Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 33 - La danza rāsa >>
    Indice        Transliteración        Devanagari        Descripción    
10.33.1śrī-śuka uvāca itthaṁ bhagavato gopyaḥ śrutvā vācaḥ su-peśalāḥ jahur viraha-jaṁ tāpaṁ tad-aṅgopacitāśiṣaḥ
10.33.2tatrārabhata govindo rāsa-krīḍām anuvrataiḥ strī-ratnair anvitaḥ prītair anyonyābaddha-bāhubhiḥ
10.33.3rāsotsavaḥ sampravṛtto gopī-maṇḍala-maṇḍitaḥ yogeśvareṇa kṛṣṇena tāsāṁ madhye dvayor dvayoḥ praviṣṭena gṛhītānāṁ kaṇṭhe sva-nikaṭaṁ striyaḥ yaṁ manyeran nabhas tāvad vimāna-śata-saṅkulam divaukasāṁ sa-dārāṇām autsukyāpahṛtātmanām
10.33.4tato dundubhayo nedur nipetuḥ puṣpa-vṛṣṭayaḥ jagur gandharva-patayaḥ sa-strīkās tad-yaśo ’malam
10.33.5valayānāṁ nūpurāṇāṁ kiṅkiṇīnāṁ ca yoṣitām sa-priyāṇām abhūc chabdas tumulo rāsa-maṇḍale
10.33.6tatrātiśuśubhe tābhir bhagavān devakī-sutaḥ madhye maṇīnāṁ haimānāṁ mahā-marakato yathā
10.33.7pāda-nyāsair bhuja-vidhutibhiḥ sa-smitair bhrū-vilāsair bhajyan madhyaiś cala-kuca-paṭaiḥ kuṇḍalair gaṇḍa-lolaiḥ svidyan-mukhyaḥ kavara-rasanāgranthayaḥ kṛṣṇa-vadhvo gāyantyas taṁ taḍita iva tā megha-cakre virejuḥ
10.33.8uccair jagur nṛtyamānā rakta-kaṇṭhyo rati-priyāḥ kṛṣṇābhimarśa-muditā yad-gītenedam āvṛtam
10.33.9kācit samaṁ mukundena svara-jātīr amiśritāḥ unninye pūjitā tena prīyatā sādhu sādhv iti tad eva dhruvam unninye tasyai mānaṁ ca bahv adāt
10.33.10kācid rāsa-pariśrāntā pārśva-sthasya gadā-bhṛtaḥ jagrāha bāhunā skandhaṁ ślathad-valaya-mallikā
10.33.11tatraikāṁsa-gataṁ bāhuṁ kṛṣṇasyotpala-saurabham candanāliptam āghrāya hṛṣṭa-romā cucumba ha
10.33.12kasyāścin nāṭya-vikṣipta kuṇḍala-tviṣa-maṇḍitam gaṇḍaṁ gaṇḍe sandadhatyāḥ prādāt tāmbūla-carvitam
10.33.13nṛtyatī gāyatī kācit kūjan nūpura-mekhalā pārśva-sthācyuta-hastābjaṁ śrāntādhāt stanayoḥ śivam
10.33.14gopyo labdhvācyutaṁ kāntaṁ śriya ekānta-vallabham gṛhīta-kaṇṭhyas tad-dorbhyāṁ gāyantyas tam vijahrire
10.33.15karṇotpalālaka-viṭaṅka-kapola-gharma- vaktra-śriyo valaya-nūpura-ghoṣa-vādyaiḥ gopyaḥ samaṁ bhagavatā nanṛtuḥ sva-keśa- srasta-srajo bhramara-gāyaka-rāsa-goṣṭhyām
10.33.16evaṁ pariṣvaṅga-karābhimarśa- snigdhekṣaṇoddāma-vilāsa-hāsaiḥ reme rameśo vraja-sundarībhir yathārbhakaḥ sva-pratibimba-vibhramaḥ
10.33.17tad-aṅga-saṅga-pramudākulendriyāḥ keśān dukūlaṁ kuca-paṭṭikāṁ vā nāñjaḥ prativyoḍhum alaṁ vraja-striyo visrasta-mālābharaṇāḥ kurūdvaha
10.33.18kṛṣṇa-vikrīḍitaṁ vīkṣya mumuhuḥ khe-cara-striyaḥ kāmārditāḥ śaśāṅkaś ca sa-gaṇo vismito ’bhavat
10.33.19kṛtvā tāvantam ātmānaṁ yāvatīr gopa-yoṣitaḥ reme sa bhagavāṁs tābhir ātmārāmo ’pi līlayā
10.33.20tāsāṁ rati-vihāreṇa śrāntānāṁ vadanāni saḥ prāmṛjat karuṇaḥ premṇā śantamenāṅga pāṇinā
10.33.21gopyaḥ sphurat-puraṭa-kuṇḍala-kuntala-tviḍ- gaṇḍa-śriyā sudhita-hāsa-nirīkṣaṇena mānaṁ dadhatya ṛṣabhasya jaguḥ kṛtāni puṇyāni tat-kara-ruha-sparśa-pramodāḥ
10.33.22tābhir yutaḥ śramam apohitum aṅga-saṅga- ghṛṣṭa-srajaḥ sa kuca-kuṅkuma-rañjitāyāḥ gandharva-pālibhir anudruta āviśad vāḥ śrānto gajībhir ibha-rāḍ iva bhinna-setuḥ
10.33.23so ’mbhasy alaṁ yuvatibhiḥ pariṣicyamānaḥ premṇekṣitaḥ prahasatībhir itas tato ’ṅga vaimānikaiḥ kusuma-varṣibhir īdyamāno reme svayaṁ sva-ratir atra gajendra-līlaḥ
10.33.24tataś ca kṛṣṇopavane jala-sthala prasūna-gandhānila-juṣṭa-dik-taṭe cacāra bhṛṅga-pramadā-gaṇāvṛto yathā mada-cyud dviradaḥ kareṇubhiḥ
10.33.25evaṁ śaśāṅkāṁśu-virājitā niśāḥ sa satya-kāmo ’nuratābalā-gaṇaḥ siṣeva ātmany avaruddha-saurataḥ sarvāḥ śarat-kāvya-kathā-rasāśrayāḥ
10.33.26-27śrī-parīkṣid uvāca saṁsthāpanāya dharmasya praśamāyetarasya ca avatīrṇo hi bhagavān aṁśena jagad-īśvaraḥ sa kathaṁ dharma-setūnāṁ vaktā kartābhirakṣitā pratīpam ācarad brahman para-dārābhimarśanam
10.33.28āpta-kāmo yadu-patiḥ kṛtavān vai jugupsitam kim-abhiprāya etan naḥ śaṁśayaṁ chindhi su-vrata
10.33.29śrī-śuka uvāca dharma-vyatikramo dṛṣṭa īśvarāṇāṁ ca sāhasam tejīyasāṁ na doṣāya vahneḥ sarva-bhujo yathā
10.33.30naitat samācarej jātu manasāpi hy anīśvaraḥ vinaśyaty ācaran mauḍhyād yathārudro ’bdhi-jaṁ viṣam
10.33.31īśvarāṇāṁ vacaḥ satyaṁ tathaivācaritaṁ kvacit teṣāṁ yat sva-vaco-yuktaṁ buddhimāṁs tat samācaret
10.33.32kuśalācaritenaiṣām iha svārtho na vidyate viparyayeṇa vānartho nirahaṅkāriṇāṁ prabho
10.33.33kim utākhila-sattvānāṁ tiryaṅ-martya-divaukasām īśituś ceśitavyānāṁ kuśalākuśalānvayaḥ
10.33.34yat-pāda-paṅkaja-parāga-niṣeva-tṛptā yoga-prabhāva-vidhutākhila-karma-bandhāḥ svairaṁ caranti munayo ’pi na nahyamānās tasyecchayātta-vapuṣaḥ kuta eva bandhaḥ
10.33.35gopīnāṁ tat-patīnāṁ ca sarveṣām eva dehinām yo ’ntaś carati so ’dhyakṣaḥ krīḍaneneha deha-bhāk
10.33.36anugrahāya bhaktānāṁ mānuṣaṁ deham āsthitaḥ bhajate tādṛśīḥ krīḍa yāḥ śrutvā tat-paro bhavet
10.33.37nāsūyan khalu kṛṣṇāya mohitās tasya māyayā manyamānāḥ sva-pārśva-sthān svān svān dārān vrajaukasaḥ
10.33.38brahma-rātra upāvṛtte vāsudevānumoditāḥ anicchantyo yayur gopyaḥ sva-gṛhān bhagavat-priyāḥ
10.33.39vikrīḍitaṁ vraja-vadhūbhir idaṁ ca viṣṇoḥ śraddhānvito ’nuśṛṇuyād atha varṇayed yaḥ bhaktiṁ parāṁ bhagavati pratilabhya kāmaṁ hṛd-rogam āśv apahinoty acireṇa dhīraḥ
Dona al Bhaktivedanta Library