Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
El Bhagavad-gītā - Tal y como es
<<
6 - Dhyāna-yoga
>>
Indice
Transliteración
Devanagari
6.1
श्रीभगवानुवाच
.
अनाश्रित: कर्मफलं कार्यं कर्म करोति य: ।
.
स सन्न्यासी च योगी च न निरग्निर्न चाक्रिय: ॥ १ ॥
6.2
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
.
न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ २ ॥
6.3
आरुरुक्षॊर मुनेर यॊगं कर्म कारणम उच्यते
.
यॊगारूढस्य तस्यैव शमः कारणम उच्यते
6.4
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
.
सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ४ ॥
6.5
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
.
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: ॥ ५ ॥
6.6
बन्धुर आत्मात्मनस तस्य येनात्मैवात्मना जितः
.
अनात्मनस तु शत्रुत्वे वर्तेतात्मैव शत्रुवत
6.7
जितात्मन: प्रशान्तस्य परमात्मा समाहित: ।
.
शीतोष्णसुखदु:खेषु तथा मानापमानयो: ॥ ७ ॥
6.8
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रिय: ।
.
युक्त इत्युच्यते योगी समलोष्ट्राश्मकाञ्चन: ॥ ८ ॥
6.9
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
.
साधुष्व अपि च पापेषु समबुद्धिर विशिष्यते
6.10
योगी युञ्जीत सततमात्मानं रहसि स्थित: ।
.
एकाकी यतचित्तात्मा निराशीरपरिग्रह: ॥ १० ॥
6.11-12
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: ।
.
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥
.
तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय ।
.
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥
6.13-14
समं कायशिरोग्रीवं धारयन्नचलं स्थिर: ।
.
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥
.
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थित: ।
.
मन: संयम्य मच्चित्तो युक्त आसीत मत्पर: ॥ १४ ॥
6.15
युञ्जन्नेवं सदात्मानं योगी नियतमानस: ।
.
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५ ॥
6.16
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत: ।
.
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥
6.17
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
.
युक्तस्वप्नावबोधस्य योगो भवति दु:खहा ॥ १७ ॥
6.18
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
.
निस्पृह: सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥
6.19
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
.
योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥ १९ ॥
6.20-23
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
.
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥
.
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।
.
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: ॥ २१ ॥
.
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत: ।
.
यस्मिन्स्थितो न दु:खेन गुरुणापि विचाल्यते ॥ २२ ॥
.
तं विद्याद्दु:खसंयोगवियोगं योगसंज्ञितम् ॥ २३ ॥
6.24
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ।
.
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषत: ।
.
मनसैवेन्द्रियग्रामं विनियम्य समन्तत: ॥ २४ ॥
6.25
शनैः शनैर उपरमेद बुद्ध्या धृतिगृहीतया
.
आत्मसंस्थं मनः कृत्वा न किं चिद अपि चिन्तयेत
6.26
यतॊ यतॊ निश्चरति मनश चञ्चलम अस्थिरम
.
ततस ततॊ नियम्यैतद आत्मन्य एव वशं नयेत
6.27
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
.
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥
6.28
युञ्जन्नेवं सदात्मानं योगी विगतकल्मष: ।
.
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥
6.29
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
.
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन: ॥ २९ ॥
6.30
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
.
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥
6.31
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित: ।
.
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥
6.32
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
.
सुखं वा यदि वा दु:खं स योगी परमो मत: ॥ ३२ ॥
6.33
अर्जुन उवाच
.
योऽयं योगस्त्वया प्रोक्त: साम्येन मधुसूदन ।
6.34
चञ्चलं हि मन: कृष्ण प्रमाथि बलवद्दृढम् ।
.
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥
6.35
श्रीभगवानुवाच
.
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
.
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥
6.36
असंयतात्मना योगो दुष्प्राप इति मे मति: ।
.
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायत: ॥ ३६ ॥
6.37
अर्जुन उवाच
.
अयतिः शरद्धयॊपेतॊ यॊगाच चलितमानसः
.
अप्राप्य यॊगसंसिद्धिं कां गतिं कृष्ण गच्छति
6.38
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
.
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण: पथि ॥ ३८ ॥
6.39
एतन मे संशयं कृष्ण छेत्तुम अर्हस्य अशेषतः
.
तवदन्यः संशयस्यास्य छेत्ता न हय उपपद्यते
6.40
शरीभगवान उवाच
.
पार्थ नैवेह नामुत्र विनाशस तस्य विद्यते
.
न हि कल्याणकृत कश चिद दुर्गतिं तात गच्छति
6.41
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती: समा: ।
.
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥
6.42
अथवा योगिनामेव कुले भवति धीमताम् ।
.
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥
6.43
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
.
यतते च ततो भूय: संसिद्धौ कुरुनन्दन ॥ ४३ ॥
6.44
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि स: ।
.
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥
6.45
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिष: ।
.
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥
6.46
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिक: ।
.
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६ ॥
6.47
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
.
श्रद्धावान्भजते यो मां स मे युक्ततमो मत: ॥ ४७ ॥
.
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥
<< Capítulo anterior
|
Siguiente capítulo >>
Otros idiomas:
Pares de idiomas:
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library