna cāru-bhānu-gadādayaḥ
10.64.2krīḍitvā su-ciraṁ tatra vicinvantaḥ pipāsitāḥ jalaṁ nirudake kūpe dadṛśuḥ sattvam adbhutam
10.64.3kṛkalāsaṁ giri-nibhaṁ vīkṣya vismita-mānasāḥ tasya coddharaṇe yatnaṁ cakrus te kṛpayānvitāḥ
10.64.4carma-jais tāntavaiḥ pāśair baddhvā patitam arbhakāḥ nāśaknuran samuddhartuṁ kṛṣṇāyācakhyur utsukāḥ
10.64.5tatrāgatyāravindākṣo bhagavān viśva-bhāvanaḥ vīkṣyojjahāra vāmena taṁ kareṇa sa līlayā
10.64.6sa uttamaḥ-śloka-karābhimṛṣṭo vihāya sadyaḥ kṛkalāsa-rūpam santapta-cāmīkara-cāru-varṇaḥ svargy adbhutālaṅkaraṇāmbara-srak
10.64.7papraccha vidvān api tan-nidānaṁ janeṣu vikhyāpayituṁ mukundaḥ kas tvaṁ mahā-bhāga vareṇya-rūpo devottamaṁ tvāṁ gaṇayāmi nūnam
10.64.8daśām imāṁ vā katamena karmaṇā samprāpito ’sy atad-arhaḥ su-bhadra ātmānam ākhyāhi vivitsatāṁ no yan manyase naḥ kṣamam atra vaktum
10.64.9śrī-śuka uvāca iti sma rājā sampṛṣṭaḥ kṛṣṇenānanta-mūrtinā mādhavaṁ praṇipatyāha kirīṭenārka-varcasā
10.64.10nṛga uvāca nṛgo nāma narendro ’ham ikṣvāku-tanayaḥ prabho dāniṣv ākhyāyamāneṣu yadi te karṇam aspṛśam
10.64.11kiṁ nu te ’viditaṁ nātha sarva-bhūtātma-sākṣiṇaḥ kālenāvyāhata-dṛśo vakṣye ’thāpi tavājñayā
10.64.12yāvatyaḥ sikatā bhūmer yāvatyo divi tārakāḥ yāvatyo varṣa-dhārāś ca tāvatīr adadaṁ sma gāḥ
10.64.13payasvinīs taruṇīḥ śīla-rūpa- guṇopapannāḥ kapilā hema-sṛṅgīḥ nyāyārjitā rūpya-khurāḥ sa-vatsā dukūla-mālābharaṇā dadāv aham
10.64.14-15sv-alaṅkṛtebhyo guṇa-śīlavadbhyaḥ sīdat-kuṭumbebhya ṛta-vratebhyaḥ tapaḥ-śruta-brahma-vadānya-sadbhyaḥ prādāṁ yuvabhyo dvija-puṅgavebhyaḥ go-bhū-hiraṇyāyatanāśva-hastinaḥ kanyāḥ sa-dāsīs tila-rūpya-śayyāḥ vāsāṁsi ratnāni paricchadān rathān iṣṭaṁ ca yajñaiś caritaṁ ca pūrtam
10.64.16kasyacid dvija-mukhyasya bhraṣṭā gaur mama go-dhane sampṛktāviduṣā sā ca mayā dattā dvijātaye
10.64.17tāṁ nīyamānāṁ tat-svāmī dṛṣṭrovāca mameti tam mameti parigrāhy āha nṛgo me dattavān iti
10.64.18viprau vivadamānau mām ūcatuḥ svārtha-sādhakau bhavān dātāpaharteti tac chrutvā me ’bhavad bhramaḥ
10.64.19-20anunītāv ubhau viprau dharma-kṛcchra-gatena vai gavāṁ lakṣaṁ prakṛṣṭānāṁ dāsyāmy eṣā pradīyatām bhavantāv anugṛhṇītāṁ kiṅkarasyāvijānataḥ samuddharataṁ māṁ kṛcchrāt patantaṁ niraye ’śucau
10.64.21nāhaṁ pratīcche vai rājann ity uktvā svāmy apākramat nānyad gavām apy ayutam icchāmīty aparo yayau
10.64.22etasminn antare yāmair dūtair nīto yama-kṣayam yamena pṛṣṭas tatrāhaṁ deva-deva jagat-pate
10.64.23pūrvaṁ tvam aśubhaṁ bhuṅkṣa utāho nṛpate śubham nāntaṁ dānasya dharmasya paśye lokasya bhāsvataḥ
10.64.24pūrvaṁ devāśubhaṁ bhuñja iti prāha pateti saḥ tāvad adrākṣam ātmānaṁ kṛkalāsaṁ patan prabho
10.64.25brahmaṇyasya vadānyasya tava dāsasya keśava smṛtir nādyāpi vidhvastā Bhavat-sandarśanārthinaḥ
10.64.26sa tvaṁ kathaṁ mama vibho ’kṣi-pathaḥ parātmā yogeśvaraḥ śruti-dṛśāmala-hṛd-vibhāvyaḥ sākṣād adhokṣaja uru-vyasanāndha-buddheḥ syān me ’nudṛśya iha yasya bhavāpavargaḥ
10.64.27-28deva-deva jagan-nātha govinda puruṣottama nārāyaṇa hṛṣīkeśa puṇya-ślokācyutāvyaya anujānīhi māṁ kṛṣṇa yāntaṁ deva-gatiṁ prabho yatra kvāpi sataś ceto bhūyān me tvat-padāspadam
10.64.29namas te sarva-bhāvāya brahmaṇe ’nanta-śaktaye kṛṣṇāya vāsudevāya yogānāṁ pataye namaḥ
10.64.30ity uktvā taṁ parikramya pādau spṛṣṭvā sva-maulinā anujñāto vimānāgryam āruhat paśyatāṁ nṛṇām
10.64.31kṛṣṇaḥ parijanaṁ prāha bhagavān devakī-sutaḥ brahmaṇya-devo dharmātmā rājanyān anuśikṣayan
10.64.32durjaraṁ bata brahma-svaṁ bhuktam agner manāg api tejīyaso ’pi kim uta rājñāṁ īśvara-māninām
10.64.33nāhaṁ hālāhalaṁ manye viṣaṁ yasya pratikriyā brahma-svaṁ hi viṣaṁ proktaṁ nāsya pratividhir bhuvi
10.64.34hinasti viṣam attāraṁ vahnir adbhiḥ praśāmyati kulaṁ sa-mūlaṁ dahati brahma-svāraṇi-pāvakaḥ
10.64.35brahma-svaṁ duranujñātaṁ bhuktaṁ hanti tri-pūruṣam prasahya tu balād bhuktaṁ daśa pūrvān daśāparān
10.64.36rājāno rāja-lakṣmyāndhā nātma-pātaṁ vicakṣate nirayaṁ ye ’bhimanyante brahma-svaṁ sādhu bāliśāḥ
10.64.37-38gṛhṇanti yāvataḥ pāṁśūn krandatām aśru-bindavaḥ viprāṇāṁ hṛta-vṛttīnām vadānyānāṁ kuṭumbinām rājāno rāja-kulyāś ca tāvato ’bdān niraṅkuśāḥ kumbhī-pākeṣu pacyante brahma-dāyāpahāriṇaḥ
10.64.39sva-dattāṁ para-dattāṁ vā brahma-vṛttiṁ harec ca yaḥ ṣaṣṭi-varṣa-sahasrāṇi viṣṭhāyāṁ jāyate kṛmiḥ
10.64.40na me brahma-dhanaṁ bhūyād yad gṛdhvālpāyuṣo narāḥ parājitāś cyutā rājyād bhavanty udvejino ’hayaḥ
10.64.41vipraṁ kṛtāgasam api naiva druhyata māmakāḥ ghnantaṁ bahu śapantaṁ vā namas-kuruta nityaśaḥ
10.64.42yathāhaṁ praṇame viprān anukālaṁ samāhitaḥ tathā namata yūyaṁ ca yo ’nyathā me sa daṇḍa-bhāk
10.64.43brāhmaṇārtho hy apahṛto hartāraṁ pātayaty adhaḥ ajānantam api hy enaṁ nṛgaṁ brāhmaṇa-gaur iva
10.64.44evaṁ viśrāvya bhagavān mukundo dvārakaukasaḥ pāvanaḥ sarva-lokānāṁ viveśa nija-mandiram
Dona al Bhaktivedanta Library