El Bhagavad-gītā Tal y como es
<< 2 - Resumen del contenido del Gītā >>
<< VERSO 52 >>

यदा ते मॊहकलिलं बुद्धिर वयतितरिष्यति
तदा गन्तासि निर्वेदं शरॊतव्यस्य शरुतस्य च


yadā te moha-kalilaṁ
buddhir vyatitariṣyati
tadā gantāsi nirvedaṁ
śrotavyasya śrutasya ca

PALABRA POR PALABRA

yadā — ; te — ; moha — ; kalilam — ; buddhiḥ — ; vyatitariṣyati — ; tadā — ; gantā asi — ; nirvedam — ; śrotavyasya — ; śrutasya — ; ca — ;

TRADUCCION

Cuando tu inteligencia haya salido del espeso bosque de la ilusión, te volverás indiferente a todo lo que se ha oído y a todo lo que está por oirse.

SIGNIFICADO



sandhyā-vandana bhadram astu bhavato bhoḥ snāna tubhyaṃ namo
bho devāḥ pitaraś ca tarpaṇa-vidhau nāhaṃ kṣamaḥ kṣamyatām
yatra kvāpi niṣadya yādava-kulottamasya kaṃsa-dviṣaḥ
smāraṃ smāram aghaṃ harāmi tad alaṃ manye kim anyena me





Dona al Bhaktivedanta Library