Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 35 - Las gopīs cantan sobre Kṛṣṇa mientras El vaga por el bosque >>
    Indice        Transliteración        Devanagari        Descripción    
10.35.1śrī-śuka uvāca gopyaḥ kṛṣṇe vanaṁ yāte tam anudruta-cetasaḥ kṛṣṇa-līlāḥ pragāyantyo ninyur duḥkhena vāsarān
10.35.2-3śrī-gopya ūcuḥ vāma-bāhu-kṛta-vāma-kapolo valgita-bhrur adharārpita-veṇum komalāṅgulibhir āśrita-mārgaṁ gopya īrayati yatra mukundaḥ vyoma-yāna-vanitāḥ saha siddhair vismitās tad upadhārya sa-lajjāḥ kāma-mārgaṇa-samarpita-cittāḥ kaśmalaṁ yayur apasmṛta-nīvyaḥ
10.35.4-5hanta citram abalāḥ śṛṇutedaṁ hāra-hāsa urasi sthira-vidyut nanda-sūnur ayam ārta-janānāṁ narma-do yarhi kūjita-veṇuḥ vṛndaśo vraja-vṛṣā mṛga-gāvo veṇu-vādya-hṛta-cetasa ārāt danta-daṣṭa-kavalā dhṛta-karṇā nidritā likhita-citram ivāsan
10.35.6-7barhiṇa-stabaka-dhātu-palāśair baddha-malla-paribarha-viḍambaḥ karhicit sa-bala āli sa gopair gāḥ samāhvayati yatra mukundaḥ tarhi bhagna-gatayaḥ sarito vai tat-padāmbuja-rajo ’nila-nītam spṛhayatīr vayam ivābahu-puṇyāḥ prema-vepita-bhujāḥ stimitāpaḥ
10.35.8-11anucaraiḥ samanuvarṇita-vīrya ādi-pūruṣa ivācala-bhūtiḥ vana-caro giri-taṭeṣu carantīr veṇunāhvayati gāḥ sa yadā hi vana-latās tarava ātmani viṣṇuṁ vyañjayantya iva puṣpa-phalāḍhyāḥ praṇata-bhāra-viṭapā madhu-dhārāḥ prema-hṛṣṭa-tanavo vavṛṣuḥ sma darśanīya-tilako vana-mālā- divya-gandha-tulasī-madhu-mattaiḥ ali-kulair alaghu gītām abhīṣṭam ādriyan yarhi sandhita-veṇuḥ sarasi sārasa-haṁsa-vihaṅgāś cāru-gītā-hṛta-cetasa etya harim upāsata te yata-cittā hanta mīlita-dṛśo dhṛta-maunāḥ
10.35.12-13saha-balaḥ srag-avataṁsa-vilāsaḥ sānuṣu kṣiti-bhṛto vraja-devyaḥ harṣayan yarhi veṇu-raveṇa jāta-harṣa uparambhati viśvam mahad-atikramaṇa-śaṅkita-cetā manda-mandam anugarjati meghaḥ suhṛdam abhyavarṣat sumanobhiś chāyayā ca vidadhat pratapatram
10.35.14-15vividha-gopa-caraṇeṣu vidagdho veṇu-vādya urudhā nija-śikṣāḥ tava sutaḥ sati yadādhara-bimbe datta-veṇur anayat svara-jātīḥ savanaśas tad upadhārya sureśāḥ śakra-śarva-parameṣṭhi-purogāḥ kavaya ānata-kandhara-cittāḥ kaśmalaṁ yayur aniścita-tattvāḥ
10.35.16-17nija-padābja-dalair dhvaja-vajra nīrajāṅkuśa-vicitra-lalāmaiḥ vraja-bhuvaḥ śamayan khura-todaṁ varṣma-dhurya-gatir īḍita-veṇuḥ vrajati tena vayaṁ sa-vilāsa vīkṣaṇārpita-manobhava-vegāḥ kuja-gatiṁ gamitā na vidāmaḥ kaśmalena kavaraṁ vasanaṁ vā
10.35.18-19maṇi-dharaḥ kvacid āgaṇayan gā mālayā dayita-gandha-tulasyāḥ praṇayino ’nucarasya kadāṁse prakṣipan bhujam agāyata yatra kvaṇita-veṇu-rava-vañcita-cittāḥ kṛṣṇam anvasata kṛṣṇa-gṛhiṇyaḥ guṇa-gaṇārṇam anugatya hariṇyo gopikā iva vimukta-gṛhāśāḥ
10.35.20-21kunda-dāma-kṛta-kautuka-veṣo gopa-godhana-vṛto yamunāyām nanda-sūnur anaghe tava vatso narma-daḥ praṇayiṇāṁ vijahāra manda-vāyur upavāty anukūlaṁ mānayan malayaja-sparśena vandinas tam upadeva-gaṇā ye vādya-gīta-balibhiḥ parivavruḥ
10.35.22-23vatsalo vraja-gavāṁ yad aga-dhro vandyamāna-caraṇaḥ pathi vṛddhaiḥ kṛtsna-go-dhanam upohya dinānte gīta-veṇur anugeḍita-kīrtiḥ utsavaṁ śrama-rucāpi dṛśīnām unnayan khura-rajaś-churita-srak ditsayaiti suhṛd-āsiṣa eṣa devakī-jaṭhara-bhūr uḍu-rājaḥ
10.35.24-25mada-vighūrṇita-locana īṣat māna-daḥ sva-suhṛdāṁ vana-mālī badara-pāṇḍu-vadano mṛdu-gaṇḍaṁ maṇḍayan kanaka-kuṇḍala-lakṣmyā yadu-patir dvirada-rāja-vihāro yāminī-patir ivaiṣa dinānte mudita-vaktra upayāti durantaṁ mocayan vraja-gavāṁ dina-tāpam
10.35.26śrī-śuka uvāca evaṁ vraja-striyo rājan kṛṣṇa-līlānugāyatīḥ remire ’haḥsu tac-cittās tan-manaskā mahodayāḥ
Dona al Bhaktivedanta Library