|
Śrīmad-Bhāgavatam << Canto 10, La Verdad Suprema >> << 59 - La muerte del demonio Naraka >> <<VERSO 12 >>
tāmro ’ntarikṣaḥ śravaṇo vibhāvasur vasur nabhasvān aruṇaś ca saptamaḥ pīṭhaṁ puraskṛtya camū-patiṁ mṛdhe bhauma-prayuktā niragan dhṛtāyudhāḥ
PALABRA POR PALABRA
TRADUCCION
 | Por orden de Bhaumāsura, los siete hijos de Mura (Tāmra, Antarikṣa, Śravaṇa, Vibhāvasu, Vasu, Nabhasvān y Aruṇa) siguieron a su general, Pīṭha, al campo de batalla portando sus armas.
|
SIGNIFICADO
 | Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.
|
|
| |