Śrīmad-Bhāgavatam
<< Canto 10, La Verdad Suprema >>
<< 53 - Kṛṣṇa rapta a Rukmiṇī >>
<<VERSO 40-41 >>

padbhyāṁ viniryayau draṣṭuṁ
bhavānyāḥ pāda-pallavam
sā cānudhyāyatī samyaṅ
mukunda-caraṇāmbujam
yata-vāṅ mātṛbhiḥ sārdhaṁ
sakhībhiḥ parivāritā
guptā rāja-bhaṭaiḥ śūraiḥ
sannaddhair udyatāyudhaiḥ
mṛḍaṅga-śaṅkha-paṇavās
tūrya-bheryaś ca jaghnire

PALABRA POR PALABRA



TRADUCCION

Rukmiṇī salió a pie en silencio para ver los pies de loto de la deidad Bhavānī. Acompañada por sus madres y por sus amigas y protegida por los valientes soldados del rey, que mantenían sus armas en alto, ella simplemente absorbió su mente en los pies de loto de Kṛṣṇa. Todo el tiempo resonaban mṛdaṅgas, caracolas, panavas, cuernos y otros instrumentos.

SIGNIFICADO

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.



Dona al Bhaktivedanta Library