Śrīmad-Bhāgavatam
<< Canto 10, La Verdad Suprema >>
<< 58 - Kṛṣṇa se casa con cinco princesas >>
<<VERSO 32 >>

nagnajin nāma kauśalya
āsīd rājāti-dhārmikaḥ
tasya satyābhavat kanyā
devī nāgnajitī nṛpa

PALABRA POR PALABRA



TRADUCCION

¡Oh rey! Nagnajit, el muy piadoso rey de Kośala, tuvo una hija encantadora llamada Satyā o Nāgnajitī.

SIGNIFICADO

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.



Dona al Bhaktivedanta Library