|
Śrīmad-Bhāgavatam << Canto 1, Creación >> << 14 - La desaparición del Señor Kṛṣṇa >> <<VERSO 6 >>
युधिष्ठिर उवाच सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज् ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्
yudhiṣṭhira uvāca sampreṣito dvārakāyāṁ jiṣṇur bandhu-didṛkṣayā jñātuṁ ca puṇya-ślokasya kṛṣṇasya ca viceṣṭitam
PALABRA POR PALABRA
yudhiṣṭhiraḥ uvāca Mahārāja Yudhiṣṭhira dijo; sampreṣitaḥ se ha ido a; dvārakāyām Dvārakā; jiṣṇuḥ Arjuna; bandhu amigos; didṛkṣayā con objeto de reunirse; jñātum para saber; ca también; puṇya-ślokasya de la Personalidad de Dios; kṛṣṇasya del Señor Śrī Kṛṣṇa; ca y; viceṣṭitam programa de trabajo;
TRADUCCION
 | Mahārāja Yudhiṣṭhira le dijo a su hermano menor Bhīmasena: Envié a Arjuna a Dvārakā para que se reuniera con sus amigos y le preguntara a la Personalidad de Dios Kṛṣṇa acerca de su programa de trabajo.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |