Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
56 - La joya Syamantaka
>>
Indice
Transliteración
Devanagari
Descripción
10.56.1
śrī-śuka uvāca
satrājitaḥ sva-tanayāṁ
kṛṣṇāya kṛta-kilbiṣaḥ
syamantakena maṇinā
svayam udyamya dattavān
10.56.2
śrī-rājovāca
satrājitaḥ kim akarod
brahman kṛṣṇasya kilbiṣaḥ
syamantakaḥ kutas tasya
kasmād dattā sutā hareḥ
10.56.3
śrī-śuka uvāca
āsīt satrājitaḥ sūryo
bhaktasya paramaḥ sakhā
prītas tasmai maṇiṁ prādāt
sa ca tuṣṭaḥ syamantakam
10.56.4
sa taṁ bibhran maṇiṁ kaṇṭhe
bhrājamāno yathā raviḥ
praviṣṭo dvārakāṁ rājan
tejasā nopalakṣitaḥ
10.56.5
taṁ vilokya janā dūrāt
tejasā muṣṭa-dṛṣṭayaḥ
dīvyate ’kṣair bhagavate
śaśaṁsuḥ sūrya-śaṅkitāḥ
10.56.6
nārāyaṇa namas te ’stu
śaṅkha-cakra-gadā-dhara
dāmodarāravindākṣa
govinda yadu-nandana
10.56.7
eṣa āyāti savitā
tvāṁ didṛkṣur jagat-pate
muṣṇan gabhasti-cakreṇa
nṛṇāṁ cakṣūṁṣi tigma-guḥ
10.56.8
nanv anvicchanti te mārgaṁ
trī-lokyāṁ vibudharṣabhāḥ
jñātvādya gūḍhaṁ yaduṣu
draṣṭuṁ tvāṁ yāty ajaḥ prabho
10.56.9
śrī-śuka uvāca
niśamya bāla-vacanaṁ
prahasyāmbuja-locanaḥ
prāha nāsau ravir devaḥ
satrājin maṇinā jvalan
10.56.10
satrājit sva-gṛhaṁ śrīmat
kṛta-kautuka-maṅgalam
praviśya deva-sadane
maṇiṁ viprair nyaveśayat
10.56.11
dine dine svarṇa-bhārān
aṣṭau sa sṛjati prabho
durbhikṣa-māry-ariṣṭāni
sarpādhi-vyādhayo ’śubhāḥ
na santi māyinas tatra
yatrāste ’bhyarcito maṇiḥ
10.56.12
sa yācito maṇiṁ kvāpi
yadu-rājāya śauriṇā
naivārtha-kāmukaḥ prādād
yācñā-bhaṅgam atarkayan
10.56.13
tam ekadā maṇiṁ kaṇṭhe
pratimucya mahā-prabham
praseno hayam āruhya
mṛgāyāṁ vyacarad vane
10.56.14
prasenaṁ sa-hayaṁ hatvā
maṇim ācchidya keśarī
giriṁ viśan jāmbavatā
nihato maṇim icchatā
10.56.15
so ’pi cakre kumārasya
maṇiṁ krīḍanakaṁ bile
apaśyan bhrātaraṁ bhrātā
satrājit paryatapyata
10.56.16
prāyaḥ kṛṣṇena nihato
maṇi-grīvo vanaṁ gataḥ
bhrātā mameti tac chrutvā
karṇe karṇe ’japan janāḥ
10.56.17
bhagavāṁs tad upaśrutya
duryaśo liptam ātmani
mārṣṭuṁ prasena-padavīm
anvapadyata nāgaraiḥ
10.56.18
hataṁ prasenaṁ aśvaṁ ca
vīkṣya keśariṇā vane
taṁ cādri-pṛṣṭhe nihatam
ṛkṣeṇa dadṛśur janāḥ
10.56.19
ṛkṣa-rāja-bilaṁ bhīmam
andhena tamasāvṛtam
eko viveśa bhagavān
avasthāpya bahiḥ prajāḥ
10.56.20
tatra dṛṣṭvā maṇi-preṣṭhaṁ
bāla-krīḍanakaṁ kṛtam
hartuṁ kṛta-matis tasminn
avatasthe ’rbhakāntike
10.56.21
tam apūrvaṁ naraṁ dṛṣṭvā
dhātrī cukrośa bhīta-vat
tac chrutvābhyadravat kruddho
jāmbavān balināṁ varaḥ
10.56.22
sa vai bhagavatā tena
yuyudhe svāmīnātmanaḥ
puruṣam prākṛtaṁ matvā
kupito nānubhāva-vit
10.56.23
dvandva-yuddhaṁ su-tumulam
ubhayor vijigīṣatoḥ
āyudhāśma-drumair dorbhiḥ
kravyārthe śyenayor iva
10.56.24
āsīt tad aṣṭā-vimśāham
itaretara-muṣṭibhiḥ
vajra-niṣpeṣa-paruṣair
aviśramam ahar-niśam
10.56.25
kṛṣṇa-muṣṭi-viniṣpāta
niṣpiṣṭāṅgoru bandhanaḥ
kṣīṇa-sattvaḥ svinna-gātras
tam āhātīva vismitaḥ
10.56.26
jāne tvāṁ saṛva-bhūtānāṁ
prāṇa ojaḥ saho balam
viṣṇuṁ purāṇa-puruṣaṁ
prabhaviṣṇum adhīśvaram
10.56.27
tvaṁ hi viśva-sṛjām sraṣṭā
sṛṣṭānām api yac ca sat
kālaḥ kalayatām īśaḥ
para ātmā tathātmanām
10.56.28
yasyeṣad-utkalita-roṣa-kaṭākṣa-mokṣair
vartmādiśat kṣubhita-nakra-timiṅgalo ’bdhiḥ
setuḥ kṛtaḥ sva-yaśa ujjvalitā ca laṅkā
rakṣaḥ-śirāṁsi bhuvi petur iṣu-kṣatāni
10.56.29-30
iti vijñāta-viijñānam
ṛkṣa-rājānam acyutaḥ
vyājahāra mahā-rāja
bhagavān devakī-sutaḥ
abhimṛśyāravindākṣaḥ
pāṇinā śaṁ-kareṇa tam
kṛpayā parayā bhaktaṁ
megha-gambhīrayā girā
10.56.31
maṇi-hetor iha prāptā
vayam ṛkṣa-pate bilam
mithyābhiśāpaṁ pramṛjann
ātmano maṇināmunā
10.56.32
ity uktaḥ svāṁ duhitaraṁ
kanyāṁ jāmbavatīṁ mudā
arhaṇārtham sa maṇinā
kṛṣṇāyopajahāra ha
10.56.33
adṛṣṭvā nirgamaṁ śaureḥ
praviṣṭasya bilaṁ janāḥ
pratīkṣya dvādaśāhāni
duḥkhitāḥ sva-puraṁ yayuḥ
10.56.34
niśamya devakī devī
rakmiṇy ānakadundubhiḥ
suhṛdo jñātayo ’śocan
bilāt kṛṣṇam anirgatam
10.56.35
satrājitaṁ śapantas te
duḥkhitā dvārakaukasaḥ
upatasthuś candrabhāgāṁ
durgāṁ kṛṣṇopalabdhaye
10.56.36
teṣāṁ tu devy-upasthānāt
pratyādiṣṭāśiṣā sa ca
prādurbabhūva siddhārthaḥ
sa-dāro harṣayan hariḥ
10.56.37
upalabhya hṛṣīkeśaṁ
mṛtaṁ punar ivāgatam
saha patnyā maṇi-grīvaṁ
sarve jāta-mahotsavāḥ
10.56.38
satrājitaṁ samāhūya
sabhāyāṁ rāja-sannidhau
prāptiṁ cākhyāya bhagavān
maṇiṁ tasmai nyavedayat
10.56.39
sa cāti-vrīḍito ratnaṁ
gṛhītvāvāṅ-mukhas tataḥ
anutapyamāno bhavanam
agamat svena pāpmanā
10.56.10-42
so ’nudhyāyaṁs tad evāghaṁ
balavad-vigrahākulaḥ
kathaṁ mṛjāmy ātma-rajaḥ
prasīded vācyutaḥ katham
kim kṛtvā sādhu mahyaṁ syān
na śaped vā jano yathā
adīrgha-darśanaṁ kṣudraṁ
mūḍhaṁ draviṇa-lolupam
dāsye duhitaraṁ tasmai
strī-ratnaṁ ratnam eva ca
upāyo ’yaṁ samīcīnas
tasya śāntir na cānyathā
10.56.43
evaṁ vyavasito buddhyā
satrājit sva-sutāṁ śubhām
maṇiṁ ca svayam udyamya
kṛṣṇāyopajahāra ha
10.56.44
tāṁ satyabhāmāṁ bhagavān
upayeme yathā-vidhi
bahubhir yācitāṁ śīla-
rūpaudārya-guṇānvitām
10.56.45
bhagavān āha na maṇiṁ
pratīcchāmo vayaṁ nṛpa
tavāstāṁ deva-bhaktasya
vayaṁ ca phala-bhāginaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library