|
Śrīmad-Bhāgavatam << Canto 10, La Verdad Suprema >> << 53 - Kṛṣṇa rapta a Rukmiṇī >> <<VERSO 40-41 >>
padbhyāṁ viniryayau draṣṭuṁ bhavānyāḥ pāda-pallavam sā cānudhyāyatī samyaṅ mukunda-caraṇāmbujam yata-vāṅ mātṛbhiḥ sārdhaṁ sakhībhiḥ parivāritā guptā rāja-bhaṭaiḥ śūraiḥ sannaddhair udyatāyudhaiḥ mṛḍaṅga-śaṅkha-paṇavās tūrya-bheryaś ca jaghnire
PALABRA POR PALABRA
TRADUCCION
 | Rukmiṇī salió a pie en silencio para ver los pies de loto de la deidad Bhavānī. Acompañada por sus madres y por sus amigas y protegida por los valientes soldados del rey, que mantenían sus armas en alto, ella simplemente absorbió su mente en los pies de loto de Kṛṣṇa. Todo el tiempo resonaban mṛdaṅgas, caracolas, panavas, cuernos y otros instrumentos.
|
SIGNIFICADO
 | Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.
|
|
| |