El Bhagavad-gītā Tal y como es << 2 - Resumen del contenido del Gītā >><< VERSO 48 >>
यॊगस्थः कुरु कर्माणि सङ्गं तयक्त्वा धनंजय सिद्ध्यसिद्ध्यॊः समॊ भूत्वा समत्वं यॊग उच्यते
yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañ-jaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate
PALABRA POR PALABRA
yoga-sthaḥ ; kuru ; karmāṇi ; saṅgam ; tyaktvā ; dhanam-jaya ; siddhi-asiddhyoḥ ; samaḥ ; bhūtvā ; samatvam ; yogaḥ ; ucyate ;
TRADUCCION
 | ¡Oh Arjuna!, ejecuta tu deber equilibradamente y abandona todo apego por el éxito o el fracaso. Semejante estabilidad mental se llama yoga.
|
| |