Śrīmad-Bhāgavatam
Canto 1 - Creación

<< 6 - Conversación entre Nārada y Vyāsadeva >>
    Indice        Transliteración        Devanagari        Descripción    
161sūta uvāca evaṁ niśamya bhagavān devarṣer janma karma ca bhūyaḥ papraccha taṁ brahman vyāsaḥ satyavatī-sutaḥ
162vyāsa uvāca bhikṣubhir vipravasite vijñānādeṣṭṛbhis tava vartamāno vayasy ādye tataḥ kim akarod bhavān
163svāyambhuva kayā vṛttyā vartitaṁ te paraṁ vayaḥ kathaṁ cedam udasrākṣīḥ kāle prāpte kalevaram
164prāk-kalpa-viṣayām etāṁ smṛtiṁ te muni-sattama na hy eṣa vyavadhāt kāla eṣa sarva-nirākṛtiḥ
165nārada uvāca bhikṣubhir vipravasite vijñānādeṣṭṛbhir mama vartamāno vayasy ādye tata etad akāraṣam
166ekātmajā me jananī yoṣin mūḍhā ca kiṅkarī mayy ātmaje ’nanya-gatau cakre snehānubandhanam
167sāsvatantrā na kalpāsīd yoga-kṣemaṁ mamecchatī īśasya hi vaśe loko yoṣā dārumayī yathā
168ahaṁ ca tad-brahma-kule ūṣivāṁs tad-upekṣayā dig-deśa-kālāvyutpanno bālakaḥ pañca-hāyanaḥ
169ekadā nirgatāṁ gehād duhantīṁ niśi gāṁ pathi sarpo ’daśat padā spṛṣṭaḥ kṛpaṇāṁ kāla-coditaḥ
1610tadā tad aham īśasya bhaktānāṁ śam abhīpsataḥ anugrahaṁ manyamānaḥ prātiṣṭhaṁ diśam uttarām
1611sphītāñ janapadāṁs tatra pura-grāma-vrajākarān kheṭa-kharvaṭa-vāṭīś ca vanāny upavanāni ca
1612citra-dhātu-vicitrādrīn ibha-bhagna-bhuja-drumān jalāśayāñ chiva-jalān nalinīḥ sura-sevitāḥ citra-svanaiḥ patra-rathair vibhramad bhramara-śriyaḥ
1613nala-veṇu-śaras-tanba- kuśa-kīcaka-gahvaram eka evātiyāto ’ham adrākṣaṁ vipinaṁ mahat ghoraṁ pratibhayākāraṁ vyālolūka-śivājiram
1614pariśrāntendriyātmāhaṁ tṛṭ-parīto bubhukṣitaḥ snātvā pītvā hrade nadyā upaspṛṣṭo gata-śramaḥ
1615tasmin nirmanuje ’raṇye pippalopastha āśritaḥ ātmanātmānam ātmasthaṁ yathā-śrutam acintayam
1616dhyāyataś caraṇāmbhojaṁ bhāva-nirjita-cetasā autkaṇṭhyāśru-kalākṣasya hṛdy āsīn me śanair hariḥ
1617premātibhara-nirbhinna- pulakāṅgo ’tinirvṛtaḥ ānanda-samplave līno nāpaśyam ubhayaṁ mune
1618rūpaṁ bhagavato yat tan manaḥ-kāntaṁ śucāpaham apaśyan sahasottasthe vaiklavyād durmanā iva
1619didṛkṣus tad ahaṁ bhūyaḥ praṇidhāya mano hṛdi vīkṣamāṇo ’pi nāpaśyam avitṛpta ivāturaḥ
1620evaṁ yatantaṁ vijane mām āhāgocaro girām gambhīra-ślakṣṇayā vācā śucaḥ praśamayann iva
1621hantāsmiñ janmani bhavān mā māṁ draṣṭum ihārhati avipakva-kaṣāyāṇāṁ durdarśo ’haṁ kuyoginām
1622sakṛd yad darśitaṁ rūpam etat kāmāya te ’nagha mat-kāmaḥ śanakaiḥ sādhu sarvān muñcati hṛc-chayān
1623sat-sevayādīrghayāpi jātā mayi dṛḍhā matiḥ hitvāvadyam imaṁ lokaṁ gantā maj-janatām asi
1624matir mayi nibaddheyaṁ na vipadyeta karhicit prajā-sarga-nirodhe ’pi smṛtiś ca mad-anugrahāt
1625etāvad uktvopararāma tan mahad bhūtaṁ nabho-liṅgam aliṅgam īśvaram ahaṁ ca tasmai mahatāṁ mahīyase śīrṣṇāvanāmaṁ vidadhe ’nukampitaḥ
1626nāmāny anantasya hata-trapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran gāṁ paryaṭaṁs tuṣṭa-manā gata-spṛhaḥ kālaṁ pratīkṣan vimado vimatsaraḥ
1627evaṁ kṛṣṇa-mater brahman nāsaktasyāmalātmanaḥ kālaḥ prādurabhūt kāle taḍit saudāmanī yathā
1628prayujyamāne mayi tāṁ śuddhāṁ bhāgavatīṁ tanum ārabdha-karma-nirvāṇo nyapatat pāñca-bhautikaḥ
1629kalpānta idam ādāya śayāne ’mbhasy udanvataḥ śiśayiṣor anuprāṇaṁ viviśe ’ntar ahaṁ vibhoḥ
1630sahasra-yuga-paryante utthāyedaṁ sisṛkṣataḥ marīci-miśrā ṛṣayaḥ prāṇebhyo ’haṁ ca jajñire
1631antar bahiś ca lokāṁs trīn paryemy askandita-vrataḥ anugrahān mahā-viṣṇor avighāta-gatiḥ kvacit
1632deva-dattām imāṁ vīṇāṁ svara-brahma-vibhūṣitām mūrcchayitvā hari-kathāṁ gāyamānaś carāmy aham
1633pragāyataḥ sva-vīryāṇi tīrtha-pādaḥ priya-śravāḥ āhūta iva me śīghraṁ darśanaṁ yāti cetasi
1634etad dhy ātura-cittānāṁ mātrā-sparśecchayā muhuḥ bhava-sindhu-plavo dṛṣṭo hari-caryānuvarṇanam
1635yamādibhir yoga-pathaiḥ kāma-lobha-hato muhuḥ mukunda-sevayā yadvat tathātmāddhā na śāmyati
1636sarvaṁ tad idam ākhyātaṁ yat pṛṣṭo ’haṁ tvayānagha janma-karma-rahasyaṁ me bhavataś cātma-toṣaṇam
1637sūta uvāca evaṁ sambhāṣya bhagavān nārado vāsavī-sutam āmantrya vīṇāṁ raṇayan yayau yādṛcchiko muniḥ
1638aho devarṣir dhanyo ’yaṁ yat-kīrtiṁ śārṅgadhanvanaḥ gāyan mādyann idaṁ tantryā ramayaty āturaṁ jagat
Dona al Bhaktivedanta Library