Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
36 - La muerte de Ariṣṭā, el toro demonio
>>
Indice
Transliteración
Devanagari
Descripción
10.36.1
śrī bādarāyaṇir uvāca
atha tarhy āgato goṣṭham
ariṣṭo vṛṣabhāsuraḥ
mahīm mahā-kakut-kāyaḥ
kampayan khura-vikṣatām
10.36.2
rambhamāṇaḥ kharataraṁ
padā ca vilikhan mahīm
udyamya pucchaṁ vaprāṇi
viṣāṇāgreṇa coddharan
kiñcit kiñcic chakṛn muñcan
mūtrayan stabdha-locanaḥ
10.36.3-4
yasya nirhrāditenāṅga
niṣṭhureṇa gavāṁ nṛṇām
patanty akālato garbhāḥ
sravanti sma bhayena vai
nirviśanti ghanā yasya
kakudy acala-śaṅkayā
taṁ tīkṣṇa-śṛṅgam udvīkṣya
gopyo gopāś ca tatrasuḥ
10.36.5
paśavo dudruvur bhītā
rājan santyajya go-kulam
kṛṣṇa kṛṣṇeti te sarve
govindaṁ śaraṇaṁ yayuḥ
10.36.6
bhagavān api tad vīkṣya
go-kulaṁ bhaya-vidrutam
mā bhaiṣṭeti girāśvāsya
vṛṣāsuram upāhvayat
10.36.7
gopālaiḥ paśubhir manda
trāsitaiḥ kim asattama
mayi śāstari duṣṭānāṁ
tvad-vidhānāṁ durātmanām
10.36.8
ity āsphotyācyuto ’riṣṭaṁ
tala-śabdena kopayan
sakhyur aṁse bhujābhogaṁ
prasāryāvasthito hariḥ
10.36.9
so ’py evaṁ kopito ’riṣṭaḥ
khureṇāvanim ullikhan
udyat-puccha-bhraman-meghaḥ
kruddhaḥ kṛṣṇam upādravat
10.36.10
agra-nyasta-viṣāṇāgraḥ
stabdhāsṛg-locano ’cyutam
kaṭākṣipyādravat tūrṇam
indra-mukto ’śanir yathā
10.36.11
gṛhītvā śṛṅgayos taṁ vā
aṣṭādaśa padāni saḥ
pratyapovāha bhagavān
gajaḥ prati-gajaṁ yathā
10.36.12
so ’paviddho bhagavatā
punar utthāya satvaram
āpatat svinna-sarvāṅgo
niḥśvasan krodha-mūrcchitaḥ
10.36.13
tam āpatantaṁ sa nigṛhya śṛṅgayoḥ
padā samākramya nipātya bhū-tale
niṣpīḍayām āsa yathārdram ambaraṁ
kṛtvā viṣāṇena jaghāna so ’patat
10.36.14
asṛg vaman mūtra-śakṛt samutsṛjan
kṣipaṁś ca pādān anavasthitekṣaṇaḥ
jagāma kṛcchraṁ nirṛter atha kṣayaṁ
puṣpaiḥ kiranto harim īḍire surāḥ
10.36.15
evaṁ kukudminaṁ hatvā
stūyamānaḥ dvijātibhiḥ
viveśa goṣṭhaṁ sa-balo
gopīnāṁ nayanotsavaḥ
10.36.16
ariṣṭe nihate daitye
kṛṣṇenādbhuta-karmaṇā
kaṁsāyāthāha bhagavān
nārado deva-darśanaḥ
10.36.17
yaśodāyāḥ sutāṁ kanyāṁ
devakyāḥ kṛṣṇam eva ca
rāmaṁ ca rohiṇī-putraṁ
vasudevena bibhyatā
nyastau sva-mitre nande vai
yābhyāṁ te puruṣā hatāḥ
10.36.18
niśamya tad bhoja-patiḥ
kopāt pracalitendriyaḥ
niśātam asim ādatta
vasudeva-jighāṁsayā
10.36.19
nivārito nāradena
tat-sutau mṛtyum ātmanaḥ
jñātvā loha-mayaiḥ pāśair
babandha saha bhāryayā
10.36.20
pratiyāte tu devarṣau
kaṁsa ābhāṣya keśinam
preṣayām āsa hanyetāṁ
bhavatā rāma-keśavau
10.36.21
tato muṣṭika-cāṇūra
śala-tośalakādikān
amātyān hastipāṁś caiva
samāhūyāha bhoja-rāṭ
10.36.22-23
bho bho niśamyatām etad
vīra-cāṇūra-muṣṭikau
nanda-vraje kilāsāte
sutāv ānakadundubheḥ
rāma-kṛṣṇau tato mahyaṁ
mṛtyuḥ kila nidarśitaḥ
bhavadbhyām iha samprāptau
hanyetāṁ malla-līlayā
10.36.24
mañcāḥ kriyantāṁ vividhā
malla-raṅga-pariśritāḥ
paurā jānapadāḥ sarve
paśyantu svaira-saṁyugam
10.36.25
mahāmātra tvayā bhadra
raṅga-dvāry upanīyatām
dvipaḥ kuvalayāpīḍo
jahi tena mamāhitau
10.36.26
ārabhyatāṁ dhanur-yāgaś
caturdaśyāṁ yathā-vidhi
viśasantu paśūn medhyān
bhūta-rājāya mīḍhuṣe
10.36.27
ity ājñāpyārtha-tantra-jña
āhūya yadu-puṅgavam
gṛhītvā pāṇinā pāṇiṁ
tato ’krūram uvāca ha
10.36.28
bho bho dāna-pate mahyaṁ
kriyatāṁ maitram ādṛtaḥ
nānyas tvatto hitatamo
vidyate bhoja-vṛṣṇiṣu
10.36.29
atas tvām āśritaḥ saumya
kārya-gaurava-sādhanam
yathendro viṣṇum āśritya
svārtham adhyagamad vibhuḥ
10.36.30
gaccha nanda-vrajaṁ tatra
sutāv ānakadundubheḥ
āsāte tāv ihānena
rathenānaya mā ciram
10.36.31
nisṛṣṭaḥ kila me mṛtyur
devair vaikuṇṭha-saṁśrayaiḥ
tāv ānaya samaṁ gopair
nandādyaiḥ sābhyupāyanaiḥ
10.36.32
ghātayiṣya ihānītau
kāla-kalpena hastinā
yadi muktau tato mallair
ghātaye vaidyutopamaiḥ
10.36.33
tayor nihatayos taptān
vasudeva-purogamān
tad-bandhūn nihaniṣyāmi
vṛṣṇi-bhoja-daśārhakān
10.36.34
ugrasenaṁ ca pitaraṁ
sthaviraṁ rājya-kāmukaṁ
tad-bhrātaraṁ devakaṁ ca
ye cānye vidviṣo mama
10.36.35
tataś caiṣā mahī mitra
bhavitrī naṣṭa-kaṇṭakā
10.36.36
jarāsandho mama gurur
dvivido dayitaḥ sakhā
śambaro narako bāṇo
mayy eva kṛta-sauhṛdāḥ
tair ahaṁ sura-pakṣīyān
hatvā bhokṣye mahīṁ nṛpān
10.36.37
etaj jñātvānaya kṣipraṁ
rāma-kṛṣṇāv ihārbhakau
dhanur-makha-nirīkṣārthaṁ
draṣṭuṁ yadu-pura-śriyam
10.36.38
śrī-akrūra uvāca
rājan manīṣitaṁ sadhryak
tava svāvadya-mārjanam
siddhy-asiddhyoḥ samaṁ kuryād
daivaṁ hi phala-sādhanam
10.36.39
manorathān karoty uccair
jano daiva-hatān api
yujyate harṣa-śokābhyāṁ
tathāpy ājñāṁ karomi te
10.36.40
śrī-śuka uvāca
evam ādiśya cākrūraṁ
mantriṇaś ca viṣṛjya saḥ
praviveśa gṛhaṁ kaṁsas
tathākrūraḥ svam ālayam
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library