Śrī Kṛṣṇa Upaniṣad
<< 2 - Capitulo 2>>
<< VERSO 2 >>

ततः प्रद्युम्नसंज्ञक आसीत्
तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत
तस्मात् दश प्रजापतयो मरीच्याद्याः
स्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त
तेभ्योः सर्वाणि भूतानि च
तस्माच्छेषादेव सर्वाणि च भूतानि समुत्पद्यन्ते
तस्मिन्नेव प्रलीयन्ते

tataḥ pradyumnasaṁjñaka āsīt
tasmāt ahaṁkāranāmāniruddho hiraṇyagarbho'jāyata
tasmāt daśa prajāpatayo marīcyādyāḥ
sthāṇudakṣakardamapriyavratottanapādavāyavo vyajāyanta
tebhyoḥ sarvāṇi bhūtāni ca
tasmāccheṣādeva sarvāṇi ca bhūtāni samutpadyante
tasminneva pralīyante

PALABRA POR PALABRA

tataḥ — de él; pradyumna-saṁjñakaḥ — llamado Pradyumna; āsīt — fue; tasmāt — de Él; ahaṅkāra-nāmā — llamado ego falso; aniruddhaḥ — Aniruddha; hiraṇyagarbhaḥ — Hiraṇyagarbha; jāyata — nació; tasmāt — de él; daśa — los diez; prajāpatayaḥ — Prajāpatis; marīcy-ādyāḥ — encabezados por Marici; sthāṇu-dakṣa-kardama-priyavratottanapāda-vāyavaḥ — Sthānu, Daksa, Kardama, Priyavrata, Uttānapāda y Vāyu; vyajāyanta — nacieron; tebhyaḥ — de ellos; sarvāṇi — todos; bhūtāni — entidades vivientes; ca — y; tasmāt — de él; śeṣāt — del Señor Śeṣa; eva — en efecto; sarvāṇi — todos; ca — y; bhūtāni — entidades vivientes; samutpadyante — nacen; tasmin — en Él; eva — en efecto; pralīyante — unir;

TRADUCCION

De El nació la persona llamada Pradyumna. De Pradyumna nació Aniruddha, quien tiene los nombres de Ahaṅkara y Hiraṇyagarbha. De Pradyumna nacieron los diez Prajāpatis, comenzando con Marīcī e incluyendo Sthānu, Daka, Kardama, Priyavrata, Uttānapāda y Vāyu. De esta manera todas las entidades viventes nacieron del Señor Śeṣa y dentro del Señor Śeṣa ellas entran (en el momento de la devastacion cósmica).
Dona al Bhaktivedanta Library