Śrī Īśopaniṣad
por: Śrīla Vyasādeva

    Indice        Transliteración        Devanagari        Descripción    
Introducción
Invocaciónoṁ pūrṇam adaḥ pūrṇam idaṁ pūrṇāt pūrṇam udacyate pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate
Mantra 1īśāvāsyam idaṁ sarvaṁ yat kiñca jagatyāṁ jagat tena tyaktena bhuñjīthā mā gṛdhaḥ kasya svid dhanam
Mantra 2kurvann eveha karmāṇi jijīviṣec chataṁ samāḥ evaṁ tvayi nānyatheto ’sti na karma lipyate nare
Mantra 3asuryā nāma te lokā andhena tamasāvṛtāḥ tāṁs te pretyābhigacchanti ye ke cātma-hano-janāḥ
Mantra 4anejad ekaṁ manaso javīyo nainad devā āpnuvan pūrvam arṣat tad dhāvato 'nyān atyeti tiṣṭhat tasminn apo mātariśvā dadhāti
Mantra 5tad ejati tan naijati tad dūre tad vantike tad antar asya sarvasya tad u sarvasyāsya bāhyataḥ
Mantra 6yas tu sarvāṇi bhūtāny ātmany evānupaśyati sarva-bhūteṣu cātmānaṁ tato na vijugupsate
Mantra 7yasmin sarvāṇi bhūtāny ātmaivābhūd vijānataḥ tatra ko mohaḥ kaḥ śoka ekatvam anupaśyataḥ
Mantra 8sa paryagāc chukram akāyam avraṇam asnāviraṁ śuddham apāpa-viddham kavir manīṣī paribhūḥ svayambhūr āthātathyato ’rthān vyadadhāc chāśvatībhyaḥ samābhyaḥ
Mantra 9andhaṁ tamaḥ praviśanti ye ’vidyām upāsate tato bhūya iva te tamo ya u vidyāyāṁ ratāḥ
Mantra 10anyad evāhur vidyayā anyad āhur avidyayā iti śuśruma dhīrāṇāṁ ye nas tad vicacakṣire
Mantra 11vidyāṁ cāvidyāṁ ca yas tad vedobhayaṁ saha avidyayā mṛtyuṁ tīrtvā vidyayāmṛtam aśnute
Mantra 12andhaṁ tamaḥ praviśanti ye ’sambhūtim upāsate tato bhūya iva te tamo ya u sambhūtyāṁ ratāḥ
Mantra 13anyad evāhuḥ sambhavād anyad āhur asambhavāt iti śuśruma dhīrāṇāṁ ye nas tad vicacakṣire
Mantra 14sambhūtiṁ ca vināśaṁ ca yas tad vedobhayaṁ saha vināśena mṛtyuṁ tīrtvā sambhūtyāmṛtam aśnute
Mantra 15hiraṇmayena pātreṇa satyasyāpihitaṁ mukham tat tvaṁ pūṣann apāvṛṇu satya-dharmāya dṛṣṭaye
Mantra 16pūṣann ekarṣe yama sūrya prājāpatya vyūha raśmīn samūha tejo yat te rūpaṁ kalyāṇatamaṁ tat te paśyāmi yo ’sāv asau puruṣaḥ so ’ham asmi
Mantra 17vāyur anilam amṛtam athedaṁ bhasmāntaṁ śarīram oṁ krato smara kṛtaṁ smara krato smara kṛtaṁ smara
Mantra 18agne naya supathā rāye asmān viśvāni deva vayunāni vidvān yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṁ te nama-uktiṁ vidhema
Dona al Bhaktivedanta Library