|
Śrīmad-Bhāgavatam << Canto 10, La Verdad Suprema >> << 62 - La reunión de Ūṣā y Aniruddha >> <<VERSO 17 >>
ity uktvā deva-gandharva siddha-cāraṇa-pannagān daitya-vidyādharān yakṣān manujāṁś ca yathālikhat
PALABRA POR PALABRA
TRADUCCION
 | Diciendo esto, Citralekhā procedió a dibujar imágenes precisas de varios semidioses, Gandharvas, Siddhas, Cāraṇas, Pannagas, Daityas, Vidyādharas, Yakṣas y humanos.
|
SIGNIFICADO
 | Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.
|
|
| |