Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema
<<
12 - La muerte del demonio Aghāsura
>>
Indice
Transliteración
Devanagari
Descripción
10.12.1
śrī-śuka uvāca
kvacid vanāśāya mano dadhad vrajāt
prātaḥ samutthāya vayasya-vatsapān
prabodhayañ chṛṅga-raveṇa cāruṇā
vinirgato vatsa-puraḥsaro hariḥ
10.12.2
tenaiva sākaṁ pṛthukāḥ sahasraśaḥ
snigdhāḥ suśig-vetra-viṣāṇa-veṇavaḥ
svān svān sahasropari-saṅkhyayānvitān
vatsān puraskṛtya viniryayur mudā
10.12.3
kṛṣṇa-vatsair asaṅkhyātair
yūthī-kṛtya sva-vatsakān
cārayanto ’rbha-līlābhir
vijahrus tatra tatra ha
10.12.4
phala-prabāla-stavaka-
sumanaḥ-piccha-dhātubhiḥ
kāca-guñjā-maṇi-svarṇa-
bhūṣitā apy abhūṣayan
10.12.5
muṣṇanto ’nyonya-śikyādīn
jñātān ārāc ca cikṣipuḥ
tatratyāś ca punar dūrād
dhasantaś ca punar daduḥ
10.12.6
yadi dūraṁ gataḥ kṛṣṇo
vana-śobhekṣaṇāya tam
ahaṁ pūrvam ahaṁ pūrvam
iti saṁspṛśya remire
10.12.7-11
kecid veṇūn vādayanto
dhmāntaḥ śṛṅgāṇi kecana
kecid bhṛṅgaiḥ pragāyantaḥ
kūjantaḥ kokilaiḥ pare
vicchāyābhiḥ pradhāvanto
gacchantaḥ sādhu-haṁsakaiḥ
bakair upaviśantaś ca
nṛtyantaś ca kalāpibhiḥ
vikarṣantaḥ kīśa-bālān
ārohantaś ca tair drumān
vikurvantaś ca taiḥ sākaṁ
plavantaś ca palāśiṣu
sākaṁ bhekair vilaṅghantaḥ
saritaḥ srava-samplutāḥ
vihasantaḥ praticchāyāḥ
śapantaś ca pratisvanān
itthaṁ satāṁ brahma-sukhānubhūtyā
dāsyaṁ gatānāṁ para-daivatena
māyāśritānāṁ nara-dārakeṇa
sākaṁ vijahruḥ kṛta-puṇya-puñjāḥ
10.12.12
yat-pāda-pāṁsur bahu-janma-kṛcchrato
dhṛtātmabhir yogibhir apy alabhyaḥ
sa eva yad-dṛg-viṣayaḥ svayaṁ sthitaḥ
kiṁ varṇyate diṣṭam ato vrajaukasām
10.12.13
athāgha-nāmābhyapatan mahāsuras
teṣāṁ sukha-krīḍana-vīkṣaṇākṣamaḥ
nityaṁ yad-antar nija-jīvitepsubhiḥ
pītāmṛtair apy amaraiḥ pratīkṣyate
10.12.14
dṛṣṭvārbhakān kṛṣṇa-mukhān aghāsuraḥ
kaṁsānuśiṣṭaḥ sa bakī-bakānujaḥ
ayaṁ tu me sodara-nāśa-kṛt tayor
dvayor mamainaṁ sa-balaṁ haniṣye
10.12.15
ete yadā mat-suhṛdos tilāpaḥ
kṛtās tadā naṣṭa-samā vrajaukasaḥ
prāṇe gate varṣmasu kā nu cintā
prajāsavaḥ prāṇa-bhṛto hi ye te
10.12.16
iti vyavasyājagaraṁ bṛhad vapuḥ
sa yojanāyāma-mahādri-pīvaram
dhṛtvādbhutaṁ vyātta-guhānanaṁ tadā
pathi vyaśeta grasanāśayā khalaḥ
10.12.17
dharādharoṣṭho jaladottaroṣṭho
dary-ānanānto giri-śṛṅga-daṁṣṭraḥ
dhvāntāntar-āsyo vitatādhva-jihvaḥ
paruṣānila-śvāsa-davekṣaṇoṣṇaḥ
10.12.18
dṛṣṭvā taṁ tādṛśaṁ sarve
matvā vṛndāvana-śriyam
vyāttājagara-tuṇḍena
hy utprekṣante sma līlayā
10.12.19
aho mitrāṇi gadata
sattva-kūṭaṁ puraḥ sthitam
asmat-saṅgrasana-vyātta-
vyāla-tuṇḍāyate na vā
10.12.20
satyam arka-karāraktam
uttarā-hanuvad ghanam
adharā-hanuvad rodhas
tat-praticchāyayāruṇam
10.12.21
pratispardhete sṛkkabhyāṁ
savyāsavye nagodare
tuṅga-śṛṅgālayo ’py etās
tad-daṁṣṭrābhiś ca paśyata
10.12.22
āstṛtāyāma-mārgo ’yaṁ
rasanāṁ pratigarjati
eṣāṁ antar-gataṁ dhvāntam
etad apy antar-ānanam
10.12.23
dāvoṣṇa-khara-vāto ’yaṁ
śvāsavad bhāti paśyata
tad-dagdha-sattva-durgandho
’py antar-āmiṣa-gandhavat
10.12.24
asmān kim atra grasitā niviṣṭān
ayaṁ tathā ced bakavad vinaṅkṣyati
kṣaṇād aneneti bakāry-uśan-mukhaṁ
vīkṣyoddhasantaḥ kara-tāḍanair yayuḥ
10.12.25
itthaṁ mitho ’tathyam ataj-jña-bhāṣitaṁ
śrutvā vicintyety amṛṣā mṛṣāyate
rakṣo viditvākhila-bhūta-hṛt-sthitaḥ
svānāṁ niroddhuṁ bhagavān mano dadhe
10.12.26
tāvat praviṣṭās tv asurodarāntaraṁ
paraṁ na gīrṇāḥ śiśavaḥ sa-vatsāḥ
pratīkṣamāṇena bakāri-veśanaṁ
hata-sva-kānta-smaraṇena rakṣasā
10.12.27
tān vīkṣya kṛṣṇaḥ sakalābhaya-prado
hy ananya-nāthān sva-karād avacyutān
dīnāṁś ca mṛtyor jaṭharāgni-ghāsān
ghṛṇārdito diṣṭa-kṛtena vismitaḥ
10.12.28
kṛtyaṁ kim atrāsya khalasya jīvanaṁ
na vā amīṣāṁ ca satāṁ vihiṁsanam
dvayaṁ kathaṁ syād iti saṁvicintya
jñātvāviśat tuṇḍam aśeṣa-dṛg ghariḥ
10.12.29
tadā ghana-cchadā devā
bhayād dhā-heti cukruśuḥ
jahṛṣur ye ca kaṁsādyāḥ
kauṇapās tv agha-bāndhavāḥ
10.12.30
tac chrutvā bhagavān kṛṣṇas
tv avyayaḥ sārbha-vatsakam
cūrṇī-cikīrṣor ātmānaṁ
tarasā vavṛdhe gale
10.12.31
tato ’tikāyasya niruddha-mārgiṇo
hy udgīrṇa-dṛṣṭer bhramatas tv itas tataḥ
pūrṇo ’ntar-aṅge pavano niruddho
mūrdhan vinirbhidya vinirgato bahiḥ
10.12.32
tenaiva sarveṣu bahir gateṣu
prāṇeṣu vatsān suhṛdaḥ paretān
dṛṣṭyā svayotthāpya tad-anvitaḥ punar
vaktrān mukundo bhagavān viniryayau
10.12.33
pīnāhi-bhogotthitam adbhutaṁ mahaj
jyotiḥ sva-dhāmnā jvalayad diśo daśa
pratīkṣya khe ’vasthitam īśa-nirgamaṁ
viveśa tasmin miṣatāṁ divaukasām
10.12.34
tato ’tihṛṣṭāḥ sva-kṛto ’kṛtārhaṇaṁ
puṣpaiḥ sugā apsarasaś ca nartanaiḥ
gītaiḥ surā vādya-dharāś ca vādyakaiḥ
stavaiś ca viprā jaya-niḥsvanair gaṇāḥ
10.12.35
tad-adbhuta-stotra-suvādya-gītikā-
jayādi-naikotsava-maṅgala-svanān
śrutvā sva-dhāmno ’nty aja āgato ’cirād
dṛṣṭvā mahīśasya jagāma vismayam
10.12.36
rājann ājagaraṁ carma
śuṣkaṁ vṛndāvane ’dbhutam
vrajaukasāṁ bahu-tithaṁ
babhūvākrīḍa-gahvaram
10.12.37
etat kaumārajaṁ karma
harer ātmāhi-mokṣaṇam
mṛtyoḥ paugaṇḍake bālā
dṛṣṭvocur vismitā vraje
10.12.38
naitad vicitraṁ manujārbha-māyinaḥ
parāvarāṇāṁ paramasya vedhasaḥ
agho ’pi yat-sparśana-dhauta-pātakaḥ
prāpātma-sāmyaṁ tv asatāṁ sudurlabham
10.12.39
sakṛd yad-aṅga-pratimāntar-āhitā
manomayī bhāgavatīṁ dadau gatim
sa eva nityātma-sukhānubhūty-abhi-
vyudasta-māyo ’ntar-gato hi kiṁ punaḥ
10.12.40
śrī-sūta uvāca
itthaṁ dvijā yādavadeva-dattaḥ
śrutvā sva-rātuś caritaṁ vicitram
papraccha bhūyo ’pi tad eva puṇyaṁ
vaiyāsakiṁ yan nigṛhīta-cetāḥ
10.12.41
śrī-rājovāca
brahman kālāntara-kṛtaṁ
tat-kālīnaṁ kathaṁ bhavet
yat kaumāre hari-kṛtaṁ
jaguḥ paugaṇḍake ’rbhakāḥ
10.12.42
tad brūhi me mahā-yogin
paraṁ kautūhalaṁ guro
nūnam etad dharer eva
māyā bhavati nānyathā
10.12.43
vayaṁ dhanyatamā loke
guro ’pi kṣatra-bandhavaḥ
vayaṁ pibāmo muhus tvattaḥ
puṇyaṁ kṛṣṇa-kathāmṛtam
10.12.44
śrī-sūta uvāca
itthaṁ sma pṛṣṭaḥ sa tu bādarāyaṇis
tat-smāritānanta-hṛtākhilendriyaḥ
kṛcchrāt punar labdha-bahir-dṛśiḥ śanaiḥ
pratyāha taṁ bhāgavatottamottama
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library