Śrī Kṛṣṇa Upaniṣad
<< 1 - Capitulo 1>>
<< VERSO 15 >>

दया सा रोहिणी माता सत्यभामा धरेति वै
अघासुरो माहाव्याधिः कलिः कंसः स भूपतिः

dayā sā rohiṇī mātā satyabhāmā dhareti vai
aghāsuro māhāvyādhiḥ kaliḥ kaṁsaḥ sa bhūpatiḥ

PALABRA POR PALABRA

dayā — misericordia; — ella; rohiṇī — Rohiṇī; matā — madre; satyabhāmā — Satyabhāmā; dharā — la diosa de la tierra; iti — así; vai — en efecto; aghāsuraḥ — Aghāsura; māhā-vyādhiḥ — gran enfermedad; kaliḥ — riña; kaṁsaḥ — Kaṁsa; sa — él; bhūpatiḥ — rey;

TRADUCCION

La misericordia se convirtió en la madre Rohiṇī. La diosa Tierra en Satyabhāmā. La enfermedad personificada en Aghāsura y la riña personificada en el rey Kaṁsa.
Dona al Bhaktivedanta Library