Śrīmad-Bhāgavatam
Canto 1 - Creación

<< 14 - La desaparición del Señor Kṛṣṇa >>
    Indice        Transliteración        Devanagari        Descripción    
1141sūta uvāca samprasthite dvārakāyāṁ jiṣṇau bandhu-didṛkṣayā jñātuṁ ca puṇya-ślokasya kṛṣṇasya ca viceṣṭitam
1142vyatītāḥ katicin māsās tadā nāyāt tato ’rjunaḥ dadarśa ghora-rūpāṇi nimittāni kurūdvahaḥ
1143kālasya ca gatiṁ raudrāṁ viparyastartu-dharmiṇaḥ pāpīyasīṁ nṛṇāṁ vārtāṁ krodha-lobhānṛtātmanām
1144jihma-prāyaṁ vyavahṛtaṁ śāṭhya-miśraṁ ca sauhṛdam pitṛ-mātṛ-suhṛd-bhrātṛ- dam-patīnāṁ ca kalkanam
1145nimittāny atyariṣṭāni kāle tv anugate nṛṇām lobhādy-adharma-prakṛtiṁ dṛṣṭvovācānujaṁ nṛpaḥ
1146yudhiṣṭhira uvāca sampreṣito dvārakāyāṁ jiṣṇur bandhu-didṛkṣayā jñātuṁ ca puṇya-ślokasya kṛṣṇasya ca viceṣṭitam
1147gatāḥ saptādhunā māsā bhīmasena tavānujaḥ nāyāti kasya vā hetor nāhaṁ vededam añjasā
1148api devarṣiṇādiṣṭaḥ sa kālo ’yam upasthitaḥ yadātmano ’ṅgam ākrīḍaṁ bhagavān utsisṛkṣati
1149yasmān naḥ sampado rājyaṁ dārāḥ prāṇāḥ kulaṁ prajāḥ āsan sapatna-vijayo lokāś ca yad-anugrahāt
11410paśyotpātān nara-vyāghra divyān bhaumān sadaihikān dāruṇān śaṁsato ’dūrād bhayaṁ no buddhi-mohanam
11411ūrv-akṣi-bāhavo mahyaṁ sphuranty aṅga punaḥ punaḥ vepathuś cāpi hṛdaye ārād dāsyanti vipriyam
11412śivaiṣodyantam ādityam abhirauty analānanā mām aṅga sārameyo ’yam abhirebhaty abhīruvat
11413śastāḥ kurvanti māṁ savyaṁ dakṣiṇaṁ paśavo ’pare vāhāṁś ca puruṣa-vyāghra lakṣaye rudato mama
11414mṛtyu-dūtaḥ kapoto ’yam ulūkaḥ kampayan manaḥ pratyulūkaś ca kuhvānair viśvaṁ vai śūnyam icchataḥ
11415dhūmrā diśaḥ paridhayaḥ kampate bhūḥ sahādribhiḥ nirghātaś ca mahāṁs tāta sākaṁ ca stanayitnubhiḥ
11416vāyur vāti khara-sparśo rajasā visṛjaṁs tamaḥ asṛg varṣanti jaladā bībhatsam iva sarvataḥ
11417sūryaṁ hata-prabhaṁ paśya graha-mardaṁ mitho divi sasaṅkulair bhūta-gaṇair jvalite iva rodasī
11418nadyo nadāś ca kṣubhitāḥ sarāṁsi ca manāṁsi ca na jvalaty agnir ājyena kālo ’yaṁ kiṁ vidhāsyati
11419na pibanti stanaṁ vatsā na duhyanti ca mātaraḥ rudanty aśru-mukhā gāvo na hṛṣyanty ṛṣabhā vraje
11420daivatāni rudantīva svidyanti hy uccalanti ca ime jana-padā grāmāḥ purodyānākarāśramāḥ bhraṣṭa-śriyo nirānandāḥ kim aghaṁ darśayanti naḥ
11421manya etair mahotpātair nūnaṁ bhagavataḥ padaiḥ ananya-puruṣa-śrībhir hīnā bhūr hata-saubhagā
11422iti cintayatas tasya dṛṣṭāriṣṭena cetasā rājñaḥ pratyāgamad brahman yadu-puryāḥ kapi-dhvajaḥ
11423taṁ pādayor nipatitam ayathā-pūrvam āturam adho-vadanam ab-bindūn sṛjantaṁ nayanābjayoḥ
11424vilokyodvigna-hṛdayo vicchāyam anujaṁ nṛpaḥ pṛcchati sma suhṛn madhye saṁsmaran nāraderitam
11425yudhiṣṭhira uvāca kaccid ānarta-puryāṁ naḥ sva-janāḥ sukham āsate madhu-bhoja-daśārhārha- sātvatāndhaka-vṛṣṇayaḥ
11426śūro mātāmahaḥ kaccit svasty āste vātha māriṣaḥ mātulaḥ sānujaḥ kaccit kuśaly ānakadundubhiḥ
11427sapta sva-sāras tat-patnyo mātulānyaḥ sahātmajāḥ āsate sasnuṣāḥ kṣemaṁ devakī-pramukhāḥ svayam
11428-29kaccid rājāhuko jīvaty asat-putro ’sya cānujaḥ hṛdīkaḥ sasuto ’krūro jayanta-gada-sāraṇāḥ āsate kuśalaṁ kaccid ye ca śatrujid-ādayaḥ kaccid āste sukhaṁ rāmo bhagavān sātvatāṁ prabhuḥ
11430pradyumnaḥ sarva-vṛṣṇīnāṁ sukham āste mahā-rathaḥ gambhīra-rayo ’niruddho vardhate bhagavān uta
11431suṣeṇaś cārudeṣṇaś ca sāmbo jāmbavatī-sutaḥ anye ca kārṣṇi-pravarāḥ saputrā ṛṣabhādayaḥ
11432-33tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ sunanda-nanda-śīrṣaṇyā ye cānye sātvatarṣabhāḥ api svasty āsate sarve rāma-kṛṣṇa-bhujāśrayāḥ api smaranti kuśalam asmākaṁ baddha-sauhṛdāḥ
11434bhagavān api govindo brahmaṇyo bhakta-vatsalaḥ kaccit pure sudharmāyāṁ sukham āste suhṛd-vṛtaḥ
11435-36maṅgalāya ca lokānāṁ kṣemāya ca bhavāya ca āste yadu-kulāmbhodhāv ādyo ’nanta-sakhaḥ pumān yad bāhu-daṇḍa-guptāyāṁ sva-puryāṁ yadavo ’rcitāḥ krīḍanti paramānandaṁ mahā-pauruṣikā iva
11437yat-pāda-śuśrūṣaṇa-mukhya-karmaṇā satyādayo dvy-aṣṭa-sahasra-yoṣitaḥ nirjitya saṅkhye tri-daśāṁs tad-āśiṣo haranti vajrāyudha-vallabhocitāḥ
11438yad bāhu-daṇḍābhyudayānujīvino yadu-pravīrā hy akutobhayā muhuḥ adhikramanty aṅghribhir āhṛtāṁ balāt sabhāṁ sudharmāṁ sura-sattamocitām
11439kaccit te ’nāmayaṁ tāta bhraṣṭa-tejā vibhāsi me alabdha-māno ’vajñātaḥ kiṁ vā tāta ciroṣitaḥ
11440kaccin nābhihato ’bhāvaiḥ śabdādibhir amaṅgalaiḥ na dattam uktam arthibhya āśayā yat pratiśrutam
11441kaccit tvaṁ brāhmaṇaṁ bālaṁ gāṁ vṛddhaṁ rogiṇaṁ striyam śaraṇopasṛtaṁ sattvaṁ nātyākṣīḥ śaraṇa-pradaḥ
11442kaccit tvaṁ nāgamo ’gamyāṁ gamyāṁ vāsat-kṛtāṁ striyam parājito vātha bhavān nottamair nāsamaiḥ pathi
11443api svit parya-bhuṅkthās tvaṁ sambhojyān vṛddha-bālakān jugupsitaṁ karma kiñcit kṛtavān na yad akṣamam
11444kaccit preṣṭhatamenātha hṛdayenātma-bandhunā śūnyo ’smi rahito nityaṁ manyase te ’nyathā na ruk
Dona al Bhaktivedanta Library