El Bhagavad-gītā Tal y como es << 2 - Resumen del contenido del Gītā >><< VERSO 68 >>
तस्माद यस्य महाबाहॊ निगृहीतानि सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस तस्य परज्ञा परतिष्ठिता
tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā
PALABRA POR PALABRA
tasmāt ; yasya ; mahā-bāho ; nigṛhītāni ; sarvaśaḥ ; indriyāṇi ; indriya-arthebhyaḥ ; tasya ; prajñā ; pratiṣṭhitā ;
TRADUCCION
 | Por tanto, ¡oh el de los poderosos brazos!, aquel cuyos sentidos están restringidos de sus objetos es ciertamente de inteligencia estable.
|
| |