Śrī Kṛṣṇa Upaniṣad
<< 1 - Capitulo 1>>
<< VERSO 20 >>

जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः
यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः

jayantīsaṁbhavo vāyuścamaro dharmasaṁjñitaḥ
yasyāsau jvalanābhāsaḥ khaḍgarūpo maheśvaraḥ

PALABRA POR PALABRA

jayantī-saṁbhavaḥ — El momento del nacimiento del Señor Kṛṣṇa.; vāyuḥ — Vāyu; camaraḥ — camara; dharma-saṁjñitaḥ — llamado Dharma; yasya — de los cuales; asau — esta; jvalanābhāsaḥ — reluciente; khaḍga-rūpaḥ — en forma de espada; maheśvaraḥ — El señor Śiva;

TRADUCCION

Vāyu se volvió el tiempo en el nacimiento del Señor Kṛṣṇa. Yamarāja se convirtió en Su cāmara y el Señor Śiva en Su refulgente espada.
Dona al Bhaktivedanta Library