Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
58 - Kṛṣṇa se casa con cinco princesas
>>
Indice
Transliteración
Devanagari
Descripción
10.58.1
śrī-śuka uvāca
ekadā pāṇḍavān draṣṭuṁ
pratītān puruṣottamaḥ
indraprasthaṁ gataḥ śṛīmān
yuyudhānādibhir vṛtaḥ
10.58.2
dṛṣṭvā tam āgataṁ pārthā
mukundam akhileśvaram
uttasthur yugapad vīrāḥ
prāṇā mukhyam ivāgatam
10.58.3
pariṣvajyācyutaṁ vīrā
aṅga-saṅga-hatainasaḥ
sānurāga-smitaṁ vaktraṁ
vīkṣya tasya mudaṁ yayuḥ
10.58.4
yudhiṣṭhirasya bhīmasya
kṛtvā pādābhivandanam
phālgunaṁ parirabhyātha
yamābhyāṁ cābhivanditaḥ
10.58.5
paramāsana āsīnaṁ
kṛṣṇā kṛṣṇam aninditā
navoḍhā vrīḍitā kiñcic
chanair etyābhyavandata
10.58.6
tathaiva sātyakiḥ pārthaiḥ
pūjitaś cābhivanditaḥ
niṣasādāsane ’nye ca
pūjitāḥ paryupāsata
10.58.7
pṛthām samāgatya kṛtābhivādanas
tayāti-hārdārdra-dṛśābhirambhitaḥ
āpṛṣṭavāṁs tāṁ kuśalaṁ saha-snuṣāṁ
pitṛ-ṣvasāram paripṛṣṭa-bāndhavaḥ
10.58.8
tam āha prema-vaiklavya-
ruddha-kaṇṭhāśru-locanā
smarantī tān bahūn kleśān
kleśāpāyātma-darśanam
10.58.9
tadaiva kuśalaṁ no ’bhūt
sa-nāthās te kṛtā vayam
jñatīn naḥ smaratā kṛṣṇa
bhrātā me preṣitas tvayā
10.58.10
na te ’sti sva-para-bhrāntir
viśvasya suhṛd-ātmanaḥ
tathāpi smaratāṁ śaśvat
kleśān haṁsi hṛdi sthitaḥ
10.58.11
yudhiṣṭhira uvāca
kiṁ na ācaritaṁ śreyo
na vedāham adhīśvara
yogeśvarāṇāṁ durdarśo
yan no dṛṣṭaḥ ku-medhasām
10.58.12
iti vai vārṣikān māsān
rājñā so ’bhyarthitaḥ sukham
janayan nayanānandam
indraprasthaukasāṁ vibhuḥ
10.58.13-14
ekadā ratham āruhya
vijayo vānara-dhvajam
gāṇḍīvaṁ dhanur ādāya
tūṇau cākṣaya-sāyakau
sākaṁ kṛṣṇena sannaddho
vihartuṁ vipinaṁ mahat
bahu-vyāla-mṛgākīrṇaṁ
prāviśat para-vīra-hā
10.58.15
tatrāvidhyac charair vyāghrān
śūkarān mahiṣān rurūn
śarabhān gavayān khaḍgān
hariṇān śaśa-śallakān
10.58.16
tān ninyuḥ kiṅkarā rājñe
medhyān parvaṇy upāgate
tṛṭ-parītaḥ pariśrānto
bibhatsur yamunām agāt
10.58.17
tatropaspṛśya viśadaṁ
pītvā vāri mahā-rathau
kṛṣṇau dadṛśatuḥ kanyāṁ
carantīṁ cāru-darśanām
10.58.18
tām āsādya varārohāṁ
su-dvijāṁ rucirānanām
papraccha preṣitaḥ sakhyā
phālgunaḥ pramadottamām
10.58.19
kā tvaṁ kasyāsi su-śroṇi
kuto vā kiṁ cikīrṣasi
manye tvāṁ patim icchantīṁ
sarvaṁ kathaya śobhane
10.58.20
śrī-kālindy uvāca
ahaṁ devasya savitur
duhitā patim icchatī
viṣṇuṁ vareṇyaṁ vara-daṁ
tapaḥ paramam āsthitaḥ
10.58.21
nānyaṁ patiṁ vṛṇe vīra
tam ṛte śrī-niketanam
tuṣyatāṁ me sa bhagavān
mukundo ’nātha-saṁśrayaḥ
10.58.22
kālindīti samākhyātā
vasāmi yamunā-jale
nirmite bhavane pitrā
yāvad acyuta-darśanam
10.58.23
tathāvadad guḍākeśo
vāsudevāya so ’pi tām
ratham āropya tad-vidvān
dharma-rājam upāgamat
10.58.24
yadaiva kṛṣṇaḥ sandiṣṭaḥ
pārthānāṁ paramādbutam
kārayām āsa nagaraṁ
vicitraṁ viśvakarmaṇā
10.58.25
bhagavāṁs tatra nivasan
svānāṁ priya-cikīrṣayā
agnaye khāṇḍavaṁ dātum
arjunasyāsa sārathiḥ
10.58.26
so ’gnis tuṣṭo dhanur adād
dhayān śvetān rathaṁ nṛpa
arjunāyākṣayau tūṇau
varma cābhedyam astribhiḥ
10.58.27
mayaś ca mocito vahneḥ
sabhāṁ sakhya upāharat
yasmin duryodhanasyāsīj
jala-sthala-dṛśi-bhramaḥ
10.58.28
sa tena samanujñātaḥ
suhṛdbhiś cānumoditaḥ
āyayau dvārakāṁ bhūyaḥ
sātyaki-pramakhair vṛtaḥ
10.58.29
athopayeme kālindīṁ
su-puṇya-rtv-ṛkṣa ūrjite
vitanvan paramānandaṁ
svānāṁ parama-maṅgalaḥ
10.58.30
vindyānuvindyāv āvantyau
duryodhana-vaśānugau
svayaṁvare sva-bhaginīṁ
kṛṣṇe saktāṁ nyaṣedhatām
10.58.31
rājādhidevyās tanayāṁ
mitravindāṁ pitṛ-ṣvasuḥ
prasahya hṛtavān kṛṣṇo
rājan rājñāṁ prapaśyatām
10.58.32
nagnajin nāma kauśalya
āsīd rājāti-dhārmikaḥ
tasya satyābhavat kanyā
devī nāgnajitī nṛpa
10.58.33
na tāṁ śekur nṛpā voḍhum
ajitvā sapta-go-vṛṣān
tīkṣṇa-śṛṅgān su-durdharṣān
vīrya-gandhāsahān khalān
10.58.34
tāṁ śrutvā vṛṣa-jil-labhyāṁ
bhagavān sātvatāṁ patiḥ
jagāma kauśalya-puraṁ
sainyena mahatā vṛtaḥ
10.58.35
sa kośala-patiḥ prītaḥ
pratyutthānāsanādibhiḥ
arhaṇenāpi guruṇā
pūjayan pratinanditaḥ
10.58.36
varaṁ vilokyābhimataṁ samāgataṁ
narendra-kanyā cakame ramā-patim
bhūyād ayaṁ me patir āśiṣo ’nalaḥ
karotu satyā yadi me dhṛto vrataḥ
10.58.37
yat-pāda-paṅkaja-rajaḥ śirasā bibharti
śṛīr abya-jaḥ sa-giriśaḥ saha loka-pālaiḥ
līlā-tanuḥ sva-kṛta-setu-parīpsayā yaḥ
kāle ’dadhat sa bhagavān mama kena tuṣyet
10.58.38
arcitaṁ punar ity āha
nārāyaṇa jagat-pate
ātmānandena pūrṇasya
karavāṇi kim alpakaḥ
10.58.39
śrī-śuka uvāca
tam āha bhagavān hṛṣṭaḥ
kṛtāsana-parigrahaḥ
megha-gambhīrayā vācā
sa-smitaṁ kuru-nandana
10.58.40
śrī-bhagavān uvāca
narendra yācñā kavibhir vigarhitā
rājanya-bandhor nija-dharma-vartinaḥ
tathāpi yāce tava sauhṛdecchayā
kanyāṁ tvadīyāṁ na hi śulka-dā vayam
10.58.41
śrī-rājovāca
ko ’nyas te ’bhyadhiko nātha
kanyā-vara ihepsitaḥ
guṇaika-dhāmno yasyāṅge
śrīr vasaty anapāyinī
10.58.42
kintv asmābhiḥ kṛtaḥ pūrvaṁ
samayaḥ sātvatarṣabha
puṁsāṁ vīrya-parīkṣārthaṁ
kanyā-vara-parīpsayā
10.58.43
saptaite go-vṛṣā vīra
durdāntā duravagrahāḥ
etair bhagnāḥ su-bahavo
bhinna-gātrā nṛpātmajāḥ
10.58.44
yad ime nigṛhītāḥ syus
tvayaiva yadu-nandana
varo bhavān abhimato
duhitur me śriyaḥ-pate
10.58.45
evaṁ samayam ākarṇya
baddhvā parikaraṁ prabhuḥ
ātmānaṁ saptadhā kṛtvā
nyagṛhṇāl līlayaiva tān
10.58.46
baddhvā tān dāmabhiḥ śaurir
bhagna-darpān hataujasaḥ
vyakarsal līlayā baddhān
bālo dāru-mayān yathā
10.58.47
tataḥ prītaḥ sutāṁ rājā
dadau kṛṣṇāya vismitaḥ
tāṁ pratyagṛhṇād bhagavān
vidhi-vat sadṛśīṁ prabhuḥ
10.58.48
rāja-patnyaś ca duhituḥ
kṛṣṇaṁ labdhvā priyaṁ patim
lebhire paramānandaṁ
jātaś ca paramotsavaḥ
10.58.49
śaṅkha-bhery-ānakā nedur
gīta-vādya-dvijāśiṣaḥ
narā nāryaḥ pramuditāḥ
suvāsaḥ-srag-alaṅkṛtāḥ
10.58.50-51
daśa-dhenu-sahasrāṇi
pāribarham adād vibhuḥ
yuvatīnāṁ tri-sāhasraṁ
niṣka-grīva-suvāsasam
nava-nāga-sahasrāṇi
nāgāc chata-guṇān rathān
rathāc chata-guṇān aśvān
aśvāc chata-guṇān narān
10.58.52
dampatī ratham āropya
mahatyā senayā vṛtau
sneha-praklinna-hṛdayo
yāpayām āsa kośalaḥ
10.58.53
śrutvaitad rurudhur bhūpā
nayantaṁ pathi kanyakām
bhagna-vīryāḥ su-durmarṣā
yadubhir go-vṛṣaiḥ purā
10.58.54
tān asyataḥ śara-vrātān
bandhu-priya-kṛd arjunaḥ
gāṇḍīvī kālayām āsa
siṁhaḥ kṣudra-mṛgān iva
10.58.55
pāribarham upāgṛhya
dvārakām etya satyayā
reme yadūnām ṛṣabho
bhagavān devakī-sutaḥ
10.58.56
śrutakīrteḥ sutāṁ bhadrāṁ
upayeme pitṛ-ṣvasuḥ
kaikeyīṁ bhrātṛbhir dattāṁ
kṛṣṇaḥ santardanādibhiḥ
10.58.57
sutāṁ ca madrādhipater
lakṣmaṇāṁ lakṣaṇair yatām
svayaṁvare jahāraikaḥ
sa suparṇaḥ sudhām iva
10.58.58
anyāś caivaṁ-vidhā bhāryāḥ
kṛṣṇasyāsan sahasraśaḥ
bhaumaṁ hatvā tan-nirodhād
āhṛtāś cāru-darśanāḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library