El Bhagavad-gītā Tal y como es
<< 2 - Resumen del contenido del Gītā >>
<< VERSO 63 >>

करॊधाद भवति संमॊहः संमॊहात समृतिविभ्रमः
समृतिभ्रंशाद बुद्धिनाशॊ बुद्धिनाशात परणश्यति


krodhād bhavati sammohaḥ
sammohāt smṛti-vibhramaḥ
smṛti-bhraṁśād buddhi-nāśo
buddhi-nāśāt praṇaśyati

PALABRA POR PALABRA

krodhāt — ; bhavati — ; sammohaḥ — ; sammohāt — ; smṛti — ; vibhramaḥ — ; smṛti-bhraṁśāt — ; buddhi-nāśaḥ — ; buddhi-nāśāt — ; praṇaśyati — ;

TRADUCCION

De la ira surge la completa ilusión y de la ilusión la confusión de la memoria. Cuando la memoria se confunde, se pierde la inteligencia y cuando la inteligencia se pierde, el hombre cae de nuevo al charco material.

SIGNIFICADO



prāpañcikatayā buddhyā
hari-sambandhi-vastunaḥ
mumukṣubhiḥ parityāgo
vairāgyaṁ phalgu kathyate
Bhakti-rasāmṛta-sindhu 1.2.258



Dona al Bhaktivedanta Library