Śrīmad-Bhāgavatam
Canto 1 - Creación

<< 11 - La entrada del Señor Kṛṣṇa en Dvārakā >>
    Indice        Transliteración        Devanagari        Descripción    
1111sūta uvāca ānartān sa upavrajya svṛddhāñ jana-padān svakān dadhmau daravaraṁ teṣāṁ viṣādaṁ śamayann iva
1112sa uccakāśe dhavalodaro daro ’py urukramasyādharaśoṇa-śoṇimā dādhmāyamānaḥ kara-kañja-sampuṭe yathābja-khaṇḍe kala-haṁsa utsvanaḥ
1113tam upaśrutya ninadaṁ jagad-bhaya-bhayāvaham pratyudyayuḥ prajāḥ sarvā bhartṛ-darśana-lālasāḥ
1114-5tatropanīta-balayo raver dīpam ivādṛtāḥ ātmārāmaṁ pūrṇa-kāmaṁ nija-lābhena nityadā prīty-utphulla-mukhāḥ procur harṣa-gadgadayā girā pitaraṁ sarva-suhṛdam avitāram ivārbhakāḥ
1116natāḥ sma te nātha sadāṅghri-paṅkajaṁ viriñca-vairiñcya-surendra-vanditam parāyaṇaṁ kṣemam ihecchatāṁ paraṁ na yatra kālaḥ prabhavet paraḥ prabhuḥ
1117bhavāya nas tvaṁ bhava viśva-bhāvana tvam eva mātātha suhṛt-patiḥ pitā tvaṁ sad-gurur naḥ paramaṁ ca daivataṁ yasyānuvṛttyā kṛtino babhūvima
1118aho sanāthā bhavatā sma yad vayaṁ traiviṣṭapānām api dūra-darśanam prema-smita-snigdha-nirīkṣaṇānanaṁ paśyema rūpaṁ tava sarva-saubhagam
1119yarhy ambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛd-didṛkṣayā tatrābda-koṭi-pratimaḥ kṣaṇo bhaved raviṁ vinākṣṇor iva nas tavācyuta
11110kathaṁ vayaṁ nātha ciroṣite tvayi prasanna-dṛṣṭyākhila-tāpa-śoṣaṇam jīvema te sundara-hāsa-śobhitam apaśyamānā vadanaṁ manoharam iti codīritā vācaḥ prajānāṁ bhakta-vatsalaḥ śṛṇvāno ’nugrahaṁ dṛṣṭyā vitanvan prāviśat puram
11111madhu-bhoja-daśārhārha- kukurāndhaka-vṛṣṇibhiḥ ātma-tulya-balair guptāṁ nāgair bhogavatīm iva
11112sarvartu-sarva-vibhava- puṇya-vṛkṣa-latāśramaiḥ udyānopavanārāmair vṛta-padmākara-śriyam
11113gopura-dvāra-mārgeṣu kṛta-kautuka-toraṇām citra-dhvaja-patākāgrair antaḥ pratihatātapām
11114sammārjita-mahā-mārga- rathyāpaṇaka-catvarām siktāṁ gandha-jalair uptāṁ phala-puṣpākṣatāṅkuraiḥ
11115dvāri dvāri gṛhāṇāṁ ca dadhy-akṣata-phalekṣubhiḥ alaṅkṛtāṁ pūrṇa-kumbhair balibhir dhūpa-dīpakaiḥ
11116-17niśamya preṣṭham āyāntaṁ vasudevo mahā-manāḥ akrūraś cograsenaś ca rāmaś cādbhuta-vikramaḥ pradyumnaś cārudeṣṇaś ca sāmbo jāmbavatī-sutaḥ praharṣa-vegocchaśita- śayanāsana-bhojanāḥ
11118vāraṇendraṁ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ śaṅkha-tūrya-ninādena brahma-ghoṣeṇa cādṛtāḥ pratyujjagmū rathair hṛṣṭāḥ praṇayāgata-sādhvasāḥ
11119vāramukhyāś ca śataśo yānais tad-darśanotsukāḥ lasat-kuṇḍala-nirbhāta- kapola-vadana-śriyaḥ
11120naṭa-nartaka-gandharvāḥ sūta-māgadha-vandinaḥ gāyanti cottamaśloka- caritāny adbhutāni ca
11121bhagavāṁs tatra bandhūnāṁ paurāṇām anuvartinām yathā-vidhy upasaṅgamya sarveṣāṁ mānam ādadhe
11122prahvābhivādanāśleṣa- kara-sparśa-smitekṣaṇaiḥ āśvāsya cāśvapākebhyo varaiś cābhimatair vibhuḥ
11123svayaṁ ca gurubhir vipraiḥ sadāraiḥ sthavirair api āśīrbhir yujyamāno ’nyair vandibhiś cāviśat puram
11124rāja-mārgaṁ gate kṛṣṇe dvārakāyāḥ kula-striyaḥ harmyāṇy āruruhur vipra tad-īkṣaṇa-mahotsavāḥ
11125nityaṁ nirīkṣamāṇānāṁ yad api dvārakaukasām na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgam acyutam
11126śriyo nivāso yasyoraḥ pāna-pātraṁ mukhaṁ dṛśām bāhavo loka-pālānāṁ sāraṅgāṇāṁ padāmbujam
11127sitātapatra-vyajanair upaskṛtaḥ prasūna-varṣair abhivarṣitaḥ pathi piśaṅga-vāsā vana-mālayā babhau ghano yathārkoḍupa-cāpa-vaidyutaiḥ
11128praviṣṭas tu gṛhaṁ pitroḥ pariṣvaktaḥ sva-mātṛbhiḥ vavande śirasā sapta devakī-pramukhā mudā
11129tāḥ putram aṅkam āropya sneha-snuta-payodharāḥ harṣa-vihvalitātmānaḥ siṣicur netrajair jalaiḥ
11130athāviśat sva-bhavanaṁ sarva-kāmam anuttamam prāsādā yatra patnīnāṁ sahasrāṇi ca ṣoḍaśa
11131patnyaḥ patiṁ proṣya gṛhānupāgataṁ vilokya sañjāta-mano-mahotsavāḥ uttasthur ārāt sahasāsanāśayāt sākaṁ vratair vrīḍita-locanānanāḥ
11132tam ātmajair dṛṣṭibhir antarātmanā duranta-bhāvāḥ parirebhire patim niruddham apy āsravad ambu netrayor vilajjatīnāṁ bhṛgu-varya vaiklavāt
11133yadyapy asau pārśva-gato raho-gatas tathāpi tasyāṅghri-yugaṁ navaṁ navam pade pade kā virameta tat-padāc calāpi yac chrīr na jahāti karhicit
11134evaṁ nṛpāṇāṁ kṣiti-bhāra-janmanām akṣauhiṇībhiḥ parivṛtta-tejasām vidhāya vairaṁ śvasano yathānalaṁ mitho vadhenoparato nirāyudhaḥ
11135sa eṣa nara-loke ’sminn avatīrṇaḥ sva-māyayā reme strī-ratna-kūṭastho bhagavān prākṛto yathā
11136uddāma-bhāva-piśunāmala-valgu-hāsa- vrīḍāvaloka-nihato madano ’pi yāsām sammuhya cāpam ajahāt pramadottamās tā yasyendriyaṁ vimathituṁ kuhakair na śekuḥ
11137tam ayaṁ manyate loko hy asaṅgam api saṅginam ātmaupamyena manujaṁ vyāpṛṇvānaṁ yato ’budhaḥ
11138etad īśanam īśasya prakṛti-stho ’pi tad-guṇaiḥ na yujyate sadātma-sthair yathā buddhis tad-āśrayā
11139taṁ menire ’balā mūḍhāḥ straiṇaṁ cānuvrataṁ rahaḥ apramāṇa-vido bhartur īśvaraṁ matayo yathā
Dona al Bhaktivedanta Library