Śrī Kṛṣṇa Upaniṣad
<< 1 - Capitulo 1>>
<< VERSO 13 >>

अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा
ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः

aṣṭāvaṣṭasahasre dve śatādhikyaḥ striyastathā
r̥copaniṣadastā vai brahmarūpā r̥caḥ striyāḥ

PALABRA POR PALABRA

aṣṭau — ocho; aṣṭa-sahasre — ocho mil; dve — dos; śatādhikyaḥ — mas cien; striya — mujeres; tathā — asi que; r̥copaniṣadaḥ — los Vedas y los Upaniṣads; ta — ellos; vai — en efecto; brahma-rūpa — formas espirituales; r̥caḥ — los Vedas; striyāḥ — mujeres;

TRADUCCION

Los Vedas y los Upaniṣads personficados se volvieron las 16,108 mujeres cuyas formas eran perfectamente espirituales.
Dona al Bhaktivedanta Library