Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 26 - El maravilloso Kṛṣṇa >>
    Indice        Transliteración        Devanagari        Descripción    
10.26.1śrī-śuka uvāca evaṁ-vidhāni karmāṇi gopāḥ kṛṣṇasya vīkṣya te atad-vīrya-vidaḥ procuḥ samabhyetya su-vismitāḥ
10.26.2bālakasya yad etāni karmāṇy aty-adbhutāni vai katham arhaty asau janma grāmyeṣv ātma-jugupsitam
10.26.3yaḥ sapta-hāyano bālaḥ kareṇaikena līlayā kathaṁ bibhrad giri-varaṁ puṣkaraṁ gaja-rāḍ iva
10.26.4tokenāmīlitākṣeṇa pūtanāyā mahaujasaḥ pītaḥ stanaḥ saha prāṇaiḥ kāleneva vayas tanoḥ
10.26.5hinvato ’dhaḥ śayānasya māsyasya caraṇāv udak ano ’patad viparyastaṁ rudataḥ prapadāhatam
10.26.6eka-hāyana āsīno hriyamāṇo vihāyasā daityena yas tṛṇāvartam ahan kaṇṭha-grahāturam
10.26.7kvacid dhaiyaṅgava-stainye mātrā baddha udūkhale gacchann arjunayor madhye bāhubhyāṁ tāv apātayat
10.26.8vane sañcārayan vatsān sa-rāmo bālakair vṛtaḥ hantu-kāmaṁ bakaṁ dorbhyāṁ mukhato ’rim apāṭayat
10.26.9vatseṣu vatsa-rūpeṇa praviśantaṁ jighāṁsayā hatvā nyapātayat tena kapitthāni ca līlayā
10.26.10hatvā rāsabha-daiteyaṁ tad-bandhūṁś ca balānvitaḥ cakre tāla-vanaṁ kṣemaṁ paripakva-phalānvitam
10.26.11pralambaṁ ghātayitvograṁ balena bala-śālinā amocayad vraja-paśūn gopāṁś cāraṇya-vahnitaḥ
10.26.12āśī-viṣatamāhīndraṁ damitvā vimadaṁ hradāt prasahyodvāsya yamunāṁ cakre ’sau nirviṣodakām
10.26.13dustyajaś cānurāgo ’smin sarveṣāṁ no vrajaukasām nanda te tanaye ’smāsu tasyāpy autpattikaḥ katham
10.26.14kva sapta-hāyano bālaḥ kva mahādri-vidhāraṇam tato no jāyate śaṅkā vraja-nātha tavātmaje
10.26.15śrī-nanda uvāca śrūyatāṁ me vaco gopā vyetu śaṅkā ca vo ’rbhake enam kumāram uddiśya gargo me yad uvāca ha
10.26.16varṇās trayaḥ kilāsyāsan gṛhṇato ’nu-yugaṁ tanūḥ śuklo raktas tathā pīta idānīṁ kṛṣṇatāṁ gataḥ
10.26.17prāgayaṁ vasudevasya kvacij jātas tavātmajaḥ vāsudeva iti śrīmān abhijñāḥ sampracakṣate
10.26.18bahūni santi nāmāni rūpāṇi ca sutasya te guṇa-karmānurūpāṇi tāny ahaṁ veda no janāḥ
10.26.19eṣa vaḥ śreya ādhāsyad gopa-gokula-nandanaḥ anena sarva-durgāṇi yūyam añjas tariṣyatha
10.26.20purānena vraja-pate sādhavo dasyu-pīḍitāḥ arājake rakṣyamāṇā jigyur dasyūn samedhitāḥ
10.26.21ya etasmin mahā-bhāge prītiṁ kurvanti mānavāḥ nārayo ’bhibhavanty etān viṣṇu-pakṣān ivāsurāḥ
10.26.22tasmān nanda kumāro ’yaṁ nārāyaṇa-samo guṇaiḥ śriyā kīrtyānubhāvena tat-karmasu na vismayaḥ
10.26.23ity addhā māṁ samādiśya garge ca sva-gṛhaṁ gate manye nārāyaṇasyāṁśaṁ kṛṣṇam akliṣṭa-kāriṇam
10.26.24iti nanda-vacaḥ śrutvā garga-gītaṁ taṁ vrajaukasaḥ muditā nandam ānarcuḥ kṛṣṇaṁ ca gata-vismayāḥ
10.26.25deve varṣati yajña-viplava-ruṣā vajrāsma-varṣānilaiḥ sīdat-pāla-paśu-striy ātma-śaraṇaṁ dṛṣṭvānukampy utsmayan utpāṭyaika-kareṇa śailam abalo līlocchilīndhraṁ yathā bibhrad goṣṭham apān mahendra-mada-bhit prīyān na indro gavām
Dona al Bhaktivedanta Library