Śrī Kṛṣṇa Upaniṣad
<< 1 - Capitulo 1>>
<< VERSO 22 >>

यावन्ति देवरूपाणि वदन्ति विभुधा जनाः
नमन्ति देवरूपेभ्य एवमादि न संशयः

yāvanti devarūpāṇi vadanti vibhudhā janāḥ
namanti devarūpebhya evamādi na saṁśayaḥ

PALABRA POR PALABRA

yāvanti — como muchos; deva-rūpāṇi — formas del Señor; vadanti — decir; vibhudhā — sabio; janāḥ — gente; namanti — reverencia; deva — del Señor; rūpebhyaḥ — a las formas; evam — así; ādi — empezando con; na — no; saṁśayaḥ — duda; gadā — club;

TRADUCCION

El hombre inteligente se postra ante todas las formas que los sabios dicen que son encarnaciones del Señor Kṛṣṇa. De esto no hay ninguna duda.
Dona al Bhaktivedanta Library