Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
35 - Las gopīs cantan sobre Kṛṣṇa mientras El vaga por el bosque
>>
Indice
Transliteración
Devanagari
Descripción
10.35.1
śrī-śuka uvāca
gopyaḥ kṛṣṇe vanaṁ yāte
tam anudruta-cetasaḥ
kṛṣṇa-līlāḥ pragāyantyo
ninyur duḥkhena vāsarān
10.35.2-3
śrī-gopya ūcuḥ
vāma-bāhu-kṛta-vāma-kapolo
valgita-bhrur adharārpita-veṇum
komalāṅgulibhir āśrita-mārgaṁ
gopya īrayati yatra mukundaḥ
vyoma-yāna-vanitāḥ saha siddhair
vismitās tad upadhārya sa-lajjāḥ
kāma-mārgaṇa-samarpita-cittāḥ
kaśmalaṁ yayur apasmṛta-nīvyaḥ
10.35.4-5
hanta citram abalāḥ śṛṇutedaṁ
hāra-hāsa urasi sthira-vidyut
nanda-sūnur ayam ārta-janānāṁ
narma-do yarhi kūjita-veṇuḥ
vṛndaśo vraja-vṛṣā mṛga-gāvo
veṇu-vādya-hṛta-cetasa ārāt
danta-daṣṭa-kavalā dhṛta-karṇā
nidritā likhita-citram ivāsan
10.35.6-7
barhiṇa-stabaka-dhātu-palāśair
baddha-malla-paribarha-viḍambaḥ
karhicit sa-bala āli sa gopair
gāḥ samāhvayati yatra mukundaḥ
tarhi bhagna-gatayaḥ sarito vai
tat-padāmbuja-rajo ’nila-nītam
spṛhayatīr vayam ivābahu-puṇyāḥ
prema-vepita-bhujāḥ stimitāpaḥ
10.35.8-11
anucaraiḥ samanuvarṇita-vīrya
ādi-pūruṣa ivācala-bhūtiḥ
vana-caro giri-taṭeṣu carantīr
veṇunāhvayati gāḥ sa yadā hi
vana-latās tarava ātmani viṣṇuṁ
vyañjayantya iva puṣpa-phalāḍhyāḥ
praṇata-bhāra-viṭapā madhu-dhārāḥ
prema-hṛṣṭa-tanavo vavṛṣuḥ sma
darśanīya-tilako vana-mālā-
divya-gandha-tulasī-madhu-mattaiḥ
ali-kulair alaghu gītām abhīṣṭam
ādriyan yarhi sandhita-veṇuḥ
sarasi sārasa-haṁsa-vihaṅgāś
cāru-gītā-hṛta-cetasa etya
harim upāsata te yata-cittā
hanta mīlita-dṛśo dhṛta-maunāḥ
10.35.12-13
saha-balaḥ srag-avataṁsa-vilāsaḥ
sānuṣu kṣiti-bhṛto vraja-devyaḥ
harṣayan yarhi veṇu-raveṇa
jāta-harṣa uparambhati viśvam
mahad-atikramaṇa-śaṅkita-cetā
manda-mandam anugarjati meghaḥ
suhṛdam abhyavarṣat sumanobhiś
chāyayā ca vidadhat pratapatram
10.35.14-15
vividha-gopa-caraṇeṣu vidagdho
veṇu-vādya urudhā nija-śikṣāḥ
tava sutaḥ sati yadādhara-bimbe
datta-veṇur anayat svara-jātīḥ
savanaśas tad upadhārya sureśāḥ
śakra-śarva-parameṣṭhi-purogāḥ
kavaya ānata-kandhara-cittāḥ
kaśmalaṁ yayur aniścita-tattvāḥ
10.35.16-17
nija-padābja-dalair dhvaja-vajra
nīrajāṅkuśa-vicitra-lalāmaiḥ
vraja-bhuvaḥ śamayan khura-todaṁ
varṣma-dhurya-gatir īḍita-veṇuḥ
vrajati tena vayaṁ sa-vilāsa
vīkṣaṇārpita-manobhava-vegāḥ
kuja-gatiṁ gamitā na vidāmaḥ
kaśmalena kavaraṁ vasanaṁ vā
10.35.18-19
maṇi-dharaḥ kvacid āgaṇayan gā
mālayā dayita-gandha-tulasyāḥ
praṇayino ’nucarasya kadāṁse
prakṣipan bhujam agāyata yatra
kvaṇita-veṇu-rava-vañcita-cittāḥ
kṛṣṇam anvasata kṛṣṇa-gṛhiṇyaḥ
guṇa-gaṇārṇam anugatya hariṇyo
gopikā iva vimukta-gṛhāśāḥ
10.35.20-21
kunda-dāma-kṛta-kautuka-veṣo
gopa-godhana-vṛto yamunāyām
nanda-sūnur anaghe tava vatso
narma-daḥ praṇayiṇāṁ vijahāra
manda-vāyur upavāty anukūlaṁ
mānayan malayaja-sparśena
vandinas tam upadeva-gaṇā ye
vādya-gīta-balibhiḥ parivavruḥ
10.35.22-23
vatsalo vraja-gavāṁ yad aga-dhro
vandyamāna-caraṇaḥ pathi vṛddhaiḥ
kṛtsna-go-dhanam upohya dinānte
gīta-veṇur anugeḍita-kīrtiḥ
utsavaṁ śrama-rucāpi dṛśīnām
unnayan khura-rajaś-churita-srak
ditsayaiti suhṛd-āsiṣa eṣa
devakī-jaṭhara-bhūr uḍu-rājaḥ
10.35.24-25
mada-vighūrṇita-locana īṣat
māna-daḥ sva-suhṛdāṁ vana-mālī
badara-pāṇḍu-vadano mṛdu-gaṇḍaṁ
maṇḍayan kanaka-kuṇḍala-lakṣmyā
yadu-patir dvirada-rāja-vihāro
yāminī-patir ivaiṣa dinānte
mudita-vaktra upayāti durantaṁ
mocayan vraja-gavāṁ dina-tāpam
10.35.26
śrī-śuka uvāca
evaṁ vraja-striyo rājan
kṛṣṇa-līlānugāyatīḥ
remire ’haḥsu tac-cittās
tan-manaskā mahodayāḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library