Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 56 - La joya Syamantaka >>
    Indice        Transliteración        Devanagari        Descripción    
10.56.1śrī-śuka uvāca satrājitaḥ sva-tanayāṁ kṛṣṇāya kṛta-kilbiṣaḥ syamantakena maṇinā svayam udyamya dattavān
10.56.2śrī-rājovāca satrājitaḥ kim akarod brahman kṛṣṇasya kilbiṣaḥ syamantakaḥ kutas tasya kasmād dattā sutā hareḥ
10.56.3śrī-śuka uvāca āsīt satrājitaḥ sūryo bhaktasya paramaḥ sakhā prītas tasmai maṇiṁ prādāt sa ca tuṣṭaḥ syamantakam
10.56.4sa taṁ bibhran maṇiṁ kaṇṭhe bhrājamāno yathā raviḥ praviṣṭo dvārakāṁ rājan tejasā nopalakṣitaḥ
10.56.5taṁ vilokya janā dūrāt tejasā muṣṭa-dṛṣṭayaḥ dīvyate ’kṣair bhagavate śaśaṁsuḥ sūrya-śaṅkitāḥ
10.56.6nārāyaṇa namas te ’stu śaṅkha-cakra-gadā-dhara dāmodarāravindākṣa govinda yadu-nandana
10.56.7eṣa āyāti savitā tvāṁ didṛkṣur jagat-pate muṣṇan gabhasti-cakreṇa nṛṇāṁ cakṣūṁṣi tigma-guḥ
10.56.8nanv anvicchanti te mārgaṁ trī-lokyāṁ vibudharṣabhāḥ jñātvādya gūḍhaṁ yaduṣu draṣṭuṁ tvāṁ yāty ajaḥ prabho
10.56.9śrī-śuka uvāca niśamya bāla-vacanaṁ prahasyāmbuja-locanaḥ prāha nāsau ravir devaḥ satrājin maṇinā jvalan
10.56.10satrājit sva-gṛhaṁ śrīmat kṛta-kautuka-maṅgalam praviśya deva-sadane maṇiṁ viprair nyaveśayat
10.56.11dine dine svarṇa-bhārān aṣṭau sa sṛjati prabho durbhikṣa-māry-ariṣṭāni sarpādhi-vyādhayo ’śubhāḥ na santi māyinas tatra yatrāste ’bhyarcito maṇiḥ
10.56.12sa yācito maṇiṁ kvāpi yadu-rājāya śauriṇā naivārtha-kāmukaḥ prādād yācñā-bhaṅgam atarkayan
10.56.13tam ekadā maṇiṁ kaṇṭhe pratimucya mahā-prabham praseno hayam āruhya mṛgāyāṁ vyacarad vane
10.56.14prasenaṁ sa-hayaṁ hatvā maṇim ācchidya keśarī giriṁ viśan jāmbavatā nihato maṇim icchatā
10.56.15so ’pi cakre kumārasya maṇiṁ krīḍanakaṁ bile apaśyan bhrātaraṁ bhrātā satrājit paryatapyata
10.56.16prāyaḥ kṛṣṇena nihato maṇi-grīvo vanaṁ gataḥ bhrātā mameti tac chrutvā karṇe karṇe ’japan janāḥ
10.56.17bhagavāṁs tad upaśrutya duryaśo liptam ātmani mārṣṭuṁ prasena-padavīm anvapadyata nāgaraiḥ
10.56.18hataṁ prasenaṁ aśvaṁ ca vīkṣya keśariṇā vane taṁ cādri-pṛṣṭhe nihatam ṛkṣeṇa dadṛśur janāḥ
10.56.19ṛkṣa-rāja-bilaṁ bhīmam andhena tamasāvṛtam eko viveśa bhagavān avasthāpya bahiḥ prajāḥ
10.56.20tatra dṛṣṭvā maṇi-preṣṭhaṁ bāla-krīḍanakaṁ kṛtam hartuṁ kṛta-matis tasminn avatasthe ’rbhakāntike
10.56.21tam apūrvaṁ naraṁ dṛṣṭvā dhātrī cukrośa bhīta-vat tac chrutvābhyadravat kruddho jāmbavān balināṁ varaḥ
10.56.22sa vai bhagavatā tena yuyudhe svāmīnātmanaḥ puruṣam prākṛtaṁ matvā kupito nānubhāva-vit
10.56.23dvandva-yuddhaṁ su-tumulam ubhayor vijigīṣatoḥ āyudhāśma-drumair dorbhiḥ kravyārthe śyenayor iva
10.56.24āsīt tad aṣṭā-vimśāham itaretara-muṣṭibhiḥ vajra-niṣpeṣa-paruṣair aviśramam ahar-niśam
10.56.25kṛṣṇa-muṣṭi-viniṣpāta niṣpiṣṭāṅgoru bandhanaḥ kṣīṇa-sattvaḥ svinna-gātras tam āhātīva vismitaḥ
10.56.26jāne tvāṁ saṛva-bhūtānāṁ prāṇa ojaḥ saho balam viṣṇuṁ purāṇa-puruṣaṁ prabhaviṣṇum adhīśvaram
10.56.27tvaṁ hi viśva-sṛjām sraṣṭā sṛṣṭānām api yac ca sat kālaḥ kalayatām īśaḥ para ātmā tathātmanām
10.56.28yasyeṣad-utkalita-roṣa-kaṭākṣa-mokṣair vartmādiśat kṣubhita-nakra-timiṅgalo ’bdhiḥ setuḥ kṛtaḥ sva-yaśa ujjvalitā ca laṅkā rakṣaḥ-śirāṁsi bhuvi petur iṣu-kṣatāni
10.56.29-30iti vijñāta-viijñānam ṛkṣa-rājānam acyutaḥ vyājahāra mahā-rāja bhagavān devakī-sutaḥ abhimṛśyāravindākṣaḥ pāṇinā śaṁ-kareṇa tam kṛpayā parayā bhaktaṁ megha-gambhīrayā girā
10.56.31maṇi-hetor iha prāptā vayam ṛkṣa-pate bilam mithyābhiśāpaṁ pramṛjann ātmano maṇināmunā
10.56.32ity uktaḥ svāṁ duhitaraṁ kanyāṁ jāmbavatīṁ mudā arhaṇārtham sa maṇinā kṛṣṇāyopajahāra ha
10.56.33adṛṣṭvā nirgamaṁ śaureḥ praviṣṭasya bilaṁ janāḥ pratīkṣya dvādaśāhāni duḥkhitāḥ sva-puraṁ yayuḥ
10.56.34niśamya devakī devī rakmiṇy ānakadundubhiḥ suhṛdo jñātayo ’śocan bilāt kṛṣṇam anirgatam
10.56.35satrājitaṁ śapantas te duḥkhitā dvārakaukasaḥ upatasthuś candrabhāgāṁ durgāṁ kṛṣṇopalabdhaye
10.56.36teṣāṁ tu devy-upasthānāt pratyādiṣṭāśiṣā sa ca prādurbabhūva siddhārthaḥ sa-dāro harṣayan hariḥ
10.56.37upalabhya hṛṣīkeśaṁ mṛtaṁ punar ivāgatam saha patnyā maṇi-grīvaṁ sarve jāta-mahotsavāḥ
10.56.38satrājitaṁ samāhūya sabhāyāṁ rāja-sannidhau prāptiṁ cākhyāya bhagavān maṇiṁ tasmai nyavedayat
10.56.39sa cāti-vrīḍito ratnaṁ gṛhītvāvāṅ-mukhas tataḥ anutapyamāno bhavanam agamat svena pāpmanā
10.56.10-42so ’nudhyāyaṁs tad evāghaṁ balavad-vigrahākulaḥ kathaṁ mṛjāmy ātma-rajaḥ prasīded vācyutaḥ katham kim kṛtvā sādhu mahyaṁ syān na śaped vā jano yathā adīrgha-darśanaṁ kṣudraṁ mūḍhaṁ draviṇa-lolupam dāsye duhitaraṁ tasmai strī-ratnaṁ ratnam eva ca upāyo ’yaṁ samīcīnas tasya śāntir na cānyathā
10.56.43evaṁ vyavasito buddhyā satrājit sva-sutāṁ śubhām maṇiṁ ca svayam udyamya kṛṣṇāyopajahāra ha
10.56.44tāṁ satyabhāmāṁ bhagavān upayeme yathā-vidhi bahubhir yācitāṁ śīla- rūpaudārya-guṇānvitām
10.56.45bhagavān āha na maṇiṁ pratīcchāmo vayaṁ nṛpa tavāstāṁ deva-bhaktasya vayaṁ ca phala-bhāginaḥ
Dona al Bhaktivedanta Library