Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
40 - Las oraciones de Akrūra
>>
Indice
Transliteración
Devanagari
Descripción
10.40.1
śrī-akrūra uvāca
nato ’smy ahaṁ tvākhila-hetu-hetuṁ
nārāyaṇaṁ pūruṣam ādyam avyayam
yan-nābhi-jātād aravinda-koṣād
brahmāvirāsīd yata eṣa lokaḥ
10.40.2
bhūs toyam agniḥ pavanaṁ kham ādir
mahān ajādir mana indriyāṇi
sarvendriyārthā vibudhāś ca sarve
ye hetavas te jagato ’ṅga-bhūtāḥ
10.40.3
naite svarūpaṁ vidur ātmanas te
hy ajādayo ’nātmatayā gṛhītaḥ
ajo ’nubaddhaḥ sa guṇair ajāyā
guṇāt paraṁ veda na te svarūpam
10.40.4
tvāṁ yogino yajanty addhā
mahā-puruṣam īśvaram
sādhyātmaṁ sādhibhūtaṁ ca
sādhidaivaṁ ca sādhavaḥ
10.40.5
trayyā ca vidyayā kecit
tvāṁ vai vaitānikā dvijāḥ
yajante vitatair yajñair
nānā-rūpāmarākhyayā
10.40.6
eke tvākhila-karmāṇi
sannyasyopaśamaṁ gatāḥ
jñānino jñāna-yajñena
yajanti jñāna-vigraham
10.40.7
anye ca saṁskṛtātmāno
vidhinābhihitena te
yajanti tvan-mayās tvāṁ vai
bahu-mūrty-eka-mūrtikam
10.40.8
tvām evānye śivoktena
mārgeṇa śiva-rūpiṇam
bahv-ācārya-vibhedena
bhagavantam upāsate
10.40.9
sarva eva yajanti tvāṁ
sarva-deva-mayeśvaram
ye ’py anya-devatā-bhaktā
yady apy anya-dhiyaḥ prabho
10.40.10
yathādri-prabhavā nadyaḥ
parjanyāpūritāḥ prabho
viśanti sarvataḥ sindhuṁ
tadvat tvāṁ gatayo ’ntataḥ
10.40.11
sattvaṁ rajas tama iti
bhavataḥ prakṛter guṇāḥ
teṣu hi prākṛtāḥ protā
ā-brahma-sthāvarādayaḥ
10.40.12
tubhyaṁ namas te tv aviṣakta-dṛṣṭaye
sarvātmane sarva-dhiyāṁ ca sākṣiṇe
guṇa-pravāho ’yam avidyayā kṛtaḥ
pravartate deva-nṛ-tiryag-ātmasu
10.40.13-14
agnir mukhaṁ te ’vanir aṅghrir īkṣaṇaṁ
sūryo nabho nābhir atho diśaḥ śrutiḥ
dyauḥ kaṁ surendrās tava bāhavo ’rṇavāḥ
kukṣir marut prāṇa-balaṁ prakalpitam
romāṇi vṛkṣauṣadhayaḥ śiroruhā
meghāḥ parasyāsthi-nakhāni te ’drayaḥ
nimeṣaṇaṁ rātry-ahanī prajāpatir
meḍhras tu vṛṣṭis tava vīryam iṣyate
10.40.15
tvayy avyayātman puruṣe prakalpitā
lokāḥ sa-pālā bahu-jīva-saṅkulāḥ
yathā jale sañjihate jalaukaso
’py udumbare vā maśakā mano-maye
10.40.16
yāni yānīha rūpāṇi
krīḍanārthaṁ bibharṣi hi
tair āmṛṣṭa-śuco lokā
mudā gāyanti te yaśaḥ
10.40.17-18
namaḥ kāraṇa-matsyāya
pralayābdhi-carāya ca
hayaśīrṣṇe namas tubhyaṁ
madhu-kaiṭabha-mṛtyave
akūpārāya bṛhate
namo mandara-dhāriṇe
kṣity-uddhāra-vihārāya
namaḥ śūkara-mūrtaye
10.40.19
namas te ’dbhuta-siṁhāya
sādhu-loka-bhayāpaha
vāmanāya namas tubhyaṁ
krānta-tribhuvanāya ca
10.40.20
namo bhṛguṇāṁ pataye
dṛpta-kṣatra-vana-cchide
namas te raghu-varyāya
rāvaṇānta-karāya ca
10.40.21
namas te vāsudevāya
namaḥ saṅkarṣaṇāya ca
pradyumnāyaniruddhāya
sātvatāṁ pataye namaḥ
10.40.22
namo buddhāya śuddhāya
daitya-dānava-mohine
mleccha-prāya-kṣatra-hantre
namas te kalki-rūpiṇe
10.40.23
bhagavan jīva-loko ’yaṁ
mohitas tava māyayā
ahaṁ mamety asad-grāho
bhrāmyate karma-vartmasu
10.40.24
ahaṁ cātmātmajāgāra-
dārārtha-svajanādiṣu
bhramāmi svapna-kalpeṣu
mūḍhaḥ satya-dhiyā vibho
10.40.25
anityānātma-duḥkheṣu
viparyaya-matir hy aham
dvandvārāmas tamo-viṣṭo
na jāne tvātmanaḥ priyam
10.40.26
yathābudho jalaṁ hitvā
praticchannaṁ tad-udbhavaiḥ
abhyeti mṛga-tṛṣṇāṁ vai
tadvat tvāhaṁ parāṅ-mukhaḥ
10.40.27
notsahe ’haṁ kṛpaṇa-dhīḥ
kāma-karma-hataṁ manaḥ
roddhuṁ pramāthibhiś cākṣair
hriyamāṇam itas tataḥ
10.40.28
so ’haṁ tavāṅghry-upagato ’smy asatāṁ durāpaṁ
tac cāpy ahaṁ bhavad-anugraha īśa manye
puṁso bhaved yarhi saṁsaraṇāpavargas
tvayy abja-nābha sad-upāsanayā matiḥ syāt
10.40.29
namo vijñāna-mātrāya
sarva-pratyaya-hetave
puruṣeśa-pradhānāya
brahmaṇe ’nanta-śaktaye
10.40.30
namas te vāsudevāya
sarva-bhūta-kṣayāya ca
hṛṣīkeśa namas tubhyaṁ
prapannaṁ pāhi māṁ prabho
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library