Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
60 - El Señor Kṛṣṇa bromea a la reina Rukmiṇī
>>
Indice
Transliteración
Devanagari
Descripción
10.60.1
śrī-bādarāyaṇir uvāca
karhicit sukham āsīnaṁ
sva-talpa-sthaṁ jagad-gurum
patiṁ paryacarad bhaiṣmī
vyajanena sakhī-janaiḥ
10.60.2
yas tv etal līlayā viśvaṁ
sṛjaty atty avatīśvaraḥ
sa hi jātaḥ sva-setūnāṁ
gopīthāya yaduṣv ajaḥ
10.60.3-6
tasmin antar-gṛhe bhrājan-
muktā-dāma-vilambinā
virājite vitānena
dīpair maṇi-mayair api
mallikā-dāmabhiḥ puṣpair
dvirepha-kula-nādite
jāla-randhra-praviṣṭaiś ca
gobhiś candramaso ’malaiḥ
pārijāta-vanāmoda-
vāyunodyāna-śālinā
dhūpair aguru-jai rājan
jāla-randhra-vinirgataiḥ
payaḥ-phena-nibhe śubhre
paryaṅke kaśipūttame
upatasthe sukhāsīnaṁ
jagatām īśvaraṁ patim
10.60.7
vāla-vyajanam ādāya
ratna-daṇḍaṁ sakhī-karāt
tena vījayatī devī
upāsāṁ cakra īśvaram
10.60.8
sopācyutaṁ kvaṇayatī maṇi-nūpurābhyāṁ
reje ’ṅgulīya-valaya-vyajanāgra-hastā
vastrānta-gūḍha-kuca-kuṅkuma-śoṇa-hāra-
bhāsā nitamba-dhṛtayā ca parārdhya-kāñcyā
10.60.9
tāṁ rūpiṇīṁ śrīyam ananya-gatiṁ nirīkṣya
yā līlayā dhṛta-tanor anurūpa-rūpā
prītaḥ smayann alaka-kuṇḍala-niṣka-kaṇṭha-
vaktrollasat-smita-sudhāṁ harir ābabhāṣe
10.60.10
śrī-bhagavān uvāca
rāja-putrīpsitā bhūpair
loka-pāla-vibhūtibhiḥ
mahānubhāvaiḥ śrīmadbhī
rūpaudārya-balorjitaiḥ
10.60.11
tān prāptān arthino hitvā
caidyādīn smara-durmadān
dattā bhrātrā sva-pitrā ca
kasmān no vavṛṣe ’samān
10.60.12
rājabhyo bibhyataḥ su-bhru
samudraṁ śaraṇaṁ gatān
balavadbhiḥ kṛta-dveṣān
prāyas tyakta-nṛpāsanān
10.60.13
aspaṣṭa-vartmanām puṁsām
aloka-patham īyuṣām
āsthitāḥ padavīṁ su-bhru
prāyaḥ sīdanti yoṣitaḥ
10.60.14
niṣkiñcanā vayaṁ śaśvan
niṣkiñcana-jana-priyāḥ
tasmā tprāyeṇa na hy āḍhyā
māṁ bhajanti su-madhyame
10.60.15
yayor ātma-samaṁ vittaṁ
janmaiśvaryākṛtir bhavaḥ
tayor vivāho maitrī ca
nottamādhamayoḥ kvacit
10.60.16
vaidarbhy etad avijñāya
tvayādīrgha-samīkṣayā
vṛtā vayaṁ guṇair hīnā
bhikṣubhiḥ ślāghitā mudhā
10.60.17
athātmano ’nurūpaṁ vai
bhajasva kṣatriyarṣabham
yena tvam āśiṣaḥ satyā
ihāmutra ca lapsyase
10.60.18
caidya-śālva-jarāsandha
dantavakrādayo nṛpāḥ
mama dviṣanti vāmoru
rukmī cāpi tavāgrajaḥ
10.60.19
teṣāṁ vīrya-madāndhānāṁ
dṛptānāṁ smaya-nuttaye
ānitāsi mayā bhadre
tejopaharatāsatām
10.60.20
udāsīnā vayaṁ nūnaṁ
na stry-apatyārtha-kāmukāḥ
ātma-labdhyāsmahe pūrṇā
gehayor jyotir-akriyāḥ
10.60.21
śrī-śuka uvāca
etāvad uktvā bhagavān
ātmānaṁ vallabhām iva
manyamānām aviśleṣāt
tad-darpa-ghna upāramat
10.60.22
iti trilokeśa-pates tadātmanaḥ
priyasya devy aśruta-pūrvam apriyam
āśrutya bhītā hṛdi jāta-vepathuś
cintāṁ durantāṁ rudatī jagāma ha
10.60.23
padā su-jātena nakhāruṇa-śrīyā
bhuvaṁ likhanty aśrubhir añjanāsitaiḥ
āsiñcatī kuṅkuma-rūṣitau stanau
tasthāv adho-mukhy ati-duḥkha-ruddha-vāk
10.60.24
tasyāḥ su-duḥkha-bhaya-śoka-vinaṣṭa-buddher
hastāc chlathad-valayato vyajanaṁ papāta
dehaś ca viklava-dhiyaḥ sahasaiva muhyan
rambheva vāyu-vihato pravikīrya keśān
10.60.25
tad dṛṣṭvā bhagavān kṛṣṇaḥ
priyāyāḥ prema-bandhanam
hāsya-prauḍhim ajānantyāḥ
karuṇaḥ so ’nvakampata
10.60.26
paryaṅkād avaruhyāśu
tām utthāpya catur-bhujaḥ
keśān samuhya tad-vaktraṁ
prāmṛjat padma-pāṇinā
10.60.27-28
pramṛjyāśru-kale netre
stanau copahatau śucā
āśliṣya bāhunā rājan
ananya-viṣayāṁ satīm
sāntvayām āsa sāntva-jñaḥ
kṛpayā kṛpaṇāṁ prabhuḥ
hāsya-prauḍhi-bhramac-cittām
atad-arhāṁ satāṁ gatiḥ
10.60.29
śrī-bhagavān uvāca
mā mā vaidarbhy asūyethā
jāne tvāṁ mat-parāyaṇām
tvad-vacaḥ śrotu-kāmena
kṣvelyācaritam aṅgane
10.60.30
mukhaṁ ca prema-saṁrambha-
sphuritādharam īkṣitum
kaṭā-kṣepāruṇāpāṅgaṁ
sundara-bhru-kuṭī-taṭam
10.60.31
ayaṁ hi paramo lābho
gṛheṣu gṛha-medhinām
yan narmair īyate yāmaḥ
priyayā bhīru bhāmini
10.60.32
śrī-śuka uvāca
saivaṁ bhagavatā rājan
vaidarbhī parisāntvitā
jñātvā tat-parihāsoktiṁ
priya-tyāga-bhayaṁ jahau
10.60.33
babhāṣa ṛṣabhaṁ puṁsāṁ
vīkṣantī bhagavan-mukham
sa-vrīḍa-hāsa-rucira-
snigdhāpāṅgena bhārata
10.60.34
śrī-rukmiṇy uvāca
nanv evam etad aravinda-vilocanāha
yad vai bhavān bhagavato ’sadṛśī vibhūmnaḥ
kva sve mahimny abhirato bhagavāṁs try-adhīśaḥ
kvāhaṁ guṇa-prakṛtir ajña-gṛhīta-pādā
10.60.35
satyaṁ bhayād iva guṇebhya urukramāntaḥ
śete samudra upalambhana-mātra ātmā
nityaṁ kad-indriya-gaṇaiḥ kṛta-vigrahas tvaṁ
tvat-sevakair nṛpa-padaṁ vidhutaṁ tamo ’ndham
10.60.36
tvat-pāda-padma-makaranda-juṣāṁ munīnāṁ
vartmāsphuṭaṁ nr-paśubhir nanu durvibhāvyam
yasmād alaukikam ivehitam īśvarasya
bhūmaṁs tavehitam atho anu ye bhavantam
10.60.37
niṣkiñcano nanu bhavān na yato ’sti kiñcid
yasmai baliṁ bali-bhujo ’pi haranty ajādyāḥ
na tvā vidanty asu-tṛpo ’ntakam āḍhyatāndhāḥ
preṣṭho bhavān bali-bhujām api te ’pi tubhyam
10.60.38
tvaṁ vai samasta-puruṣārtha-mayaḥ phalātmā
yad-vāñchayā su-matayo visṛjanti kṛtsnam
teṣāṁ vibho samucito bhavataḥ samājaḥ
puṁsaḥ striyāś ca ratayoḥ sukha-duḥkhinor na
10.60.39
tvaṁ nyasta-daṇḍa-munibhir gaditānubhāva
ātmātma-daś ca jagatām iti me vṛto ’si
hitvā bhavad-bhruva udīrita-kāla-vega-
dhvastāśiṣo ’bja-bhava-nāka-patīn kuto ’nye
10.60.40
jāḍyaṁ vacas tava gadāgraja yas tu bhūpān
vidrāvya śārṅga-ninadena jahartha māṁ tvam
siṁho yathā sva-balim īśa paśūn sva-bhāgaṁ
tebhyo bhayād yad udadhiṁ śaraṇaṁ prapannaḥ
10.60.41
yad-vāñchayā nṛpa-śikhāmaṇayo ’nga-vainya-
jāyanta-nāhuṣa-gayādaya aikya-patyam
rājyaṁ visṛjya viviśur vanam ambujākṣa
sīdanti te ’nupadavīṁ ta ihāsthitāḥ kim
10.60.42
kānyaṁ śrayeta tava pāda-saroja-gandham
āghrāya san-mukharitaṁ janatāpavargam
lakṣmy-ālayaṁ tv avigaṇayya guṇālayasya
martyā sadoru-bhayam artha-viviita-dṛṣṭiḥ
10.60.43
taṁ tvānurūpam abhajaṁ jagatām adhīśam
ātmānam atra ca paratra ca kāma-pūram
syān me tavāṅghrir araṇaṁ sṛtibhir bhramantyā
yo vai bhajantam upayāty anṛtāpavargaḥ
10.60.44
tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥ
strīṇāṁ gṛheṣu khara-go-śva-viḍāla-bhṛtyāḥ
yat-karṇa-mūlam ari-karṣaṇa nopayāyād
yuṣmat-kathā mṛḍa-viriñca-sabhāsu gītā
10.60.45
tvak-śmaśru-roma-nakha-keśa-pinaddham antar
māṁsāsthi-rakta-kṛmi-viṭ-kapha-pitta-vātam
jīvac-chavaṁ bhajati kānta-matir vimūḍhā
yā te padābja-makarandam ajighratī strī
10.60.46
astv ambujākṣa mama te caraṇānurāga
ātman ratasya mayi cānatirikta-dṛṣṭeḥ
yarhy asya vṛddhaya upātta-rajo-’ti-mātro
mām īkṣase tad u ha naḥ paramānukampā
10.60.47
naivālīkam ahaṁ manye
vacas te madhusūdana
ambāyā eva hi prāyaḥ
kanyāyāḥ syād ratiḥ kvacit
10.60.48
vyūḍhāyāś cāpi puṁścalyā
mano ’bhyeti navaṁ navam
budho ’satīṁ na bibhṛyāt
tāṁ bibhrad ubhaya-cyutaḥ
10.60.49
śrī-bhagavān uvāca
sādhvy etac-chrotu-kāmais tvaṁ
rāja-putrī pralambhitā
mayoditaṁ yad anvāttha
sarvaṁ tat satyam eva hi
10.60.50
yān yān kāmayase kāmān
mayy akāmāya bhāmini
santi hy ekānta-bhaktāyās
tava kalyāṇi nityada
10.60.51
upalabdhaṁ pati-prema
pāti-vratyaṁ ca te ’naghe
yad vākyaiś cālyamānāyā
na dhīr mayy apakarṣitā
10.60.52
ye māṁ bhajanti dāmpatye
tapasā vrata-caryayā
kāmātmāno ’pavargeśaṁ
mohitā mama māyayā
10.60.53
māṁ prāpya māniny apavarga-sampadaṁ
vāñchanti ye sampada eva tat-patim
te manda-bhāgā niraye ’pi ye nṛṇāṁ
mātrātmakatvāt nirayaḥ su-saṅgamaḥ
10.60.54
diṣṭyā gṛheśvary asakṛn mayi tvayā
kṛtānuvṛttir bhava-mocanī khalaiḥ
su-duṣkarāsau sutarāṁ durāśiṣo
hy asuṁ-bharāyā nikṛtiṁ juṣaḥ striyāḥ
10.60.55
na tvādṛśīm praṇayinīṁ gṛhiṇīṁ gṛheṣu
paśyāmi mānini yayā sva-vivāha-kāle
prāptān nṛpān na vigaṇayya raho-haro me
prasthāpito dvija upaśruta-sat-kathasya
10.60.56
bhrātur virūpa-karaṇaṁ yudhi nirjitasya
prodvāha-parvaṇi ca tad-vadham akṣa-goṣṭhyām
duḥkhaṁ samuttham asaho ’smad-ayoga-bhītyā
naivābravīḥ kim api tena vayaṁ jitās te
10.60.57
dūtas tvayātma-labhane su-vivikta-mantraḥ
prasthāpito mayi cirāyati śūnyam etat
matvā jihāsa idaṁ aṅgam ananya-yogyaṁ
tiṣṭheta tat tvayi vayaṁ pratinandayāmaḥ
10.60.58
śrī-śuka uvāca
evaṁ saurata-saṁlāpair
bhagavān jagad-īśvaraḥ
sva-rato ramayā reme
nara-lokaṁ viḍambayan
10.60.59
tathānyāsām api vibhur
gṛhesu gṛhavān iva
āsthito gṛha-medhīyān
dharmān loka-gurur hariḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library