Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
42 - La ruptura del arco de sacrificio
>>
Indice
Transliteración
Devanagari
Descripción
10.42.1
śrī-śuka uvāca
atha vrajan rāja-pathena mādhavaḥ
striyaṁ gṛhītāṅga-vilepa-bhājanām
vilokya kubjāṁ yuvatīṁ varānanāṁ
papraccha yāntīṁ prahasan rasa-pradaḥ
10.42.2
kā tvaṁ varorv etad u hānulepanaṁ
kasyāṅgane vā kathayasva sādhu naḥ
dehy āvayor aṅga-vilepam uttamaṁ
śreyas tatas te na cirād bhaviṣyati
10.42.3
sairandhry uvāca
dāsy asmy ahaṁ sundara kaṁsa-sammatā
trivakra-nāmā hy anulepa-karmaṇi
mad-bhāvitaṁ bhoja-pater ati-priyaṁ
vinā yuvāṁ ko ’nyatamas tad arhati
10.42.4
rūpa-peśala-mādhurya
hasitālāpa-vīkṣitaiḥ
dharṣitātmā dadau sāndram
ubhayor anulepanam
10.42.5
tatas tāv aṅga-rāgeṇa
sva-varṇetara-śobhinā
samprāpta-para-bhāgena
śuśubhāte ’nurañjitau
10.42.6
prasanno bhagavān kubjāṁ
trivakrāṁ rucirānanām
ṛjvīṁ kartuṁ manaś cakre
darśayan darśane phalam
10.42.7
padbhyām ākramya prapade
dry-aṅguly-uttāna-pāṇinā
pragṛhya cibuke ’dhyātmam
udanīnamad acyutaḥ
10.42.8
sā tadarju-samānāṅgī
bṛhac-chroṇi-payodharā
mukunda-sparśanāt sadyo
babhūva pramadottamā
10.42.9
tato rūpa-guṇaudārya-
sampannā prāha keśavam
uttarīyāntam akṛṣya
smayantī jāta-hṛc-chayā
10.42.10
ehi vīra gṛhaṁ yāmo
na tvāṁ tyaktum ihotsahe
tvayonmathita-cittāyāḥ
prasīda puruṣarṣabha
10.42.11
evaṁ striyā yācyamānaḥ
kṛṣṇo rāmasya paśyataḥ
mukhaṁ vīkṣyānu gopānāṁ
prahasaṁs tām uvāca ha
10.42.12
eṣyāmi te gṛhaṁ su-bhru
puṁsām ādhi-vikarśanam
sādhitārtho ’gṛhāṇāṁ naḥ
pānthānāṁ tvaṁ parāyaṇam
10.42.13
visṛjya mādhvyā vāṇyā tām
vrajan mārge vaṇik-pathaiḥ
nānopāyana-tāmbūla-
srag-gandhaiḥ sāgrajo ’rcitaḥ
10.42.14
tad-darśana-smara-kṣobhād
ātmānaṁ nāvidan striyaḥ
visrasta-vāsaḥ-kavara
valayā lekhya-mūrtayaḥ
10.42.15
tataḥ paurān pṛcchamāno
dhanuṣaḥ sthānam acyutaḥ
tasmin praviṣṭo dadṛśe
dhanur aindram ivādbhutam
10.42.16
puruṣair bahubhir guptam
arcitaṁ paramarddhimat
vāryamāṇo nṛbhiḥ kṛṣṇaḥ
prasahya dhanur ādade
10.42.17
kareṇa vāmena sa-līlam uddhṛtaṁ
sajyaṁ ca kṛtvā nimiṣeṇa paśyatām
nṛṇāṁ vikṛṣya prababhañja madhyato
yathekṣu-daṇḍaṁ mada-kary urukramaḥ
10.42.18
dhanuṣo bhajyamānasya
śabdaḥ khaṁ rodasī diśaḥ
pūrayām āsa yaṁ śrutvā
kaṁsas trāsam upāgamat
10.42.19
tad-rakṣiṇaḥ sānucaraṁ
kupitā ātatāyinaḥ
gṛhītu-kāmā āvavrur
gṛhyatāṁ vadhyatām iti
10.42.20
atha tān durabhiprāyān
vilokya bala-keśavau
kruddhau dhanvana ādāya
śakale tāṁś ca jaghnatuḥ
10.42.21
balaṁ ca kaṁsa-prahitaṁ
hatvā śālā-mukhāt tataḥ
niṣkramya ceratur hṛṣṭau
nirīkṣya pura-sampadaḥ
10.42.22
tayos tad adbhutaṁ vīryaṁ
niśāmya pura-vāsinaḥ
tejaḥ prāgalbhyaṁ rūpaṁ ca
menire vibudhottamau
10.42.23
tayor vicaratoḥ svairam
ādityo ’stam upeyivān
kṛṣṇa-rāmau vṛtau gopaiḥ
purāc chakaṭam īyatuḥ
10.42.24
gopyo mukunda-vigame virahāturā yā
āśāsatāśiṣa ṛtā madhu-pury abhūvan
sampaśyatāṁ puruṣa-bhūṣaṇa-gātra-lakṣmīṁ
hitvetarān nu bhajataś cakame ’yanaṁ śrīḥ
10.42.25
avaniktāṅghri-yugalau
bhuktvā kṣīropasecanam
ūṣatus tāṁ sukhaṁ rātriṁ
jñātvā kaṁsa-cikīrṣitam
10.42.26-27
kaṁsas tu dhanuṣo bhaṅgaṁ
rakṣiṇāṁ sva-balasya ca
vadhaṁ niśamya govinda-
rāma-vikrīḍitaṁ param
dīrgha-prajāgaro bhīto
durnimittāni durmatiḥ
bahūny acaṣṭobhayathā
mṛtyor dautya-karāṇi ca
10.42.28-31
adarśanaṁ sva-śirasaḥ
pratirūpe ca saty api
asaty api dvitīye ca
dvai-rūpyaṁ jyotiṣāṁ tathā
chidra-pratītiś chāyāyāṁ
prāṇa-ghoṣānupaśrutiḥ
svarṇa-pratītir vṛkṣeṣu
sva-padānām adarśanam
svapne preta-pariṣvaṅgaḥ
khara-yānaṁ viṣādanam
yāyān nalada-māly ekas
tailābhyakto dig-ambaraḥ
anyāni cetthaṁ-bhūtāni
svapna-jāgaritāni ca
paśyan maraṇa-santrasto
nidrāṁ lebhe na cintayā
10.42.32
vyuṣṭāyāṁ niśi kauravya
sūrye cādbhyaḥ samutthite
kārayām āsa vai kaṁso
malla-krīḍā-mahotsavam
10.42.33
ānarcuḥ puruṣā raṅgaṁ
tūrya-bheryaś ca jaghnire
mañcāś cālaṅkṛtāḥ sragbhiḥ
patākā-caila-toraṇaiḥ
10.42.34
teṣu paurā jānapadā
brahma-kṣatra-purogamāḥ
yathopajoṣaṁ viviśū
rājānaś ca kṛtāsanāḥ
10.42.35
kaṁsaḥ parivṛto ’mātyai
rāja-mañca upāviśat
maṇḍaleśvara-madhya-stho
hṛdayena vidūyatā
10.42.36
vādyamānesu tūryeṣu
malla-tālottareṣu ca
mallāḥ sv-alaṅkṛtāḥ dṛptāḥ
sopādhyāyāḥ samāsata
10.42.37
cāṇūro muṣṭikaḥ kūtaḥ
śalas tośala eva ca
ta āsedur upasthānaṁ
valgu-vādya-praharṣitāḥ
10.42.38
nanda-gopādayo gopā
bhoja-rāja-samāhutāḥ
niveditopāyanās ta
ekasmin mañca āviśan
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library