Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
34 - Nanda Mahārāja es rescatado y la muerte de Śaṅkhacūḍa
>>
Indice
Transliteración
Devanagari
Descripción
10.34.1
śrī-śuka uvāca
ekadā deva-yātrāyāṁ
gopālā jāta-kautukāḥ
anobhir anaḍud-yuktaiḥ
prayayus te ’mbikā-vanam
10.34.2
tatra snātvā sarasvatyāṁ
devaṁ paśu-patiṁ vibhum
ānarcur arhaṇair bhaktyā
devīṁ ca ṇṛpate ’mbikām
10.34.3
gāvo hiraṇyaṁ vāsāṁsi
madhu madhv-annam ādṛtāḥ
brāhmaṇebhyo daduḥ sarve
devo naḥ prīyatām iti
10.34.4
ūṣuḥ sarasvatī-tīre
jalaṁ prāśya yata-vratāḥ
rajanīṁ tāṁ mahā-bhāgā
nanda-sunandakādayaḥ
10.34.5
kaścin mahān ahis tasmin
vipine ’ti-bubhukṣitaḥ
yadṛcchayāgato nandaṁ
śayānam ura-go ’grasīt
10.34.6
sa cukrośāhinā grastaḥ
kṛṣṇa kṛṣṇa mahān ayam
sarpo māṁ grasate tāta
prapannaṁ parimocaya
10.34.7
tasya cākranditaṁ śrutvā
gopālāḥ sahasotthitāḥ
grastaṁ ca dṛṣṭvā vibhrāntāḥ
sarpaṁ vivyadhur ulmukaiḥ
10.34.8
alātair dahyamāno ’pi
nāmuñcat tam uraṅgamaḥ
tam aspṛśat padābhyetya
bhagavān sātvatāṁ patiḥ
10.34.9
sa vai bhagavataḥ śrīmat
pāda-sparśa-hatāśubhaḥ
bheje sarpa-vapur hitvā
rūpaṁ vidyādharārcitam
10.34.10
tam apṛcchad dhṛṣīkeśaḥ
praṇataṁ samavasthitam
dīpyamānena vapuṣā
puruṣaṁ hema-mālinam
10.34.11
ko bhavān parayā lakṣmyā
rocate ’dbhuta-darśanaḥ
kathaṁ jugupsitām etāṁ
gatiṁ vā prāpito ’vaśaḥ
10.34.12-13
sarpa uvāca
ahaṁ vidyādharaḥ kaścit
sudarśana iti śrutaḥ
śriyā svarūpa-sampattyā
vimānenācaran diśaḥ
ṛṣīn virūpāṅgirasaḥ
prāhasaṁ rūpa-darpitaḥ
tair imāṁ prāpito yoniṁ
pralabdhaiḥ svena pāpmanā
10.34.14
śāpo me ’nugrahāyaiva
kṛtas taiḥ karuṇātmabhiḥ
yad ahaṁ loka-guruṇā
padā spṛṣṭo hatāśubhaḥ
10.34.15
taṁ tvāhaṁ bhava-bhītānāṁ
prapannānāṁ bhayāpaham
āpṛcche śāpa-nirmuktaḥ
pāda-sparśād amīva-han
10.34.16
prapanno ’smi mahā-yogin
mahā-puruṣa sat-pate
anujānīhi māṁ deva
sarva-lokeśvareśvara
10.34.17
brahma-daṇḍād vimukto ’haṁ
sadyas te ’cyuta darśanāt
yan-nāma gṛhṇann akhilān
śrotṝn ātmānam eva ca
sadyaḥ punāti kiṁ bhūyas
tasya spṛṣṭaḥ padā hi te
10.34.18
ity anujñāpya dāśārhaṁ
parikramyābhivandya ca
sudarśano divaṁ yātaḥ
kṛcchrān nandaś ca mocitaḥ
10.34.19
niśāmya kṛṣṇasya tad ātma-vaibhavaṁ
vrajaukaso vismita-cetasas tataḥ
samāpya tasmin niyamaṁ punar vrajaṁ
ṇṛpāyayus tat kathayanta ādṛtāḥ
10.34.20
kadācid atha govindo
rāmaś cādbhuta-vikramaḥ
vijahratur vane rātryāṁ
madhya-gau vraja-yoṣitām
10.34.21
upagīyamānau lalitaṁ
strī-janair baddha-sauhṛdaiḥ
sv-alaṅkṛtānuliptāṅgau
sragvinau virajo-’mbarau
10.34.22
niśā-mukhaṁ mānayantāv
uditoḍupa-tārakam
mallikā-gandha-mattāli-
juṣṭaṁ kumuda-vāyunā
10.34.23
jagatuḥ sarva-bhūtānāṁ
manaḥ-śravaṇa-maṅgalam
tau kalpayantau yugapat
svara-maṇḍala-mūrcchitam
10.34.24
gopyas tad-gītam ākarṇya
mūrcchitā nāvidan nṛpa
sraṁsad-dukūlam ātmānaṁ
srasta-keśa-srajaṁ tataḥ
10.34.25
evaṁ vikrīḍatoḥ svairaṁ
gāyatoḥ sampramatta-vat
śaṅkhacūḍa iti khyāto
dhanadānucaro ’bhyagāt
10.34.26
tayor nirīkṣato rājaṁs
tan-nāthaṁ pramadā-janam
krośantaṁ kālayām āsa
diśy udīcyām aśaṅkitaḥ
10.34.27
krośantaṁ kṛṣṇa rāmeti
vilokya sva-parigraham
yathā gā dasyunā grastā
bhrātarāv anvadhāvatām
10.34.28
mā bhaiṣṭety abhayārāvau
śāla-hastau tarasvinau
āsedatus taṁ tarasā
tvaritaṁ guhyakādhamam
10.34.29
sa vīkṣya tāv anuprāptau
kāla-mṛtyū ivodvijan
viṣṛjya strī-janaṁ mūḍhaḥ
prādravaj jīvitecchayā
10.34.30
tam anvadhāvad govindo
yatra yatra sa dhāvati
jihīrṣus tac-chiro-ratnaṁ
tasthau rakṣan striyo balaḥ
10.34.31
avidūra ivābhyetya
śiras tasya durātmanaḥ
jahāra muṣṭinaivāṅga
saha-cūḍa-maṇiṁ vibhuḥ
10.34.32
śaṅkhacūḍaṁ nihatyaivaṁ
maṇim ādāya bhāsvaram
agrajāyādadāt prītyā
paśyantīnāṁ ca yoṣitām
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library