|
Śrīmad-Bhāgavatam << Canto 10, La Verdad Suprema >> << 61 - El Señor Balarāma le quita la vida a Rukmī >> <<VERSO 10-12 >>
bhānuḥ subhānuḥ svarbhānuḥ prabhānur bhānumāṁs tathā candrabhānur bṛhadbhānur atibhānus tathāṣṭamaḥ śrībhānuḥ pratibhānuś ca satyabhāmātmajā daśa sāmbaḥ sumitraḥ purujic chatajic ca sahasrajit viyayaś citraketuś ca vasumān draviḍaḥ kratuḥ jāmbavatyāḥ sutā hy ete sāmbādyāḥ pitṛ-sammatāḥ
PALABRA POR PALABRA
TRADUCCION
 | Los diez hijos de Satyabhāmā fueron Bhānu, Subhān, Svarbhān, Prabhān, Bhānumān, Candrabhān, Bṛhadbhān, Atibhān (el octavo), Śrībhān y Pratibhān. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa y Kratu eran hijos de Jāmbavatī. Estos diez, encabezados por Samba, eran los favoritos de su padre.
|
SIGNIFICADO
 | Śrīla Jīva Gosvāmī traduce el compuesto pitṛ-sammatāḥ en este verso como «muy considerado por su padre». La palabra también indica que se consideraba que esos hijos, al igual que los demás ya mencionados, eran exactamente iguales a su glorioso padre, el Señor Kṛṣṇa.
|
|
| |