Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 43 - Kṛṣṇa mata al elefante Kuvalayāpīḍa >>
    Indice        Transliteración        Devanagari        Descripción    
10.43.1śrī-śuka uvāca atha kṛṣṇaś ca rāmaś ca kṛta-śaucau parantapa malla-dundubhi-nirghoṣaṁ śrutvā draṣṭum upeyatuḥ
10.43.2raṅga-dvāraṁ samāsādya tasmin nāgam avasthitam apaśyat kuvalayāpīḍaṁ kṛṣṇo ’mbaṣṭha-pracoditam
10.43.3baddhvā parikaraṁ śauriḥ samuhya kuṭilālakān uvāca hastipaṁ vācā megha-nāda-gabhīrayā
10.43.4ambaṣṭhāmbaṣṭha mārgaṁ nau dehy apakrama mā ciram no cet sa-kuñjaraṁ tvādya nayāmi yama-sādanam
10.43.5evaṁ nirbhartsito ’mbaṣṭhaḥ kupitaḥ kopitaṁ gajam codayām āsa kṛṣṇāya kālāntaka-yamopamam
10.43.6karīndras tam abhidrutya kareṇa tarasāgrahīt karād vigalitaḥ so ’muṁ nihatyāṅghriṣv alīyata
10.43.7saṅkruddhas tam acakṣāṇo ghrāṇa-dṛṣṭiḥ sa keśavam parāmṛśat puṣkareṇa sa prasahya vinirgataḥ
10.43.8pucche pragṛhyāti-balaṁ dhanuṣaḥ pañca-viṁśatim vicakarṣa yathā nāgaṁ suparṇa iva līlayā
10.43.9sa paryāvartamānena savya-dakṣiṇato ’cyutaḥ babhrāma bhrāmyamāṇena go-vatseneva bālakaḥ
10.43.10tato ’bhimakham abhyetya pāṇināhatya vāraṇam prādravan pātayām āsa spṛśyamānaḥ pade pade
10.43.11sa dhāvan kṛīdayā bhūmau patitvā sahasotthitaḥ tam matvā patitaṁ kruddho dantābhyāṁ so ’hanat kṣitim
10.43.12sva-vikrame pratihate kuñjarendro ’ty-amarṣitaḥ codyamāno mahāmātraiḥ kṛṣṇam abhyadravad ruṣā
10.43.13tam āpatantam āsādya bhagavān madhusūdanaḥ nigṛhya pāṇinā hastaṁ pātayām āsa bhū-tale
10.43.14patitasya padākramya mṛgendra iva līlayā dantam utpāṭya tenebhaṁ hastipāṁś cāhanad dhariḥ
10.43.15mṛtakaṁ dvipam utsṛjya danta-pāṇiḥ samāviśat aṁsa-nyasta-viṣāṇo ’sṛṅ- mada-bindubhir aṅkitaḥ virūḍha-sveda-kaṇikā vadanāmburuho babhau
10.43.16vṛtau gopaiḥ katipayair baladeva-janārdanau raṅgaṁ viviśatū rājan gaja-danta-varāyudhau
10.43.17mallānām aśanir nṛṇāṁ nara-varaḥ strīṇāṁ smaro mūrtimān gopānāṁ sva-jano ’satāṁ kṣiti-bhujāṁ śāstā sva-pitroḥ śiśuḥ mṛtyur bhoja-pater virāḍ aviduṣāṁ tattvaṁ paraṁ yogināṁ vṛṣṇīnāṁ para-devateti vidito raṅgaṁ gataḥ sāgrajaḥ
10.43.18hataṁ kuvalayāpīḍaṁ dṛṣṭvā tāv api durjayau kaṁso manasy api tadā bhṛśam udvivije nṛpa
10.43.19tau rejatū raṅga-gatau mahā-bhujau vicitra-veṣābharaṇa-srag-ambarau yathā naṭāv uttama-veṣa-dhāriṇau manaḥ kṣipantau prabhayā nirīkṣatām
10.43.20nirīkṣya tāv uttama-pūruṣau janā mañca-sthitā nāgara-rāṣṭrakā nṛpa praharṣa-vegotkalitekṣaṇānanāḥ papur na tṛptā nayanais tad-ānanam
10.43.21-22pibanta iva cakṣurbhyāṁ lihanta iva jihvayā jighranta iva nāsābhyāṁ śliṣyanta iva bāhubhiḥ ūcuḥ parasparaṁ te vai yathā-dṛṣṭaṁ yathā-śrutam tad-rūpa-guṇa-mādhurya- prāgalbhya-smāritā iva
10.43.23etau bhagavataḥ sākṣād dharer nārāyaṇasya hi avatīrṇāv ihāṁśena vasudevasya veśmani
10.43.24eṣa vai kila devakyāṁ jāto nītaś ca gokulam kālam etaṁ vasan gūḍho vavṛdhe nanda-veśmani
10.43.25pūtanānena nītāntaṁ cakravātaś ca dānavaḥ arjunau guhyakaḥ keśī dhenuko ’nye ca tad-vidhāḥ
10.43.26-27gāvaḥ sa-pālā etena dāvāgneḥ parimocitāḥ kāliyo damitaḥ sarpa indraś ca vimadaḥ kṛtaḥ saptāham eka-hastena dhṛto ’dri-pravaro ’munā varṣa-vātāśanibhyaś ca paritrātaṁ ca gokulam
10.43.28gopyo ’sya nitya-mudita- hasita-prekṣaṇaṁ mukham paśyantyo vividhāṁs tāpāṁs taranti smāśramaṁ mudā
10.43.29vadanty anena vaṁśo ’yaṁ yadoḥ su-bahu-viśrutaḥ śriyaṁ yaśo mahatvaṁ ca lapsyate parirakṣitaḥ
10.43.30ayaṁ cāsyāgrajaḥ śrīmān rāmaḥ kamala-locanaḥ pralambo nihato yena vatsako ye bakādayaḥ
10.43.31janeṣv evaṁ bruvāṇeṣu tūryeṣu ninadatsu ca kṛṣṇa-rāmau samābhāṣya cāṇūro vākyam abravīt
10.43.32he nanda-sūno he rāma bhavantau vīra-sammatau niyuddha-kuśalau śrutvā rājñāhūtau didṛkṣuṇā
10.43.33priyaṁ rājñaḥ prakurvatyaḥ śreyo vindanti vai prajāḥ manasā karmaṇā vācā viparītam ato ’nyathā
10.43.34nityaṁ pramuditā gopā vatsa-pālā yathā-sphuṭam vaneṣu malla-yuddhena krīḍantaś cārayanti gāḥ
10.43.35tasmād rājñaḥ priyaṁ yūyaṁ vayaṁ ca karavāma he bhūtāni naḥ prasīdanti sarva-bhūta-mayo nṛpaḥ
10.43.36tan niśamyābravīt kṛṣṇo deśa-kālocitaṁ vacaḥ niyuddham ātmano ’bhīṣṭaṁ manyamāno ’bhinandya ca
10.43.37prajā bhoja-pater asya vayaṁ cāpi vane-carāḥ karavāma priyaṁ nityaṁ tan naḥ param anugrahaḥ
10.43.38bālā vayaṁ tulya-balaiḥ krīḍiṣyāmo yathocitam bhaven niyuddhaṁ mādharmaḥ spṛśen malla-sabhā-sadaḥ
10.43.39cāṇūra uvāca na bālo na kiśoras tvaṁ balaś ca balināṁ varaḥ līlayebho hato yena sahasra-dvipa-sattva-bhṛt
10.43.40tasmād bhavadbhyāṁ balibhir yoddhavyaṁ nānayo ’tra vai mayi vikrama vārṣṇeya balena saha muṣṭikaḥ
Dona al Bhaktivedanta Library