Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 27 - El señor Indra y la madre Surabhi ofrecen sus oraciones >>
    Indice        Transliteración        Devanagari        Descripción    
10.27.1śrī-śuka uvāca govardhane dhṛte śaile āsārād rakṣite vraje go-lokād āvrajat kṛṣṇaṁ surabhiḥ śakra eva ca
10.27.2vivikta upasaṅgamya vrīḍītaḥ kṛta-helanaḥ pasparśa pādayor enaṁ kirīṭenārka-varcasā
10.27.3dṛṣṭa-śrutānubhāvo ’sya kṛṣṇasyāmita-tejasaḥ naṣṭa-tri-lokeśa-mada idam āha kṛtāñjaliḥ
10.27.4indra uvāca viśuddha-sattvaṁ tava dhāma śāntaṁ tapo-mayaṁ dhvasta-rajas-tamaskam māyā-mayo ’yaṁ guṇa-sampravāho na vidyate te grahaṇānubandhaḥ
10.27.5kuto nu tad-dhetava īśa tat-kṛtā lobhādayo ye ’budha-linga-bhāvāḥ tathāpi daṇḍaṁ bhagavān bibharti dharmasya guptyai khala-nigrahāya
10.27.6pitā gurus tvaṁ jagatām adhīśo duratyayaḥ kāla upātta-daṇḍaḥ hitāya cecchā-tanubhiḥ samīhase mānaṁ vidhunvan jagad-īśa-māninām
10.27.7ye mad-vidhājñā jagad-īśa-māninas tvāṁ vīkṣya kāle ’bhayam āśu tan-madam hitvārya-mārgaṁ prabhajanty apasmayā īhā khalānām api te ’nuśāsanam
10.27.8sa tvaṁ mamaiśvarya-mada-plutasya kṛtāgasas te ’viduṣaḥ prabhāvam kṣantuṁ prabho ’thārhasi mūḍha-cetaso maivaṁ punar bhūn matir īśa me ’satī
10.27.9tavāvatāro ’yam adhokṣajeha bhuvo bharāṇām uru-bhāra-janmanām camū-patīnām abhavāya deva bhavāya yuṣmac-caraṇānuvartinām
10.27.10namas tubhyaṁ bhagavate puruṣāya mahātmane vāsudevāya kṛṣṇāya sātvatāṁ pataye namaḥ
10.27.11svacchandopātta-dehāya viśuddha-jñāna-mūrtaye sarvasmai sarva-bījāya sarva-bhūtātmane namaḥ
10.27.12mayedaṁ bhagavan goṣṭha- nāśāyāsāra-vāyubhiḥ ceṣṭitaṁ vihate yajñe māninā tīvra-manyunā
10.27.13tvayeśānugṛhīto ’smi dhvasta-stambho vṛthodyamaḥ īśvaraṁ gurum ātmānaṁ tvām ahaṁ śaraṇaṁ gataḥ
10.27.14śrī-śuka uvāca evaṁ saṅkīrtitaḥ kṛṣṇo maghonā bhagavān amum megha-gambhīrayā vācā prahasann idam abravīt
10.27.15śrī-bhagavān uvāca mayā te ’kāri maghavan makha-bhaṅgo ’nugṛhṇatā mad-anusmṛtaye nityaṁ mattasyendra-śriyā bhṛśam
10.27.16mām aiśvarya-śrī-madāndho daṇḍa pāṇiṁ na paśyati taṁ bhraṁśayāmi sampadbhyo yasya cecchāmy anugraham
10.27.17gamyatāṁ śakra bhadraṁ vaḥ kriyatāṁ me ’nuśāsanam sthīyatāṁ svādhikāreṣu yuktair vaḥ stambha-varjitaiḥ
10.27.18athāha surabhiḥ kṛṣṇam abhivandya manasvinī sva-santānair upāmantrya gopa-rūpiṇam īśvaram
10.27.19surabhir uvāca kṛṣṇa kṛṣṇa mahā-yogin viśvātman viśva-sambhava bhavatā loka-nāthena sa-nāthā vayam acyuta
10.27.20tvaṁ naḥ paramakaṁ daivaṁ tvaṁ na indro jagat-pate bhavāya bhava go-vipra devānāṁ ye ca sādhavaḥ
10.27.21indraṁ nas tvābhiṣekṣyāmo brahmaṇā coditā vayam avatīrṇo ’si viśvātman bhūmer bhārāpanuttaye
10.27.22-23śṛī-śuka uvāca evaṁ kṛṣṇam upāmantrya surabhiḥ payasātmanaḥ jalair ākāśa-gaṅgāyā airāvata-karoddhṛtaiḥ indraḥ surarṣibhiḥ sākaṁ codito deva-mātṛbhiḥ abhyasiñcata dāśārhaṁ govinda iti cābhyadhāt
10.27.24tatrāgatās tumburu-nāradādayo gandharva-vidyādhara-siddha-cāraṇāḥ jagur yaśo loka-malāpahaṁ hareḥ surāṅganāḥ sannanṛtur mudānvitāḥ
10.27.25taṁ tuṣṭuvur deva-nikāya-ketavo hy avākiraṁś cādbhuta-puṣpa-vṛṣṭibhiḥ lokāḥ parāṁ nirvṛtim āpnuvaṁs trayo gāvas tadā gām anayan payo-drutām
10.27.26nānā-rasaughāḥ sarito vṛkṣā āsan madhu-sravāḥ akṛṣṭa-pacyauṣadhayo girayo ’bibhran un maṇīn
10.27.27kṛṣṇe ’bhiṣikta etāni sarvāṇi kuru-nandana nirvairāṇy abhavaṁs tāta krūrāṇy api nisargataḥ
10.27.28iti go-gokula-patiṁ govindam abhiṣicya saḥ anujñāto yayau śakro vṛto devādibhir divam
Dona al Bhaktivedanta Library