Śrī Kṛṣṇa Upaniṣad
<< 1 - Capitulo 1>>
<< VERSO 8 >>

गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः
वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः सगोसुरः

gopyo gāva r̥castasya yaṣṭikā kamalāsanaḥ
vaṁśastu bhagavān rudraḥ śr̥ṅgamindraḥ sagosuraḥ

PALABRA POR PALABRA

gopyaḥ — gopīs; gāva — vacas; r̥caḥ — Vedas personificados; tasya — de él; yaṣṭikā — palo; kamalāsanaḥ — Brahmā; vaṁśaḥ — flauta; tu — en efecto; bhagavān — Señor; rudraḥ — Śiva; śr̥ṅgam — cuerno; indraḥ — Indra; svaghaḥ — Agha; asuraḥ — el demonio;

TRADUCCION

Los Vedas personificados se volvieron gopīs y vacas; Brahmā se convirtió en la vara de Kṛṣṇa, el Señor Śiva en la flauta de Kṛṣṇa e Indra en el cuerno de búfalo de Kṛṣṇa. Alguien se convirtió en el demonio Aghāsura.
Dona al Bhaktivedanta Library