Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 42 - La ruptura del arco de sacrificio >>
    Indice        Transliteración        Devanagari        Descripción    
10.42.1śrī-śuka uvāca atha vrajan rāja-pathena mādhavaḥ striyaṁ gṛhītāṅga-vilepa-bhājanām vilokya kubjāṁ yuvatīṁ varānanāṁ papraccha yāntīṁ prahasan rasa-pradaḥ
10.42.2kā tvaṁ varorv etad u hānulepanaṁ kasyāṅgane vā kathayasva sādhu naḥ dehy āvayor aṅga-vilepam uttamaṁ śreyas tatas te na cirād bhaviṣyati
10.42.3sairandhry uvāca dāsy asmy ahaṁ sundara kaṁsa-sammatā trivakra-nāmā hy anulepa-karmaṇi mad-bhāvitaṁ bhoja-pater ati-priyaṁ vinā yuvāṁ ko ’nyatamas tad arhati
10.42.4rūpa-peśala-mādhurya hasitālāpa-vīkṣitaiḥ dharṣitātmā dadau sāndram ubhayor anulepanam
10.42.5tatas tāv aṅga-rāgeṇa sva-varṇetara-śobhinā samprāpta-para-bhāgena śuśubhāte ’nurañjitau
10.42.6prasanno bhagavān kubjāṁ trivakrāṁ rucirānanām ṛjvīṁ kartuṁ manaś cakre darśayan darśane phalam
10.42.7padbhyām ākramya prapade dry-aṅguly-uttāna-pāṇinā pragṛhya cibuke ’dhyātmam udanīnamad acyutaḥ
10.42.8sā tadarju-samānāṅgī bṛhac-chroṇi-payodharā mukunda-sparśanāt sadyo babhūva pramadottamā
10.42.9tato rūpa-guṇaudārya- sampannā prāha keśavam uttarīyāntam akṛṣya smayantī jāta-hṛc-chayā
10.42.10ehi vīra gṛhaṁ yāmo na tvāṁ tyaktum ihotsahe tvayonmathita-cittāyāḥ prasīda puruṣarṣabha
10.42.11evaṁ striyā yācyamānaḥ kṛṣṇo rāmasya paśyataḥ mukhaṁ vīkṣyānu gopānāṁ prahasaṁs tām uvāca ha
10.42.12eṣyāmi te gṛhaṁ su-bhru puṁsām ādhi-vikarśanam sādhitārtho ’gṛhāṇāṁ naḥ pānthānāṁ tvaṁ parāyaṇam
10.42.13visṛjya mādhvyā vāṇyā tām vrajan mārge vaṇik-pathaiḥ nānopāyana-tāmbūla- srag-gandhaiḥ sāgrajo ’rcitaḥ
10.42.14tad-darśana-smara-kṣobhād ātmānaṁ nāvidan striyaḥ visrasta-vāsaḥ-kavara valayā lekhya-mūrtayaḥ
10.42.15tataḥ paurān pṛcchamāno dhanuṣaḥ sthānam acyutaḥ tasmin praviṣṭo dadṛśe dhanur aindram ivādbhutam
10.42.16puruṣair bahubhir guptam arcitaṁ paramarddhimat vāryamāṇo nṛbhiḥ kṛṣṇaḥ prasahya dhanur ādade
10.42.17kareṇa vāmena sa-līlam uddhṛtaṁ sajyaṁ ca kṛtvā nimiṣeṇa paśyatām nṛṇāṁ vikṛṣya prababhañja madhyato yathekṣu-daṇḍaṁ mada-kary urukramaḥ
10.42.18dhanuṣo bhajyamānasya śabdaḥ khaṁ rodasī diśaḥ pūrayām āsa yaṁ śrutvā kaṁsas trāsam upāgamat
10.42.19tad-rakṣiṇaḥ sānucaraṁ kupitā ātatāyinaḥ gṛhītu-kāmā āvavrur gṛhyatāṁ vadhyatām iti
10.42.20atha tān durabhiprāyān vilokya bala-keśavau kruddhau dhanvana ādāya śakale tāṁś ca jaghnatuḥ
10.42.21balaṁ ca kaṁsa-prahitaṁ hatvā śālā-mukhāt tataḥ niṣkramya ceratur hṛṣṭau nirīkṣya pura-sampadaḥ
10.42.22tayos tad adbhutaṁ vīryaṁ niśāmya pura-vāsinaḥ tejaḥ prāgalbhyaṁ rūpaṁ ca menire vibudhottamau
10.42.23tayor vicaratoḥ svairam ādityo ’stam upeyivān kṛṣṇa-rāmau vṛtau gopaiḥ purāc chakaṭam īyatuḥ
10.42.24gopyo mukunda-vigame virahāturā yā āśāsatāśiṣa ṛtā madhu-pury abhūvan sampaśyatāṁ puruṣa-bhūṣaṇa-gātra-lakṣmīṁ hitvetarān nu bhajataś cakame ’yanaṁ śrīḥ
10.42.25avaniktāṅghri-yugalau bhuktvā kṣīropasecanam ūṣatus tāṁ sukhaṁ rātriṁ jñātvā kaṁsa-cikīrṣitam
10.42.26-27kaṁsas tu dhanuṣo bhaṅgaṁ rakṣiṇāṁ sva-balasya ca vadhaṁ niśamya govinda- rāma-vikrīḍitaṁ param dīrgha-prajāgaro bhīto durnimittāni durmatiḥ bahūny acaṣṭobhayathā mṛtyor dautya-karāṇi ca
10.42.28-31adarśanaṁ sva-śirasaḥ pratirūpe ca saty api asaty api dvitīye ca dvai-rūpyaṁ jyotiṣāṁ tathā chidra-pratītiś chāyāyāṁ prāṇa-ghoṣānupaśrutiḥ svarṇa-pratītir vṛkṣeṣu sva-padānām adarśanam svapne preta-pariṣvaṅgaḥ khara-yānaṁ viṣādanam yāyān nalada-māly ekas tailābhyakto dig-ambaraḥ anyāni cetthaṁ-bhūtāni svapna-jāgaritāni ca paśyan maraṇa-santrasto nidrāṁ lebhe na cintayā
10.42.32vyuṣṭāyāṁ niśi kauravya sūrye cādbhyaḥ samutthite kārayām āsa vai kaṁso malla-krīḍā-mahotsavam
10.42.33ānarcuḥ puruṣā raṅgaṁ tūrya-bheryaś ca jaghnire mañcāś cālaṅkṛtāḥ sragbhiḥ patākā-caila-toraṇaiḥ
10.42.34teṣu paurā jānapadā brahma-kṣatra-purogamāḥ yathopajoṣaṁ viviśū rājānaś ca kṛtāsanāḥ
10.42.35kaṁsaḥ parivṛto ’mātyai rāja-mañca upāviśat maṇḍaleśvara-madhya-stho hṛdayena vidūyatā
10.42.36vādyamānesu tūryeṣu malla-tālottareṣu ca mallāḥ sv-alaṅkṛtāḥ dṛptāḥ sopādhyāyāḥ samāsata
10.42.37cāṇūro muṣṭikaḥ kūtaḥ śalas tośala eva ca ta āsedur upasthānaṁ valgu-vādya-praharṣitāḥ
10.42.38nanda-gopādayo gopā bhoja-rāja-samāhutāḥ niveditopāyanās ta ekasmin mañca āviśan
Dona al Bhaktivedanta Library