El Bhagavad-gītā Tal y como es
<< 2 - Resumen del contenido del Gītā >>
<< VERSO 61 >>

तानि सर्वाणि संयम्य युक्त आसीत मत्परः
वशे हि यस्येन्द्रियाणि तस्य परज्ञा परतिष्ठिता


tāni sarvāṇi saṁyamya
yukta āsīta mat-paraḥ
vaśe hi yasyendriyāṇi
tasya prajñā pratiṣṭhitā

PALABRA POR PALABRA

tāni — ; sarvāṇi — ; saṁyamya — ; yuktaḥ — ; āsīta — ; mat-paraḥ — ; vaśe — ; hi — ; yasya — ; indriyāṇi — ; tasya — ; prajñā — ; pratiṣṭhitā — ;

TRADUCCION

Aquel que restringe sus sentidos, manteniéndolos bajo control y fija su conciencia en Mí, es conocido como un hombre de inteligencia estable.

SIGNIFICADO



sa vai manaḥ kṛṣṇa-padāravindayor
vacāṁsi vaikuṇṭha-guṇānuvarṇane
karau harer mandira-mārjanādiṣu
śrutiṁ cakārācyuta-sat-kathodaye

mukunda-liṅgālaya-darśane dṛśau
tad-bhṛtya-gātra-saprśe 'ṅga-saṅgamam
ghrāṇaṁ ca tat-pāda-saroja-saurabhe
śrīmat-tulasyā rasanāṁ tad-arpite

pādau hareḥ kṣetra-padānusarpaṇe
śiro hṛṣīkeśa-padābhivandane
kāmaṁ ca dāsye na tu kāma-kāmyayā
yathottamaśloka-janāśrayā ratiḥ

.

[SB 9.4.18-20]



Dona al Bhaktivedanta Library