Śrī Kṛṣṇa Upaniṣad << 1 - Capitulo 1>><< VERSO 20 >>
जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः
jayantīsaṁbhavo vāyuścamaro dharmasaṁjñitaḥ yasyāsau jvalanābhāsaḥ khaḍgarūpo maheśvaraḥ
PALABRA POR PALABRA
jayantī-saṁbhavaḥ El momento del nacimiento del Señor Kṛṣṇa.; vāyuḥ Vāyu; camaraḥ camara; dharma-saṁjñitaḥ llamado Dharma; yasya de los cuales; asau esta; jvalanābhāsaḥ reluciente; khaḍga-rūpaḥ en forma de espada; maheśvaraḥ El señor Śiva;
TRADUCCION
| Vāyu se volvió el tiempo en el nacimiento del Señor Kṛṣṇa. Yamarāja se convirtió en Su cāmara y el Señor Śiva en Su refulgente espada.
|
| |