Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 41 - Kṛṣṇa y Balarāma llegan a Mathurā >>
    Indice        Transliteración        Devanagari        Descripción    
10.41.1śrī-śuka uvāca stuvatas tasya bhagavān darśayitvā jale vapuḥ bhūyaḥ samāharat kṛṣṇo naṭo nāṭyam ivātmanaḥ
10.41.2so ’pi cāntarhitaṁ vīkṣya jalād unmajya satvaraḥ kṛtvā cāvaśyakaṁ sarvaṁ vismito ratham āgamat
10.41.3tam apṛcchad dhṛṣīkeśaḥ kiṁ te dṛṣṭam ivādbhutam bhūmau viyati toye vā tathā tvāṁ lakṣayāmahe
10.41.4śrī-akrūra uvāca adbhutānīha yāvanti bhūmau viyati vā jale tvayi viśvātmake tāni kiṁ me ’dṛṣṭaṁ vipaśyataḥ
10.41.5yatrādbhutāni sarvāṇi bhūmau viyati vā jale taṁ tvānupaśyato brahman kiṁ me dṛṣṭam ihādbhutam
10.41.6ity uktvā codayām āsa syandanaṁ gāndinī-sutaḥ mathurām anayad rāmaṁ kṛṣṇaṁ caiva dinātyaye
10.41.7mārge grāma-janā rājaṁs tatra tatropasaṅgatāḥ vasudeva-sutau vīkṣya prītā dṛṣṭiṁ na cādaduḥ
10.41.8tāvad vrajaukasas tatra nanda-gopādayo ’grataḥ puropavanam āsādya pratīkṣanto ’vatasthire
10.41.9tān sametyāha bhagavān akrūraṁ jagad-īśvaraḥ gṛhītvā pāṇinā pāṇiṁ praśritaṁ prahasann iva
10.41.10bhavān praviśatām agre saha-yānaḥ purīṁ gṛham vayaṁ tv ihāvamucyātha tato drakṣyāmahe purīm
10.41.11śrī-akrūra uvāca nāhaṁ bhavadbhyāṁ rahitaḥ pravekṣye mathurāṁ prabho tyaktuṁ nārhasi māṁ nātha bhaktaṁ te bhakta-vatsala
10.41.12āgaccha yāma gehān naḥ sa-nāthān kurv adhokṣaja sahāgrajaḥ sa-gopālaiḥ suhṛdbhiś ca suhṛttama
10.41.13punīhi pāda-rajasā gṛhān no gṛha-medhinām yac-chaucenānutṛpyanti pitaraḥ sāgnayaḥ surāḥ
10.41.14avanijyāṅghri-yugalam āsīt ślokyo balir mahān aiśvaryam atulaṁ lebhe gatiṁ caikāntināṁ tu yā
10.41.15āpas te ’ṅghry-avanejanyas trīḻ lokān śucayo ’punan śirasādhatta yāḥ śarvaḥ svar yātāḥ sagarātmajāḥ
10.41.16deva-deva jagan-nātha puṇya-śravaṇa-kīrtana yadūttamottamaḥ-śloka nārāyaṇa namo ’stu te
10.41.17śrī-bhagavān uvāca āyāsye bhavato geham aham arya-samanvitaḥ yadu-cakra-druhaṁ hatvā vitariṣye suhṛt-priyam
10.41.18śrī-śuka uvāca evam ukto bhagavatā so ’krūro vimanā iva purīṁ praviṣṭaḥ kaṁsāya karmāvedya gṛhaṁ yayau
10.41.19athāparāhne bhagavān kṛṣṇaḥ saṅkarṣaṇānvitaḥ mathurāṁ prāviśad gopair didṛkṣuḥ parivāritaḥ
10.41.20-23dadarśa tāṁ sphāṭika-tuṇga-gopura- dvārāṁ bṛhad-dhema-kapāṭa-toraṇām tāmrāra-koṣṭhāṁ parikhā-durāsadām udyāna-ramyopavanopaśobhitām sauvarṇa-śṛṅgāṭaka-harmya-niṣkuṭaiḥ śreṇī-sabhābhir bhavanair upaskṛtām vaidūrya-vajrāmala-nīla-vidrumair muktā-haridbhir valabhīṣu vediṣu juṣṭeṣu jālāmukha-randhra-kuṭṭimeṣv āviṣṭa-pārāvata-barhi-nāditām saṁsikta-rathyāpaṇa-mārga-catvarāṁ prakīrṇa-mālyāṅkura-lāja-taṇḍulām āpūrṇa-kumbhair dadhi-candanokṣitaiḥ prasūna-dīpāvalibhiḥ sa-pallavaiḥ sa-vṛnda-rambhā-kramukaiḥ sa-ketubhiḥ sv-alaṅkṛta-dvāra-gṛhāṁ sa-paṭṭikaiḥ
10.41.24tāṁ sampraviṣṭau vasudeva-nandanau vṛtau vayasyair naradeva-vartmanā draṣṭuṁ samīyus tvaritāḥ pura-striyo harmyāṇi caivāruruhur nṛpotsukāḥ
10.41.25kāścid viparyag-dhṛta-vastra-bhūṣaṇā vismṛtya caikaṁ yugaleṣv athāparāḥ kṛtaika-patra-śravanaika-nūpurā nāṅktvā dvitīyaṁ tv aparāś ca locanam
10.41.26aśnantya ekās tad apāsya sotsavā abhyajyamānā akṛtopamajjanāḥ svapantya utthāya niśamya niḥsvanaṁ prapāyayantyo ’rbham apohya mātaraḥ
10.41.27manāṁsi tāsām aravinda-locanaḥ pragalbha-līlā-hasitāvalokaiḥ jahāra matta-dviradendra-vikramo dṛśāṁ dadac chrī-ramaṇātmanotsavam
10.41.28dṛṣṭvā muhuḥ śrutam anudruta-cetasas taṁ tat-prekṣaṇotsmita-sudhokṣaṇa-labdha-mānāḥ ānanda-mūrtim upaguhya dṛśātma-labdhaṁ hṛṣyat-tvaco jahur anantam arindamādhim
10.41.29prāsāda-śikharārūḍhāḥ prīty-utphulla-mukhāmbujāḥ abhyavarṣan saumanasyaiḥ pramadā bala-keśavau
10.41.30dadhy-akṣataiḥ soda-pātraiḥ srag-gandhair abhyupāyanaiḥ tāv ānarcuḥ pramuditās tatra tatra dvijātayaḥ
10.41.31ūcuḥ paurā aho gopyas tapaḥ kim acaran mahat yā hy etāv anupaśyanti nara-loka-mahotsavau
10.41.32rajakaṁ kañcid āyāntaṁ raṅga-kāraṁ gadāgrajaḥ dṛṣṭvāyācata vāsāṁsi dhautāny aty-uttamāni ca
10.41.33dehy āvayoḥ samucitāny aṅga vāsāṁsi cārhatoḥ bhaviṣyati paraṁ śreyo dātus te nātra saṁśayaḥ
10.41.34sa yācito bhagavatā paripūrṇena sarvataḥ sākṣepaṁ ruṣitaḥ prāha bhṛtyo rājñaḥ su-durmadaḥ
10.41.35īdṛśāny eva vāsāṁsī nityaṁ giri-vane-caraḥ paridhatta kim udvṛttā rāja-dravyāṇy abhīpsatha
10.41.36yātāśu bāliśā maivaṁ prārthyaṁ yadi jijīvīṣā badhnanti ghnanti lumpanti dṛptaṁ rāja-kulāni vai
10.41.37evaṁ vikatthamānasya kupito devakī-sutaḥ rajakasya karāgreṇa śiraḥ kāyād apātayat
10.41.38tasyānujīvinaḥ sarve vāsaḥ-kośān visṛjya vai dudruvuḥ sarvato mārgaṁ vāsāṁsi jagṛhe ’cyutaḥ
10.41.39vasitvātma-priye vastre kṛṣṇaḥ saṅkarṣaṇas tathā śeṣāṇy ādatta gopebhyo visṛjya bhuvi kānicit
10.41.40tatas tu vāyakaḥ prītas tayor veṣam akalpayat vicitra-varṇaiś caileyair ākalpair anurūpataḥ
10.41.41nānā-lakṣaṇa-veṣābhyāṁ kṛṣṇa-rāmau virejatuḥ sv-alaṅkṛtau bāla-gajau parvaṇīva sitetarau
10.41.42tasya prasanno bhagavān prādāt sārūpyam ātmanaḥ śriyaṁ ca paramāṁ loke balaiśvarya-smṛtīndriyam
10.41.43tataḥ sudāmno bhavanaṁ mālā-kārasya jagmatuḥ tau dṛṣṭvā sa samutthāya nanāma śirasā bhuvi
10.41.44tayor āsanam ānīya pādyaṁ cārghyārhaṇādibhiḥ pūjāṁ sānugayoś cakre srak-tāmbūlānulepanaiḥ
10.41.45prāha naḥ sārthakaṁ janma pāvitaṁ ca kulaṁ prabho pitṛ-devarṣayo mahyaṁ tuṣṭā hy āgamanena vām
10.41.46bhavantau kila viśvasya jagataḥ kāraṇaṁ param avatīrṇāv ihāṁśena kṣemāya ca bhavāya ca
10.41.47na hi vāṁ viṣamā dṛṣṭiḥ suhṛdor jagad-ātmanoḥ samayoḥ sarva-bhūteṣu bhajantaṁ bhajator api
10.41.48tāv ajñāpayataṁ bhṛtyaṁ kim ahaṁ karavāṇi vām puṁso ’ty-anugraho hy eṣa bhavadbhir yan niyujyate
10.41.49ity abhipretya rājendra sudāmā prīta-mānasaḥ śastaiḥ su-gandhaiḥ kusumair mālā viracitā dadau
10.41.50tābhiḥ sv-alaṅkṛtau prītau kṛṣṇa-rāmau sahānugau praṇatāya prapannāya dadatur vara-dau varān
10.41.51so ’pi vavre ’calāṁ bhaktiṁ tasminn evākhilātmani tad-bhakteṣu ca sauhārdaṁ bhūteṣu ca dayāṁ parām
10.41.52iti tasmai varaṁ dattvā śriyaṁ cānvaya-vardhinīm balam āyur yaśaḥ kāntiṁ nirjagāma sahāgrajaḥ
Dona al Bhaktivedanta Library