Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
41 - Kṛṣṇa y Balarāma llegan a Mathurā
>>
Indice
Transliteración
Devanagari
Descripción
10.41.1
śrī-śuka uvāca
stuvatas tasya bhagavān
darśayitvā jale vapuḥ
bhūyaḥ samāharat kṛṣṇo
naṭo nāṭyam ivātmanaḥ
10.41.2
so ’pi cāntarhitaṁ vīkṣya
jalād unmajya satvaraḥ
kṛtvā cāvaśyakaṁ sarvaṁ
vismito ratham āgamat
10.41.3
tam apṛcchad dhṛṣīkeśaḥ
kiṁ te dṛṣṭam ivādbhutam
bhūmau viyati toye vā
tathā tvāṁ lakṣayāmahe
10.41.4
śrī-akrūra uvāca
adbhutānīha yāvanti
bhūmau viyati vā jale
tvayi viśvātmake tāni
kiṁ me ’dṛṣṭaṁ vipaśyataḥ
10.41.5
yatrādbhutāni sarvāṇi
bhūmau viyati vā jale
taṁ tvānupaśyato brahman
kiṁ me dṛṣṭam ihādbhutam
10.41.6
ity uktvā codayām āsa
syandanaṁ gāndinī-sutaḥ
mathurām anayad rāmaṁ
kṛṣṇaṁ caiva dinātyaye
10.41.7
mārge grāma-janā rājaṁs
tatra tatropasaṅgatāḥ
vasudeva-sutau vīkṣya
prītā dṛṣṭiṁ na cādaduḥ
10.41.8
tāvad vrajaukasas tatra
nanda-gopādayo ’grataḥ
puropavanam āsādya
pratīkṣanto ’vatasthire
10.41.9
tān sametyāha bhagavān
akrūraṁ jagad-īśvaraḥ
gṛhītvā pāṇinā pāṇiṁ
praśritaṁ prahasann iva
10.41.10
bhavān praviśatām agre
saha-yānaḥ purīṁ gṛham
vayaṁ tv ihāvamucyātha
tato drakṣyāmahe purīm
10.41.11
śrī-akrūra uvāca
nāhaṁ bhavadbhyāṁ rahitaḥ
pravekṣye mathurāṁ prabho
tyaktuṁ nārhasi māṁ nātha
bhaktaṁ te bhakta-vatsala
10.41.12
āgaccha yāma gehān naḥ
sa-nāthān kurv adhokṣaja
sahāgrajaḥ sa-gopālaiḥ
suhṛdbhiś ca suhṛttama
10.41.13
punīhi pāda-rajasā
gṛhān no gṛha-medhinām
yac-chaucenānutṛpyanti
pitaraḥ sāgnayaḥ surāḥ
10.41.14
avanijyāṅghri-yugalam
āsīt ślokyo balir mahān
aiśvaryam atulaṁ lebhe
gatiṁ caikāntināṁ tu yā
10.41.15
āpas te ’ṅghry-avanejanyas
trīḻ lokān śucayo ’punan
śirasādhatta yāḥ śarvaḥ
svar yātāḥ sagarātmajāḥ
10.41.16
deva-deva jagan-nātha
puṇya-śravaṇa-kīrtana
yadūttamottamaḥ-śloka
nārāyaṇa namo ’stu te
10.41.17
śrī-bhagavān uvāca
āyāsye bhavato geham
aham arya-samanvitaḥ
yadu-cakra-druhaṁ hatvā
vitariṣye suhṛt-priyam
10.41.18
śrī-śuka uvāca
evam ukto bhagavatā
so ’krūro vimanā iva
purīṁ praviṣṭaḥ kaṁsāya
karmāvedya gṛhaṁ yayau
10.41.19
athāparāhne bhagavān
kṛṣṇaḥ saṅkarṣaṇānvitaḥ
mathurāṁ prāviśad gopair
didṛkṣuḥ parivāritaḥ
10.41.20-23
dadarśa tāṁ sphāṭika-tuṇga-gopura-
dvārāṁ bṛhad-dhema-kapāṭa-toraṇām
tāmrāra-koṣṭhāṁ parikhā-durāsadām
udyāna-ramyopavanopaśobhitām
sauvarṇa-śṛṅgāṭaka-harmya-niṣkuṭaiḥ
śreṇī-sabhābhir bhavanair upaskṛtām
vaidūrya-vajrāmala-nīla-vidrumair
muktā-haridbhir valabhīṣu vediṣu
juṣṭeṣu jālāmukha-randhra-kuṭṭimeṣv
āviṣṭa-pārāvata-barhi-nāditām
saṁsikta-rathyāpaṇa-mārga-catvarāṁ
prakīrṇa-mālyāṅkura-lāja-taṇḍulām
āpūrṇa-kumbhair dadhi-candanokṣitaiḥ
prasūna-dīpāvalibhiḥ sa-pallavaiḥ
sa-vṛnda-rambhā-kramukaiḥ sa-ketubhiḥ
sv-alaṅkṛta-dvāra-gṛhāṁ sa-paṭṭikaiḥ
10.41.24
tāṁ sampraviṣṭau vasudeva-nandanau
vṛtau vayasyair naradeva-vartmanā
draṣṭuṁ samīyus tvaritāḥ pura-striyo
harmyāṇi caivāruruhur nṛpotsukāḥ
10.41.25
kāścid viparyag-dhṛta-vastra-bhūṣaṇā
vismṛtya caikaṁ yugaleṣv athāparāḥ
kṛtaika-patra-śravanaika-nūpurā
nāṅktvā dvitīyaṁ tv aparāś ca locanam
10.41.26
aśnantya ekās tad apāsya sotsavā
abhyajyamānā akṛtopamajjanāḥ
svapantya utthāya niśamya niḥsvanaṁ
prapāyayantyo ’rbham apohya mātaraḥ
10.41.27
manāṁsi tāsām aravinda-locanaḥ
pragalbha-līlā-hasitāvalokaiḥ
jahāra matta-dviradendra-vikramo
dṛśāṁ dadac chrī-ramaṇātmanotsavam
10.41.28
dṛṣṭvā muhuḥ śrutam anudruta-cetasas
taṁ tat-prekṣaṇotsmita-sudhokṣaṇa-labdha-mānāḥ
ānanda-mūrtim upaguhya dṛśātma-labdhaṁ
hṛṣyat-tvaco jahur anantam arindamādhim
10.41.29
prāsāda-śikharārūḍhāḥ
prīty-utphulla-mukhāmbujāḥ
abhyavarṣan saumanasyaiḥ
pramadā bala-keśavau
10.41.30
dadhy-akṣataiḥ soda-pātraiḥ
srag-gandhair abhyupāyanaiḥ
tāv ānarcuḥ pramuditās
tatra tatra dvijātayaḥ
10.41.31
ūcuḥ paurā aho gopyas
tapaḥ kim acaran mahat
yā hy etāv anupaśyanti
nara-loka-mahotsavau
10.41.32
rajakaṁ kañcid āyāntaṁ
raṅga-kāraṁ gadāgrajaḥ
dṛṣṭvāyācata vāsāṁsi
dhautāny aty-uttamāni ca
10.41.33
dehy āvayoḥ samucitāny
aṅga vāsāṁsi cārhatoḥ
bhaviṣyati paraṁ śreyo
dātus te nātra saṁśayaḥ
10.41.34
sa yācito bhagavatā
paripūrṇena sarvataḥ
sākṣepaṁ ruṣitaḥ prāha
bhṛtyo rājñaḥ su-durmadaḥ
10.41.35
īdṛśāny eva vāsāṁsī
nityaṁ giri-vane-caraḥ
paridhatta kim udvṛttā
rāja-dravyāṇy abhīpsatha
10.41.36
yātāśu bāliśā maivaṁ
prārthyaṁ yadi jijīvīṣā
badhnanti ghnanti lumpanti
dṛptaṁ rāja-kulāni vai
10.41.37
evaṁ vikatthamānasya
kupito devakī-sutaḥ
rajakasya karāgreṇa
śiraḥ kāyād apātayat
10.41.38
tasyānujīvinaḥ sarve
vāsaḥ-kośān visṛjya vai
dudruvuḥ sarvato mārgaṁ
vāsāṁsi jagṛhe ’cyutaḥ
10.41.39
vasitvātma-priye vastre
kṛṣṇaḥ saṅkarṣaṇas tathā
śeṣāṇy ādatta gopebhyo
visṛjya bhuvi kānicit
10.41.40
tatas tu vāyakaḥ prītas
tayor veṣam akalpayat
vicitra-varṇaiś caileyair
ākalpair anurūpataḥ
10.41.41
nānā-lakṣaṇa-veṣābhyāṁ
kṛṣṇa-rāmau virejatuḥ
sv-alaṅkṛtau bāla-gajau
parvaṇīva sitetarau
10.41.42
tasya prasanno bhagavān
prādāt sārūpyam ātmanaḥ
śriyaṁ ca paramāṁ loke
balaiśvarya-smṛtīndriyam
10.41.43
tataḥ sudāmno bhavanaṁ
mālā-kārasya jagmatuḥ
tau dṛṣṭvā sa samutthāya
nanāma śirasā bhuvi
10.41.44
tayor āsanam ānīya
pādyaṁ cārghyārhaṇādibhiḥ
pūjāṁ sānugayoś cakre
srak-tāmbūlānulepanaiḥ
10.41.45
prāha naḥ sārthakaṁ janma
pāvitaṁ ca kulaṁ prabho
pitṛ-devarṣayo mahyaṁ
tuṣṭā hy āgamanena vām
10.41.46
bhavantau kila viśvasya
jagataḥ kāraṇaṁ param
avatīrṇāv ihāṁśena
kṣemāya ca bhavāya ca
10.41.47
na hi vāṁ viṣamā dṛṣṭiḥ
suhṛdor jagad-ātmanoḥ
samayoḥ sarva-bhūteṣu
bhajantaṁ bhajator api
10.41.48
tāv ajñāpayataṁ bhṛtyaṁ
kim ahaṁ karavāṇi vām
puṁso ’ty-anugraho hy eṣa
bhavadbhir yan niyujyate
10.41.49
ity abhipretya rājendra
sudāmā prīta-mānasaḥ
śastaiḥ su-gandhaiḥ kusumair
mālā viracitā dadau
10.41.50
tābhiḥ sv-alaṅkṛtau prītau
kṛṣṇa-rāmau sahānugau
praṇatāya prapannāya
dadatur vara-dau varān
10.41.51
so ’pi vavre ’calāṁ bhaktiṁ
tasminn evākhilātmani
tad-bhakteṣu ca sauhārdaṁ
bhūteṣu ca dayāṁ parām
10.41.52
iti tasmai varaṁ dattvā
śriyaṁ cānvaya-vardhinīm
balam āyur yaśaḥ kāntiṁ
nirjagāma sahāgrajaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library