Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
37 - La muerte de los demonios Keśi y Vyoma
>>
Indice
Transliteración
Devanagari
Descripción
10.37.1-2
śrī-śuka uvāca
keśī tu kaṁsa-prahitaḥ khurair mahīṁ
mahā-hayo nirjarayan mano-javaḥ
saṭāvadhūtābhra-vimāna-saṅkulaṁ
kurvan nabho heṣita-bhīṣitākhilaḥ
taṁ trāsayantaṁ bhagavān sva-gokulaṁ
tad-dheṣitair vāla-vighūrṇitāmbudam
ātmānam ājau mṛgayantam agra-ṇīr
upāhvayat sa vyanadan mṛgendra-vat
10.37.3
sa taṁ niśāmyābhimukho makhena khaṁ
pibann ivābhyadravad aty-amarṣaṇaḥ
jaghāna padbhyām aravinda-locanaṁ
durāsadaś caṇḍa-javo duratyayaḥ
10.37.4
tad vañcayitvā tam adhokṣajo ruṣā
pragṛhya dorbhyāṁ parividhya pādayoḥ
sāvajñam utsṛjya dhanuḥ-śatāntare
yathoragaṁ tārkṣya-suto vyavasthitaḥ
10.37.5
saḥ labdha-saṁjñaḥ punar utthito ruṣā
vyādāya keśī tarasāpatad dharim
so ’py asya vaktre bhujam uttaraṁ smayan
praveśayām āsa yathoragaṁ bile
10.37.6
dantā nipetur bhagavad-bhuja-spṛśas
te keśinas tapta-maya-spṛśo yathā
bāhuś ca tad-deha-gato mahātmano
yathāmayaḥ saṁvavṛdhe upekṣitaḥ
10.37.7
samedhamānena sa kṛṣṇa-bāhunā
niruddha-vāyuś caraṇāṁś ca vikṣipan
prasvinna-gātraḥ parivṛtta-locanaḥ
papāta laṇḍaṁ visṛjan kṣitau vyasuḥ
10.37.8
tad-dehataḥ karkaṭikā-phalopamād
vyasor apākṛṣya bhujaṁ mahā-bhujaḥ
avismito ’yatna-hatārikaḥ suraiḥ
prasūna-varṣair varṣadbhir īḍitaḥ
10.37.9
devarṣir upasaṅgamya
bhāgavata-pravaro nṛpa
kṛṣṇam akliṣṭa-karmāṇaṁ
rahasy etad abhāṣata
10.37.10-11
kṛṣṇa kṛṣṇāprameyātman
yogeśa jagad-īśvara
vāsudevākhilāvāsa
sātvatāṁ pravara prabho
tvam ātmā sarva-bhūtānām
eko jyotir ivaidhasām
gūḍho guhā-śayaḥ sākṣī
mahā-puruṣa īśvaraḥ
10.37.12
ātmanātmāśrayaḥ pūrvaṁ
māyayā sasṛje guṇān
tair idaṁ satya-saṅkalpaḥ
sṛjasy atsy avasīśvaraḥ
10.37.13
sa tvaṁ bhūdhara-bhūtānāṁ
daitya-pramatha-rakṣasām
avatīrṇo vināśāya
sādhunāṁ rakṣaṇāya ca
10.37.14
diṣṭyā te nihato daityo
līlayāyaṁ hayākṛtiḥ
yasya heṣita-santrastās
tyajanty animiṣā divam
10.37.15-20
cāṇūraṁ muṣṭikaṁ caiva
mallān anyāṁś ca hastinam
kaṁsaṁ ca nihataṁ drakṣye
paraśvo ’hani te vibho
tasyānu śaṅkha-yavana-
murāṇāṁ narakasya ca
pārijātāpaharaṇam
indrasya ca parājayam
udvāhaṁ vīra-kanyānāṁ
vīrya-śulkādi-lakṣaṇam
nṛgasya mokṣaṇaṁ śāpād
dvārakāyāṁ jagat-pate
syamantakasya ca maṇer
ādānaṁ saha bhāryayā
mṛta-putra-pradānaṁ ca
brāhmaṇasya sva-dhāmataḥ
pauṇḍrakasya vadhaṁ paścāt
kāśi-puryāś ca dīpanam
dantavakrasya nidhanaṁ
caidyasya ca mahā-kratau
yāni cānyāni vīryāṇi
dvārakām āvasan bhavān
kartā drakṣyāmy ahaṁ tāni
geyāni kavibhir bhuvi
10.37.21
atha te kāla-rūpasya
kṣapayiṣṇor amuṣya vai
akṣauhiṇīnāṁ nidhanaṁ
drakṣyāmy arjuna-sāratheḥ
10.37.22
viśuddha-vijñāna-ghanaṁ sva-saṁsthayā
samāpta-sarvārtham amogha-vāñchitam
sva-tejasā nitya-nivṛtta-māyā-
guṇa-pravāhaṁ bhagavantam īmahi
10.37.23
tvām īśvaraṁ svāśrayam ātma-māyayā
vinirmitāśeṣa-viśeṣa-kalpanam
krīḍārtham adyātta-manuṣya-vigrahaṁ
nato ’smi dhuryaṁ yadu-vṛṣṇi-sātvatām
10.37.24
śrī-śuka uvāca
evaṁ yadu-patiṁ kṛṣṇaṁ
bhāgavata-pravaro muniḥ
praṇipatyābhyanujñāto
yayau tad-darśanotsavaḥ
10.37.25
bhagavān api govindo
hatvā keśinam āhave
paśūn apālayat pālaiḥ
prītair vraja-sukhāvahaḥ
10.37.26
ekadā te paśūn pālāś’
cārayanto ’dri-sānuṣu
cakrur nilāyana-krīḍāś
cora-pālāpadeśataḥ
10.37.27
tatrāsan katicic corāḥ
pālāś ca katicin nṛpa
meṣāyitāś ca tatraike
vijahrur akuto-bhayāḥ
10.37.28
maya-putro mahā-māyo
vyomo gopāla-veṣa-dhṛk
meṣāyitān apovāha
prāyaś corāyito bahūn
10.37.29
giri-daryāṁ vinikṣipya
nītaṁ nītaṁ mahāsuraḥ
śilayā pidadhe dvāraṁ
catuḥ-pañcāvaśeṣitāḥ
10.37.30
tasya tat karma vijñāya
kṛṣṇaḥ śaraṇa-daḥ satām
gopān nayantaṁ jagrāha
vṛkaṁ harir ivaujasā
10.37.31
sa nijaṁ rūpam āsthāya
girīndra-sadṛśaṁ balī
icchan vimoktum ātmānaṁ
nāśaknod grahaṇāturaḥ
10.37.32
taṁ nigṛhyācyuto dorbhyāṁ
pātayitvā mahī-tale
paśyatāṁ divi devānāṁ
paśu-māram amārayat
10.37.33
guhā-pidhānaṁ nirbhidya
gopān niḥsārya kṛcchrataḥ
stūyamānaḥ surair gopaiḥ
praviveśa sva-gokulam
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library