Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 40 - Las oraciones de Akrūra >>
    Indice        Transliteración        Devanagari        Descripción    
10.40.1śrī-akrūra uvāca nato ’smy ahaṁ tvākhila-hetu-hetuṁ nārāyaṇaṁ pūruṣam ādyam avyayam yan-nābhi-jātād aravinda-koṣād brahmāvirāsīd yata eṣa lokaḥ
10.40.2bhūs toyam agniḥ pavanaṁ kham ādir mahān ajādir mana indriyāṇi sarvendriyārthā vibudhāś ca sarve ye hetavas te jagato ’ṅga-bhūtāḥ
10.40.3naite svarūpaṁ vidur ātmanas te hy ajādayo ’nātmatayā gṛhītaḥ ajo ’nubaddhaḥ sa guṇair ajāyā guṇāt paraṁ veda na te svarūpam
10.40.4tvāṁ yogino yajanty addhā mahā-puruṣam īśvaram sādhyātmaṁ sādhibhūtaṁ ca sādhidaivaṁ ca sādhavaḥ
10.40.5trayyā ca vidyayā kecit tvāṁ vai vaitānikā dvijāḥ yajante vitatair yajñair nānā-rūpāmarākhyayā
10.40.6eke tvākhila-karmāṇi sannyasyopaśamaṁ gatāḥ jñānino jñāna-yajñena yajanti jñāna-vigraham
10.40.7anye ca saṁskṛtātmāno vidhinābhihitena te yajanti tvan-mayās tvāṁ vai bahu-mūrty-eka-mūrtikam
10.40.8tvām evānye śivoktena mārgeṇa śiva-rūpiṇam bahv-ācārya-vibhedena bhagavantam upāsate
10.40.9sarva eva yajanti tvāṁ sarva-deva-mayeśvaram ye ’py anya-devatā-bhaktā yady apy anya-dhiyaḥ prabho
10.40.10yathādri-prabhavā nadyaḥ parjanyāpūritāḥ prabho viśanti sarvataḥ sindhuṁ tadvat tvāṁ gatayo ’ntataḥ
10.40.11sattvaṁ rajas tama iti bhavataḥ prakṛter guṇāḥ teṣu hi prākṛtāḥ protā ā-brahma-sthāvarādayaḥ
10.40.12tubhyaṁ namas te tv aviṣakta-dṛṣṭaye sarvātmane sarva-dhiyāṁ ca sākṣiṇe guṇa-pravāho ’yam avidyayā kṛtaḥ pravartate deva-nṛ-tiryag-ātmasu
10.40.13-14agnir mukhaṁ te ’vanir aṅghrir īkṣaṇaṁ sūryo nabho nābhir atho diśaḥ śrutiḥ dyauḥ kaṁ surendrās tava bāhavo ’rṇavāḥ kukṣir marut prāṇa-balaṁ prakalpitam romāṇi vṛkṣauṣadhayaḥ śiroruhā meghāḥ parasyāsthi-nakhāni te ’drayaḥ nimeṣaṇaṁ rātry-ahanī prajāpatir meḍhras tu vṛṣṭis tava vīryam iṣyate
10.40.15tvayy avyayātman puruṣe prakalpitā lokāḥ sa-pālā bahu-jīva-saṅkulāḥ yathā jale sañjihate jalaukaso ’py udumbare vā maśakā mano-maye
10.40.16yāni yānīha rūpāṇi krīḍanārthaṁ bibharṣi hi tair āmṛṣṭa-śuco lokā mudā gāyanti te yaśaḥ
10.40.17-18namaḥ kāraṇa-matsyāya pralayābdhi-carāya ca hayaśīrṣṇe namas tubhyaṁ madhu-kaiṭabha-mṛtyave akūpārāya bṛhate namo mandara-dhāriṇe kṣity-uddhāra-vihārāya namaḥ śūkara-mūrtaye
10.40.19namas te ’dbhuta-siṁhāya sādhu-loka-bhayāpaha vāmanāya namas tubhyaṁ krānta-tribhuvanāya ca
10.40.20namo bhṛguṇāṁ pataye dṛpta-kṣatra-vana-cchide namas te raghu-varyāya rāvaṇānta-karāya ca
10.40.21namas te vāsudevāya namaḥ saṅkarṣaṇāya ca pradyumnāyaniruddhāya sātvatāṁ pataye namaḥ
10.40.22namo buddhāya śuddhāya daitya-dānava-mohine mleccha-prāya-kṣatra-hantre namas te kalki-rūpiṇe
10.40.23bhagavan jīva-loko ’yaṁ mohitas tava māyayā ahaṁ mamety asad-grāho bhrāmyate karma-vartmasu
10.40.24ahaṁ cātmātmajāgāra- dārārtha-svajanādiṣu bhramāmi svapna-kalpeṣu mūḍhaḥ satya-dhiyā vibho
10.40.25anityānātma-duḥkheṣu viparyaya-matir hy aham dvandvārāmas tamo-viṣṭo na jāne tvātmanaḥ priyam
10.40.26yathābudho jalaṁ hitvā praticchannaṁ tad-udbhavaiḥ abhyeti mṛga-tṛṣṇāṁ vai tadvat tvāhaṁ parāṅ-mukhaḥ
10.40.27notsahe ’haṁ kṛpaṇa-dhīḥ kāma-karma-hataṁ manaḥ roddhuṁ pramāthibhiś cākṣair hriyamāṇam itas tataḥ
10.40.28so ’haṁ tavāṅghry-upagato ’smy asatāṁ durāpaṁ tac cāpy ahaṁ bhavad-anugraha īśa manye puṁso bhaved yarhi saṁsaraṇāpavargas tvayy abja-nābha sad-upāsanayā matiḥ syāt
10.40.29namo vijñāna-mātrāya sarva-pratyaya-hetave puruṣeśa-pradhānāya brahmaṇe ’nanta-śaktaye
10.40.30namas te vāsudevāya sarva-bhūta-kṣayāya ca hṛṣīkeśa namas tubhyaṁ prapannaṁ pāhi māṁ prabho
Dona al Bhaktivedanta Library